समाचारं

अमेरिकादेशे टेस्ला सेमी इत्यस्य अग्निः प्रज्वलितः, १९०,००० लीटरजलं निवारयितुं १४ घण्टाः यावत् समयः अभवत्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना विद्युत्वाहनस्य अग्निप्रकोपेन बहु ध्यानं आकृष्टम्, अतः बृहत्क्षमतायुक्तेन बैटरी-युक्तेन टेस्ला-सेमी-ट्रकस्य प्रथमवारं अग्निदुर्घटना अभवत्, बहु ध्यानं च आकर्षितवान्! अद्यैव अमेरिकीसङ्घीयपरिवहनसुरक्षामण्डलेन (ntsb) पूर्णतया नष्टस्य अग्निदुर्घटनायाः प्रारम्भिकप्रतिवेदनं प्रकाशितम्, यत् जनानां ध्यानं आकर्षितवान्

टेस्ला सेमी ट्रकस्य अग्निः प्रज्वलितः सन् चालकः न क्षतिग्रस्तः अभवत् । यानं दग्धं कृत्वा मार्गः कतिपयानि घण्टानि यावत् निरुद्धः अभवत्।

टेस्ला सेमी इत्यस्य पृष्ठीय-अक्षे ३ स्वतन्त्रैः विद्युत्-मोटरैः चालितम् अस्ति । टेस्ला इत्यनेन उक्तं यत् सेमी प्रतिमाइल (प्रायः १.६ किलोमीटर्) २ किलोवाट् घण्टाभ्यः न्यूना ऊर्जायाः उपयोगं करोति । यद्यपि आधिकारिकं बैटरीक्षमता न प्रकटिता तथापि अनुमानं भवति यत् प्रायः ५०० माइल (८०४ किलोमीटर्) यावत् चालनपरिधियुक्तं संस्करणं प्रायः ८५०~९०० किलोवाट् घण्टा भविष्यति केवलं बैटरी ५ टन अधिकं भारं धारयति । साधारणविद्युत्वाहनानां बैटरीक्षमता प्रायः ८०किलोवाट्घण्टा भवति इति विचार्य प्रायः १० गुणा भवति ।

एनटीएसबी-प्रतिवेदने दृश्यते यत् प्रातः ३:१३ वादने दुर्घटना अभवत् । दक्षिणदिशि मार्गात् विमुखः सन् ट्रकः द्वयोः टकरावयोः अभवत् । प्रथमं तत् इस्पातस्तम्भे स्थापितं मार्गचिह्नम् आसीत् । प्रथमवारं तस्य आघातः प्रायः ३० सेन्टिमीटर् व्यासस्य वृक्षः आसीत् । ततः ट्रकः वृक्षे विश्रामं प्राप्तवान्, तस्य टकरावस्य अनन्तरं अग्निः प्रज्वलितः।

अग्निप्रकोपानन्तरं स्थितिः अधिका गम्भीरा अभवत् । अग्निशामकाः मार्गं सुरक्षितरूपेण पुनः उद्घाटयितुं प्रायः ५०,००० गैलनजलस्य उपयोगं कर्तुं प्रवृत्ताः आसन् । अग्निशामककार्ये १४ तः १५ घण्टाः यावत् समयः अभवत् । तापसंवेदकेन मापितं अधिकतमं तापमानं ५४० डिग्री सेल्सियसपर्यन्तं भवति ।

एतत् एव तापमानं यस्मिन् एल्युमिनियमस्य विलयः भवितुम् अर्हति, अतः ये अग्निशामकाः चिन्तिताः आसन् यत् एतस्य उच्चतापस्य कारणेन अग्निः परितः क्षेत्रे प्रसरति इति, तेषां प्रसारं निवारयितुं अग्निस्य परितः अग्निरोधकद्रव्याणि सिञ्चितवन्तः

अग्निं निवारयितुं यत् जलं प्रयुक्तं तत् स्तब्धम् आसीत् । २.४ मीटर् ऊर्ध्वतां १० मीटर् परिधिं च जलस्य टङ्कीं पूरयितुं शक्नोति । यतः एतावत् जलं निवेशितम् आसीत्, तस्मात् अन्यः क्षतिः न अभवत् । परन्तु अयं दुर्घटना पुनः विद्युत्वाहनस्य बैटरी-अग्न्याः गम्भीरताम् स्मरणं कृतवान् ।

चालकः मार्गाद् किमर्थं विमुखः अभवत्, बैटरीक्षतिस्य सटीकं कारणं च अस्पष्टम् अस्ति । तस्य प्रतिक्रियारूपेण एनटीएसबी इत्यनेन अग्रे अन्वेषणं भविष्यति इति उक्तम्। एनटीएसबी इत्यनेन अपि बोधितं यत् यदा दुर्घटना अभवत् तदा टेस्ला चालकः स्वायत्तवाहनव्यवस्थायाः उपयोगं न करोति स्म ।

एषा घटना पुनः विद्युत्वाहनानां सुरक्षायाः विषये ध्यानं आकर्षितवती । विशेषतः बृहत् बैटरी-युक्तानां विद्युत्-ट्रक-अग्नीनां लक्षणानाम् कारणात् साधारण-वाहन-अग्न्याः अपेक्षया अधिकं कठिनं, भयङ्करं च भवति

साधारणवाहनेषु इन्धनटङ्काग्निं विहाय अग्निनिवारयितुं तुल्यकालिकरूपेण सुलभम् अस्ति । अयं दुर्घटना सिद्धयति यत् विद्युत्वाहने बैटरीकोष्ठस्य अन्तः अग्निः गृह्णाति ततः परं अग्निनिवारणाय बहुकालः, साधनानि च भवन्ति ।

यतः बृहत् बैटरी-पैक् बहु ऊर्जां संग्रहयति । यदि टकरावः बैटरी-एककस्य क्षतिं जनयति तर्हि ताप-विस्फोटः भवितुम् अर्हति, अग्निः च द्रुतगत्या प्रसरति । बैटरी-अग्नयः उच्चतापमात्रे निरन्तरं दह्यन्ते, पारम्परिक-अग्नि-निवारक-विधिना च तेषां निवारणं कठिनम् ।

स्थितिः न केवलं विद्युत्कारनिर्मातृणां कृते, अपितु नियामकानाम् अग्निशामकविभागानाम् अपि कृते बृहत्प्रश्नान् त्यजति। विद्युत्वाहनस्य बैटरी-अग्न्याः प्रतिक्रियारणनीतयः पुनः परीक्ष्य अधिकप्रभाविणः अग्निशामकपद्धतीनां विकासस्य आवश्यकता वर्धमाना अस्ति तदतिरिक्तं बैटरीसुरक्षानिर्माणस्य, टकरावसंरक्षणप्रौद्योगिक्याः च विषये शोधः अपि अत्यावश्यकः अस्ति ।

विद्युत्वाहनानां सुरक्षां वर्धयितुं न केवलं बैटरी-स्थिरतायाः उन्नयनार्थं प्रौद्योगिक्याः विकासः आवश्यकः, अपितु नूतन-अग्नि-निवारण-प्रौद्योगिकी, उपकरणानि च विकसितुं आवश्यकाः येन टकरावस्य अनन्तरं अग्निः शीघ्रं निवारयितुं शक्यते अपेक्षा अस्ति यत् एतां घटनां अवसररूपेण गृहीत्वा सम्पूर्णस्य विद्युत्वाहनस्य सुरक्षाप्रतिकाराः अधिकं सुदृढाः भविष्यन्ति।

यदि सुरक्षाविषयाणां समाधानं कर्तुं न शक्यते तर्हि न केवलं विद्युत्वाहनानां लोकप्रियीकरणं अपितु बृहत् विद्युत्वाहनानां व्यावसायिकीकरणं अपि रसद-परिवहन-उद्योगेषु महतीं कष्टं प्राप्स्यति |. वाहननिर्मातृणां दृष्ट्या भविष्यस्य विद्युत्वाहनानां परिकल्पने अग्निसुरक्षा प्राथमिकविषयः अभवत् । बैटरी-अग्नि-प्रतिक्रिया-उपायानां विकासः न केवलं उपभोक्तृणां विश्वासं प्राप्तुं आवश्यकं सोपानम् अस्ति, अपितु विद्युत्-वाहनानां स्थायि-विकासाय अपि आवश्यकं सोपानम् अस्ति