समाचारं

रात्रौ विलम्बेन स्नानगृहं गमनम् अनुशासनस्य गम्भीरं उल्लङ्घनम् अस्ति।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "उच्चविद्यालयस्य छात्राः ये सायं ११ वादनस्य अनन्तरं स्नानगृहं गतवन्तः तेषां गम्भीरं अनुशासनात्मकं उल्लङ्घनं कृतम्" इति कारणेन उष्णजनचर्चा उत्पन्ना शान्क्सी-प्रान्तस्य हुइरेन्-नगरस्य युण्डोङ्ग-मध्यविद्यालयस्य एकस्य छात्रस्य रात्रौ प्रायः ११:१० वादने शौचालयं गन्तुं गम्भीरं चेतावनी दत्ता, अस्मिन् मासे कक्षायाः नैतिकशिक्षामूल्यांकन-अङ्कात् पञ्च-अङ्काः "प्रमुख-अनुशासनात्मक-उल्लङ्घनम्" इति कारणेन कटिताः । तथा च सः स्वव्ययेन "आत्मबोधं" मुद्रयितुं अपेक्षितः आसीत्, प्रत्येकं वर्गे, छात्रावासं, कार्यालयं च १,००० प्रतियाः वितरिताः ।

हुइरेन् नगरपालिकाशिक्षाब्यूरो इत्यनेन १८ सितम्बर् दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् सत्यापनानन्तरं एतस्य घटनायाः मुख्यकारणं विद्यालयस्य प्रबन्धनव्यवस्थायां अयुक्तसमस्याः सन्ति इति। युण्डोङ्ग-मध्यविद्यालयं गभीररूपेण पाठं ज्ञातुं निर्देशः दत्तः, विद्यालयनिदेशकस्य गहननिरीक्षणं कर्तुं, विद्यालयस्य नैतिकशिक्षाविभागस्य निदेशकाय स्मरणं दातुं, विद्यालयस्य प्रबन्धनव्यवस्थायाः अनुकूलनं समायोजनं च कर्तुं अपेक्षितम्।

कथ्यते यत् जनानां कृते त्रीणि तात्कालिकानि आवश्यकतानि सन्ति। यथार्थतः अविश्वसनीयं यत् एकेन विद्यालयेन रात्रौ विलम्बेन स्नानगृहं गन्तुं "प्रमुखं अनुशासनात्मकं उल्लङ्घनम्" इति निर्दिष्टं कृत्वा छात्राणां उपरि कठोरदण्डः प्रदत्तः। एतत् अवलोक्य ये शिक्षाविदः एतत् नियमं स्थापयन्ति, दण्डशक्तिं च प्रयुञ्जते, ते रात्रौ विलम्बेन शौचालयं न गच्छन्ति इति सुनिश्चितं कर्तुं शक्नुवन्ति वा?

अवश्यं विद्यालयः अस्य नियमस्य कारणानि दत्तवान् । रात्रौ दीपाः निष्क्रियं कृत्वा छात्राणां शौचालयं गन्तुं वा स्वतन्त्रतया परिभ्रमणं वा न भवति यतोहि "तेषां चिन्ता भवति यत् ते अन्येषां छात्राणां निद्रां प्रभावितं कर्तुं शक्नुवन्ति यदि ते अस्मिन् काले शारीरिक-असुविधायाः कारणात् शौचालयं गन्तव्याः सन्ति वा अन्यकारणानि, तेषां प्रबन्धनशिक्षकं पूर्वमेव सूचयितव्यं, अन्यथा तेभ्यः गम्भीरं चेतावनी दीयते . एकः कर्मचारी अपि प्रकाशितवान् यत् - "नैतिकशिक्षादलस्य नेता अवदत् यत् यतः उच्चविद्यालयस्य प्रथमवर्षम् एव आगतं, तस्मात् सः छात्राणां ध्यानं दातुं अनुशासनपक्षे ध्यानं दातुम् इच्छति।

अवश्यं विद्यालयप्रबन्धने किञ्चित् अनुशासनस्य आवश्यकता भवति, परन्तु किं केवलं रात्रौ विलम्बेन स्नानगृहं गमनात् गम्भीरं चेतावनी दत्तुं युक्तियुक्तम्? किं वस्तुतः आवश्यकम् ? किं च, छात्राः स्वव्ययेन "आत्मजागरूकता" इत्यस्य १,००० प्रतिलिपानि मुद्रयित्वा सम्पूर्णे विद्यालये वितरितुं बाध्यन्ते एतत् अधिकं अपमानजनकं दण्डं इव अस्ति, अवगन्तुं च कठिनम्।

"प्राथमिक-माध्यमिक-विद्यालयानाम् (विचारा) कृते शिक्षा-दण्ड-नियमाः" स्पष्टतया निर्धारयन्ति यत् शैक्षिकदण्डस्य कार्यान्वयनम् शिक्षायाः कानूनानां अनुपालनं कृत्वा शैक्षिक-प्रभावे केन्द्रीक्रियताम्, विधि-राज्यस्य सिद्धान्तानां अनुसरणं च वस्तुनिष्ठं निष्पक्षं च भवेत् छात्रस्य दोषस्य प्रमाणस्य अनुरूपं समुचितं मापं चिनुत। परन्तु शांक्सीनगरस्य अस्य विद्यालयस्य निबन्धनं स्पष्टतया वस्तुनिष्ठं न्याय्यं च नास्ति, दण्डाः च समानाः सन्ति, शैक्षिकप्रभावः किमपि न।

अतः, एतादृशाः अयुक्ताः विद्यालयनियमाः कथं अभवन् ? विद्यालयस्य विद्यालयनियमाः सहस्राणां छात्राणां अध्ययनं जीवनं च प्रभावितयन्ति, "नियमाः" "मात्रं शिरः मारयित्वा" निर्धारयितुं न शक्यन्ते । "प्राथमिक-माध्यमिक-विद्यालय-शिक्षा-दण्ड-नियमानाम् (परीक्षा)" इत्यस्य अनुसारं "यदा विद्यालयाः विद्यालय-नियमाः अनुशासनं च निर्मान्ति तदा तेषां व्यापकरूपेण संकायस्य, छात्राणां, छात्राणां च मातापितृणां वा अन्येषां अभिभावकानां (अतः परं मातापितरौ इति उच्यते) मतं याचनीयम् यदि शर्ताः अनुमतिं ददति तर्हि ते छात्रान्, अभिभावकान् तथा च सम्बन्धितपक्षेभ्यः प्रतिनिधिभिः उपस्थिताः सुनवायीः आयोजनं कर्तुं शक्नुवन्ति, येषां विषये अभिभावकसमित्याः संकायप्रतिनिधिसम्मेलने च चर्चायै प्रस्तुताः भवेयुः, ततः प्राचार्यस्य समीक्षां कृत्वा अनुमोदनं कृत्वा कार्यान्विताः भवेयुः कार्यालयस्य सभायां, अभिलेखार्थं च सक्षमशिक्षाविभागाय प्रतिवेदनं दत्तवान् "तर्हि, विद्यालयस्य प्रासंगिकप्रबन्धनव्यवस्था व्यापकरूपेण याचिता अस्ति वा? किमपि मतम्? किं तस्य पूर्णतया चर्चा अभवत् ?

एकं पदं पश्चात् गत्वा नियमनिर्मातृभिः तस्य कार्यान्वयनस्य विषये विचारः कृतः वा? किं प्रतिरात्रं छात्रछात्रावासेषु छात्राणां कृते समये समये शौचालयस्य उपयोगस्य अनुरोधस्य सज्जतायै कतिपये शिक्षकाः कूपं कुर्वन्ति? अथवा छात्राणां कृते रात्रौ यावत् शौचालयस्य उपयोगस्य पूर्वानुमानं कृत्वा पूर्वमेव आवेदनं करणीयम्?

शिक्षा न आज्ञापालनप्रशिक्षणं, न च अन्धतया दण्डस्य उपरि बलं दातव्यम्। मध्यविद्यालयस्य छात्राः ये अधुना एव आवासीयजीवनम् आरब्धवन्तः ते खलु केषाञ्चन असहजपरिस्थितीनां सामना करिष्यन्ति तथा च खलु कतिपयानां विद्यालयनियमानाम् अनुशासनानां च उल्लङ्घनं कर्तुं शक्नुवन्ति। एकतः एकः शिक्षाविदः इति नाम्ना अस्माभिः धैर्यपूर्वकं मार्गदर्शनं करणीयम्, छात्राणां कृते विद्यालयस्य नियमानाम्, अनुशासनानां च महत्त्वं आवश्यकता च पूर्णतया व्याख्यातव्यम्। अपरं तु त्रुटिं कुर्वतां छात्राणां कृते दण्डः प्रयोजनं न भवति, अपितु केवलं शिक्षायाः सहायकं साधनं भवति । एतत् एव शिक्षायाः विषये भवितुम् अर्हति ।

अस्मिन् सन्दर्भे शान्क्सीनगरे विद्यालयप्रशासकाः केवलं स्वस्य सुविधायै छात्रान् "सुविधां" न अनुमन्यन्ते स्म, अतः एतादृशी सरलं, कच्चं, अप्रत्यक्षं च व्यवस्थां स्थापितं अस्य पृष्ठतः मूलकारणं स्यात् यत् विद्यालयः छात्रान् "जनाः" इति न मन्यते, अपितु केवलं प्रबन्धनवस्तुरूपेण एव मन्यते । विद्यालयस्य परिचये विद्यालयेन उक्तं यत् "जन-उन्मुखं, छात्र-विकास-उन्मुखं, छात्राणां गुणवत्तायाः व्यापकं सुधारं च" इति विद्यालय-सञ्चालन-दर्शनस्य पालनम् अस्ति परन्तु एतत् प्रकरणं पश्यन् “जनप्रधानः, छात्रोन्मुखः” कुतः आगच्छति ? अयुक्तव्यवस्थाः अवश्यमेव परिवर्तयितव्याः, परन्तु एते विचित्रविद्यालयनियमाः कथं प्रवर्तन्ते इति गहनतया चिन्तनीयम्।

विशेष भाष्यकार तुतु रोंग