समाचारं

टोयोटा विद्युत् काराः अपि क्रेतुं शक्नुवन्ति! टोयोटा byd इत्यनेन सह मिलित्वा bz3c इत्यस्य निर्माणं करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टोयोटा इत्यस्य कॉम्पैक्ट् इलेक्ट्रिक् suv bz3c इत्यस्य बाह्यविन्यासः विवरणं च लीकं कृतम् अस्ति! bz3c इति चीनीयविपण्यस्य कृते टोयोटा इत्यनेन प्रक्षेपितं विशेषं विद्युत्वाहनं । अस्मिन् वर्षे एप्रिलमासे प्रथमवारं बीजिंग-वाहनप्रदर्शने अस्य अनावरणं कृतम् । यद्यपि तस्मिन् समये bz3c इत्यस्य विस्तृतसूचना न प्रकाशिता आसीत् तथापि तस्य सामूहिकनिर्माणार्थं सज्जा इति सूचना प्राप्ता । चीनीयविपण्यस्य कृते समर्पितं विद्युत्वाहनं इति कारणतः bz3c इत्यस्य विकासः चीनस्य प्रथमक्रमाङ्कस्य विद्युत्वाहननिर्मातृणां byd तथा faw इत्येतयोः सहकारेण कृतः

चीनस्य उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन अस्मिन् मासे सामूहिकरूपेण उत्पादितस्य bz3c इत्यस्य रूपस्य डिजाइनं विस्तृतं उत्पादविनिर्देशं च प्रकाशितम्। चीनदेशस्य उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य दस्तावेजानुसारं bz3c इत्यस्य शरीरस्य आयामाः ४७८० मि.मी.दीर्घाः, १८६६ मि.मी.विस्तारः, १५१० मि.मी.उच्चाः, २८८० मि.मी.

केवलं शरीरस्य आकारात् न्याय्यं चेत्, एतत् टेस्ला मॉडल् वाई इत्यस्य सदृशम् अस्ति । कर्बभारः १९२०किलोग्रामः अस्ति, यत् अत्यन्तं संयमितम् अस्ति!

अस्मिन् वर्षे एप्रिलमासे अनावरणं कृतस्य bz3c अवधारणायाः अधिकांशं डिजाइनं बाह्यविन्यासेन निर्वाह्यते । सामान्यतया अस्य लक्षणं हैचबैक् शैल्या अस्ति तथा च क्रॉसओवर एसयूवी मॉडल् अस्ति । यदा एतत् अद्यापि अवधारणाकारपदे आसीत् तदा परितः हेडलाइट् डिजाइनः टोयोटा प्रियस् डिजाइनशैल्याः सदृशः आसीत्, अपि च अस्मिन् गुप्तद्वारहस्तकं अपि उपयुज्यते स्म, अतः चीनीयविपण्यस्य कृते प्रक्षेपणं कृत्वा अपि अतीव टोयोटा दृश्यते स्म

bz3c इत्यस्य बैटरी byd इत्यनेन आपूर्तिकृतेन lfp बैटरी इत्यनेन सुसज्जिता अस्ति । एकस्मिन् शुल्के क्रूजिंग्-परिधिः चीनस्य सीएलटीसी-आधारितः अस्ति, सः ५००~६०० किलोमीटर्-पर्यन्तं गन्तुं शक्नोति । मोटर् एकेन मोटरेण सुसज्जितः अस्ति यत् २६८ अश्वशक्तिं (२०० किलोवाट्) विकसितं करोति ।

१८ इञ्च्, २१ इञ्च् चक्राणि उपलभ्यन्ते । अग्रे काचस्य उपरि रडार-संवेदकः अपि विकल्परूपेण उपलभ्यते । चीनदेशस्य उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य दस्तावेजेषु bz3c आन्तरिकचित्रं नास्ति, परन्तु अस्मिन् वर्षे एप्रिलमासे विमोचितस्य bz3c अवधारणाकारस्य आन्तरिकचित्रं प्रकटितम् अस्ति।

डिजाइनः अपि अतीव सरलः अस्ति, नूतनबलस्य स्वादः च अस्ति । मध्ये विशालः केन्द्रीयनियन्त्रणपटलः अस्ति, केन्द्रकन्सोल् इत्यस्य अधः खोखला भण्डारणस्थानं, नॉब् शिफ्ट् तन्त्रं च अस्ति ।

तदतिरिक्तं टोयोटा २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके आरभ्य चीनदेशस्य तियानजिन्-नगरे faw group (faw) इत्यनेन सह सहकारेण समर्पिते विद्युत्वाहनकारखाने bz3c इत्यस्य सामूहिकरूपेण उत्पादनं करिष्यति bz3c शुद्धविद्युत् suv bz4x तथा इलेक्ट्रिक सेडान bz3 इत्येतयोः पश्चात् चीनीयविपण्ये स्थापितं तृतीयं टोयोटा समर्पितं विद्युत्वाहनं अस्ति अस्मिन् वर्षे अन्ते बृहत्तरं bz4c इति प्रक्षेपणं भविष्यति ।