समाचारं

अमेरिका-देशस्य कैलिफोर्निया-देशः - टेस्ला-संस्थायाः महत्त्वपूर्णक्षेत्रे विक्रयः अपि न्यूनः अभवत्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे प्रवेशात् आरभ्य टेस्ला-संस्थायाः विक्रयः, विपण्यभागः च निरन्तरं न्यूनः अभवत् । अमेरिकी-राज्ये कैलिफोर्निया-राज्ये अपि एषा प्रवृत्तिः आतङ्कजनकः अस्ति, यत् टेस्ला-उष्णस्थानम् इति मन्यते । विद्युत्वाहनादिपर्यावरणसौहृदवाहनानां प्राधान्यं दातुं कैलिफोर्निया-देशः प्रसिद्धः अस्ति ।

विशेषतः सिलिकन-उपत्यका-क्षेत्रे यत्र धनिनः जनाः निवसन्ति तत्र टेस्ला-क्रेतारः टेस्ला-ब्राण्ड्-इत्यस्य अभिनव-प्रतिबिम्बेन, प्रौद्योगिकी-उन्नति-पर्यावरण-संरक्षणेन च चालितानि वाहनानि क्रीतवन्तः परन्तु विशेषज्ञाः दर्शयन्ति यत् प्रतियोगिनां हाले एव उद्भवः तथा च मुख्यकार्यकारी एलोन् मस्कस्य सुदूरदक्षिणपक्षीयराजनैतिकप्रवणतायाः टेस्लाक्रयणे नकारात्मकः प्रभावः अभवत् भविष्ये च गभीरः भवितुम् अर्हति।

कदाचित् कैलिफोर्निया-देशः टेस्ला-संस्थायाः महत्त्वपूर्णः विक्रयक्षेत्रः आसीत् । अयं प्रदेशः टेस्ला-संस्थायाः मुख्यमञ्चः अस्ति, येन मस्कः विश्वस्य सर्वाधिकधनवान् पुरुषः अभवत्, वैश्विकविद्युत्ीकरणप्रक्रियायाः त्वरिततां च प्राप्नोति । परन्तु अधुना मस्कः स्वस्य निर्मितस्य ब्राण्ड् इत्यस्य क्षतिं कृतवान् इति आलोचना क्रियते ।

एस एण्ड पी मोबाईल-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे जनवरी-जुलाई-मासपर्यन्तं सिलिकन-उपत्यकायाः ​​केन्द्रे सांता-क्लारा-मण्डले टेस्ला-वाहनानां नूतनपञ्जीकरणानां संख्या २२% न्यूनीभूता, प्रतियोगिनां तु ४१% वृद्धिः अभवत् टेस्ला इत्यस्य वैकल्पिकाः ईवी-वाहनानि अधुना अतीव लोकप्रियाः अभवन् । राष्ट्रव्यापिरूपेण अस्मिन् वर्षे एव प्रथमार्धे टेस्ला-रहित-विद्युत्वाहनानां विक्रयः ३३% वर्धितः ।

यत् आश्चर्यजनकं तत् अस्ति यत् टेस्ला मॉडल् ३, मॉडल् वाई इत्यादीनां मुख्यवाहनानां विक्रयणं न्यूनतां दर्शयति । तस्य स्थाने साइबर्ट्ट्रक्-उत्पादनं महत्त्वपूर्णतया वर्धितम् अधुना अमेरिकादेशे सर्वाधिकविक्रयित-विद्युत्-पिकअप-वाहनम् अस्ति ।

ब्राण्ड् एजेन्सी mblm इत्यस्य प्रबन्धनि भागीदारः mario natarelli इत्यनेन उक्तं यत्, “स्पष्टं यत् tesla ब्राण्ड् मस्कस्य आकस्मिकराजनैतिकव्यवहारेन पीडितः अस्ति, परन्तु अधुना जनाः टेस्ला चालयितुं लज्जन्ते तथा च मस्क-सङ्गति-कारणात् तान् द्वितीय-हस्त-मूल्येन विक्रयन्” इति ।

मस्कः ट्रम्पसमर्थकसुपर-पीएसी-संस्थाभ्यः मासे ४५ मिलियन-डॉलर्-रूप्यकाणां दानं करोति । प्रायः १२०० प्रतिवादिनां सर्वेक्षणेन ज्ञातं यत् तेषु अधिकांशः "कम्पनीयाः सामाजिकराजनैतिकस्थितेः" प्रति संवेदनशीलाः सन्ति तथा च तस्याः नेतारस्य राजनैतिकप्रवणतायाः आधारेण कम्पनीयाः उत्पादानाम् बहिष्कारस्य सम्भावना "किञ्चित् अधिका" इति मन्यन्ते

अध्ययनेन इदमपि ज्ञायते यत् "डेमोक्रेट्-दलस्य सदस्याः विद्युत्-वाहनानां क्रयणे रिपब्लिकन्-दलस्य अपेक्षया द्विगुणाः रुचिं लभन्ते।"

कैलिफोर्निया-देशे २०२४ तमस्य वर्षस्य जनवरीतः जुलै-मासपर्यन्तं टेस्ला अद्यापि ईवी-विपण्यस्य अग्रणी अस्ति, यत्र ५६% विपण्यभागः अस्ति । परन्तु गतवर्षस्य समानकालस्य अपेक्षया एतत् ६४% महत्त्वपूर्णं न्यूनता आसीत् । कोक्स ऑटोमोटिव् इत्यस्य भविष्यवाणी अस्ति यत् टेस्ला इत्यस्य अमेरिकी-विपण्यभागः अस्मिन् वर्षे द्वितीयत्रिमासे ४९.७% इत्येव न्यूनीभवति, यत् गतवर्षे ५९.३% आसीत् ।

अमेरिकीविपण्ये टेस्ला-संस्थायाः विक्रयः अद्यापि अतीव अधिकः अस्ति, एतत् तथ्यम् अस्ति । परन्तु टेस्ला इत्यस्य भागः अधुना एव न्यूनः भवितुं आरब्धः अस्ति । प्रतियोगिनां वृद्धेः जोखिमानां मध्ये एलोन् मस्कस्य व्यवहारशैल्याः च मध्ये टेस्ला इत्यस्य प्रतिक्रिया बहु ध्यानं आकर्षितवती अस्ति ।