समाचारं

हुनानवित्तमन्त्री मृत्योः स्थले त्रयः जनाः पतितवन्तः इति शङ्का

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के हुनान् प्रान्तीयवित्तीयव्यवस्थायाः एकः अन्तःस्थः द पेपर इत्यस्मै पुष्टिं कृतवान् यत् हुनान् प्रान्तीयवित्तविभागस्य निदेशकः लियू वेन्जी तस्मिन् प्रातःकाले सर्वेऽपि स्तब्धाः दुःखिताः च अभवन्

व्यक्तिस्य मते लियू वेन्जी इत्यस्याः परिवारः हुनान् प्रान्तीयवित्तविभागस्य प्राङ्गणे आवासीयभवने निवसति, सा च प्रान्तीयवित्तविभागात् वर्धिता कार्यकर्ता अस्ति चाङ्गशानगरस्य तियानक्सिन्-मण्डलस्य चेंगनान्-पुलिस-स्थानकेन उक्तं यत् वित्तविभागस्य प्राङ्गणे वास्तवमेव पुलिस-स्थितिः अस्ति, तथा च पुलिस-प्रदेशः प्रेषितः अन्यसूचनाः प्रकटयितुं असुविधाजनकं भवति, चाङ्गशा-नगरपालिका-जनसुरक्षा-ब्यूरो च तस्य सूचनां दास्यति।

घटनास्थलं गतवन्तः बहवः जनाः वदन्ति यत् भवनात् त्रयः जनाः पतितवन्तः इति शङ्का आसीत्, सर्वे मृताः। सम्प्रति घटनास्थले घेराबंदी स्थापिता अस्ति।

हुनान् वित्तविभागस्य जालपुटे सूचनानुसारं लियू वेन्जी सम्प्रति समग्रकार्यस्य अध्यक्षतां कुर्वन् वित्तविभागस्य दलसचिवः निदेशकश्च अस्ति बजट विभाग एवं वित्तीय पर्यवेक्षण ब्यूरो (निरीक्षण कार्यालय) के प्रभारी। २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य २८ दिनाङ्के हुनान्-प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमित्या लियू वेन्जी-इत्यस्य हुनान्-प्रान्तीयवित्तविभागस्य निदेशकत्वेन नियुक्तिः कृता

हुनान् प्रान्तीयसांख्यिकीयब्यूरो इत्यस्य जालपुटे प्रकाशिता रिज्यूमे सूचना दर्शयति यत् लियू वेन्जी, महिला, हानराष्ट्रीयता, हुनान, लियान्युआन्नगरस्य अस्ति। १९६६ तमे वर्षे अक्टोबर्मासे जन्म प्राप्य स्नातकपदवी १९९० तमे वर्षे जूनमासे कार्यं आरब्धवान्, १९८५ तमे वर्षे जूनमासे चीनस्य साम्यवादीपक्षे सम्मिलितः, अर्थशास्त्री; सः क्रमेण हुनानप्रान्तीयवित्तविभागस्य प्रशासनिककानूनीकार्यविभागस्य सहायकसंशोधकः उपनिदेशकः, एजेन्सीस्य दलसमितेः पूर्णकालिकउपसचिवः, एजेन्सीस्य दलसमितिकार्यालयस्य निदेशकः, अध्यक्षः च कार्यं कृतवान् अस्ति एजन्सी के श्रमिक संघः, कार्मिकशिक्षाविभागस्य निदेशकः, पार्टी नेतृत्वसमूहस्य सदस्यः तथा हुनानप्रान्तस्य वित्तविभागस्य मुख्यः अर्थशास्त्री, हुनानप्रान्तः पार्टी नेतृत्वसमूहस्य सदस्यः तथा वित्तविभागस्य उपनिदेशकः, सदस्यः (समवर्तीरूपेण) हुनानप्रान्तीयदलसमितेः सेवानिवृत्तकार्यकर्ताकार्यसमितेः सदस्यः, तथा च हुनानप्रान्तीयअनुशासननिरीक्षणआयोगस्य स्थायीसमितेः सदस्यः। २०२० तमस्य वर्षस्य अगस्तमासे सः हुनान् प्रान्तीयसांख्यिकीयब्यूरो इत्यस्य दलनेतृत्वसमूहस्य सचिवत्वेन नियुक्तः, २०२० तमस्य वर्षस्य सितम्बरमासे च हुनानप्रान्तीयसांख्यिकीयब्यूरो इत्यस्य निदेशकत्वेन नियुक्तः