समाचारं

३ मासेषु २४,००० यूनिट् विक्रीताः, अत्र अस्य byd suv इत्यस्य सफलतायाः रहस्यानि सन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य byd द्वारा प्रारब्धानां शुद्धविद्युत्उत्पादानाम् श्रृङ्खलायां विद्युत्शक्तिः बुद्धिमत्ता इत्यादिषु विविधपक्षेषु महत् सुधारं कृतम् अस्ति एते सुधाराः मुख्यतया byd ई-मञ्चस्य 3.0 evo इत्यस्य उन्नयनात् आगताः सन्ति।

१९ सितम्बर् दिनाङ्के byd इत्यस्य ई-मञ्चः ३.० इवो तथा हियसे ०७ईवी प्रौद्योगिकी-अनुभवस्य सह-निर्माणशिबिरस्य आयोजनं byd इत्यस्य चाङ्गझौ-उत्पादन-आधारे अभवत् । प्रौद्योगिकी-अनुभव-शिबिरस्य उद्घाटन-समारोहे द्वौ कार-स्वामिनौ स्वस्य कार-अनुभवं साझां कृतवन्तौ ।

ई-प्लेटफॉर्म 3.0 evo इत्यस्य आधारेण प्रथमस्य मॉडलस्य रूपेण byd hiace 07 ev अतीव लोकप्रियः अस्ति अस्मिन् वर्षे प्रथमाष्टमासेषु byd ocean network इत्यनेन 1.069 मिलियनं नवीन ऊर्जावाहनानि वितरितानि, येन 100% अधिकं विक्रयः अभवत् घरेलु नवीन ऊर्जा विपण्यम्। अगस्तमासस्य अन्ते अपर्याप्तं उत्पादनक्षमतां केवलं त्रयः पूर्णविक्रयमासाः च सन्ति चेदपि hiace 07ev इत्यस्य सञ्चितविक्रयः २४,००० यूनिट् अतिक्रान्तवान्, येन उपयोक्तृणां मान्यतां विश्वासः च प्राप्तः

स्वयं कारं प्रति, byd hiace 07 ev ई-प्लेटफॉर्म 3.0 evo इत्यस्य नूतनप्रौद्योगिक्याः लाभं प्राप्नोति, एतत् ctb शरीरस्य बैटरी एकीकरणप्रणाल्याः नूतनपीढीया सह सुसज्जितम् अस्ति, यत् उद्योगस्य तुलने तस्य क्षेत्रीयशरीरस्य शक्तिं 60% वर्धयति, । तथा यात्रीकक्षस्य विकृतिविरोधी क्षमता ५०% उन्नता भवति, येन सम्पूर्णस्य वाहनस्य केबिनस्य च सुरक्षायां सुधारः भवति ।

hiace 07 ev उच्च-दक्षतायाः 12-in-1 बुद्धिमान् विद्युत्-ड्राइव-प्रणाल्याः अपि सुसज्जितः अस्ति, अस्य प्रणाल्याः व्यापक-सञ्चालन-दक्षता 92% पर्यन्तं भवति, यत् नगरीय-आवागमनस्य क्रूजिंग्-परिधिं 50km यावत् वर्धयितुं शक्नोति

तदतिरिक्तं, hiace 07 ev अपि मानकरूपेण बुद्धिमान् विस्तृततापमानपरिधिस्य उच्च-दक्षतायुक्तस्य हीटपम्प-प्रणाल्याः नूतन-पीढीयाः सह सुसज्जितः अस्ति -30°c तः 40°c पर्यन्तं चरम-चालनवातावरणे, न्यून-तापमानस्य क्रूजिंग-परिधिः वाहनस्य वृद्धिः ४५कि.मी., सामान्यतापमानस्य क्रूजिंग्-परिधिः च ६०कि.मी.

चार्जिंगस्य ऊर्जापुनर्पूरणस्य च दृष्ट्या byd hiace 07 ev प्रथमा बुद्धिमान् अप-वर्तमानं द्रुतचार्जिंगं पूर्णपरिदृश्यं च बुद्धिमान् नाडीस्वयं तापनप्रौद्योगिकीम् अङ्गीकृतवान् सार्वजनिकडीसीचार्जिंगढेरेषु ये चार्जिंगराष्ट्रीयमानकानां 2015संस्करणस्य अनुपालनं कुर्वन्ति, 10-80% soc चार्जिंग समयः 25 मिनिट् यावत् शीघ्रं भवति . अस्य बुद्धिमान् टर्मिनल् फास्ट चार्जिंग् प्रौद्योगिकी ८०-१००% soc ३० मिनिट् तः १८ मिनिट् यावत् लघु करोति ।

केषाञ्चन विचारणीयानां लघु-डिजाइनानाम् दृष्ट्या hiace 07 ev इत्यनेन अपि उत्तमं कार्यं कृतम्, यथा विहङ्गम-सनरूफस्य + विद्युत्-सूर्य-छायायाः संयोजनम्, यत् न केवलं पराबैंगनी-किरणानाम् पृथक्करणाय 100% भौतिक-सूर्य-संरक्षणं प्रदातुं शक्नोति, अपितु सनरूफ्-इत्यस्य कृते अपि उद्घाटयितुं शक्नोति ventilation.

hiace 07 ev इत्यस्य सफलता अपि चाङ्गझौ-उत्पादन-आधारस्य उत्तम-निर्माण-क्षमताभ्यः अविभाज्यम् अस्ति । चाङ्गझौ उत्पादन आधारे मुद्रांकनकारखाना उच्च-दक्षतां, पूर्णतया स्वचालितं उत्पादनं प्राप्तुं तथा च मुद्रांकनभागानाम् उच्चसटीकतां उच्चगुणवत्तां च सुनिश्चित्य ७,९०० टन पूर्णतया निरुद्धं उच्चगति-इस्पात-एल्युमिनियम-मिश्रित-लचील-उत्पादन-प्रक्रियाम् अङ्गीकुर्वति

वेल्डिंग-कारखानः बुद्धिमान् स्वचालित-उत्पादन-रेखाः स्वीकरोति तथा च शीत-उष्ण-संयोजन-प्रक्रियाभिः सुसज्जितः अस्ति, एतत् विविध-इस्पात-प्लेट्, एल्युमिनियम-मिश्रधातु-आदि-सामग्रीभिः निर्मितं बॉडी-इन्-वाइट्-उत्पादनं कर्तुं शक्नोति, तथा च बॉडी-इन्-इ-इत्यस्य वेल्डिंग-गुणवत्ता सुनिश्चितं करोति । श्वेतः।

लेपनकारखाना अत्यन्तं स्वचालितं उत्पादनं स्वीकरोति तथा च शतप्रतिशतम् रोबोट्-स्प्रेकरणं प्राप्नोति ।

अन्तिमः विधानसभाकारखानः मॉड्यूलर, स्वचालित, सूचना-आधारित-उत्पादन-प्रक्रियाः स्वीकरोति, प्रत्येकस्य वाहनस्य निर्माण-सूचनाः सम्पूर्णे प्रक्रियायां अनुसन्धानं कर्तुं शक्यते, येन सम्पूर्णस्य वाहनस्य गुणवत्ता सुनिश्चिता भवति

आशास्ति यत् उपभोक्तृ-आदेशस्य माङ्गल्याः पूर्तये भविष्ये चाङ्गझौ-उत्पादन-आधारः उत्पादन-क्षमतां निरन्तरं वर्धयितुं शक्नोति ।

सम्पादकः वदति- १.

उपर्युक्तस्य अतिरिक्तं hiace 07 ev इत्यस्य बुद्धिमत्तायाः दृष्ट्या अपि नेत्रयोः आकर्षकं उन्नयनं कृतम् अस्ति, यथा eye of god उच्चस्तरीयं स्मार्टड्राइविंग् सिस्टम् तथा dilink 100 स्मार्ट कॉकपिट् इत्यस्य उच्चस्तरीयं संस्करणं च एतेषां विन्यासानां कृते hiace 07 निर्मितम् अस्ति उपभोक्तृणां मध्ये ईवी एकः लोकप्रियः विकल्पः अस्ति। hiace 07 ev इत्यस्य अनन्तरं byd e-platform 3.0 evo इत्यस्य आधारेण अधिकानि नवीनमाडलं प्रक्षेपयिष्यति, यथा क्रीडा-केन्द्रितं seal 06 gt, यत् अधुना अपि अत्यन्तं लोकप्रियम् अस्ति किं तत् अग्रिमः byd कारः भविष्यति यस्य भवन्तः सर्वाधिकं प्रतीक्षन्ते?