समाचारं

शोधं कृत्वा ज्ञातं यत् : भवन्तः एतत् पोषणं पर्याप्तं खादन्तु येन वृद्धावस्थायाः विरुद्धं युद्धं कर्तुं आयुः विस्तारयितुं च शक्यते! पूरक आहारस्य अपेक्षया सम्पूर्णानि आहारपदार्थानि श्रेष्ठानि सन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

साक्षात्कार विशेषज्ञः डॉ. चेन मेंगटिंग, पोषण विशेषज्ञ, पोषण विभाग, चोंगकिंग विश्वविद्यालय सम्बद्ध कैंसर अस्पताल

ग्लोबल टाइम्स स्वास्थ्यग्राहक संवाददाता जू यिंग

फोलिक अम्लः जलविलयनीयः विटामिनः अस्ति यः शरीरे विविधजीवरासायनिकविक्रियासु भागं गृह्णाति । मानवशरीरं स्वयं फोलिक-अम्लस्य संश्लेषणं कर्तुं न शक्नोति, तस्मात् बहिः जगति अवश्यमेव प्राप्तव्यं, मुख्यतया आहारस्य प्राकृतिक-फोलिक-अम्लस्य, कृत्रिम-फोलिक-अम्ल-पूरकस्य च समावेशः केचन जनाः मन्यन्ते यत् पूरकस्य सेवनं सरलं कुशलं च भवति, परन्तु अद्यतनकाले "food and function" इति ब्रिटिशपत्रिकायां प्रकाशितेन नूतनेन अध्ययनेन ज्ञायते यत् आयुः विस्तारयितुं उद्देश्यं प्राप्तुं केवलं अधिकं प्राकृतिकं फोलिक एसिड् सेवनं प्रभावी भवति।

अस्मिन् अध्ययने अमेरिकीराष्ट्रीयस्वास्थ्यपोषणपरीक्षासर्वक्षणस्य प्रायः २०,००० प्रतिभागिनः समाविष्टाः आसन् । हार्बिन् चिकित्साविश्वविद्यालयस्य शोधकर्तारः विभिन्नस्रोतानां फोलिक-अम्ल-सेवनस्य मूल्याङ्कनार्थं २४ घण्टानां आहार-स्मरण-सर्वक्षणस्य उपयोगं कृतवन्तः, तदनुसारं च प्रतिभागिभ्यः चतुर्षु समूहेषु विभक्तवन्तः: न्यून-फोलिक-अम्ल-समूहः, आहार-उच्च-फोलिक-अम्ल-समूहः, मिश्रितः उच्च-फोलिक-अम्ल-समूहः, मिश्रित-फोलिकः च acid excess group. शोधकर्तारः प्रतिभागिनां जैविकवयोः मापनं कृतवन्तः, फोलेटस्रोतस्य, सेवनस्य, वृद्धत्वस्य च सम्बन्धस्य विश्लेषणं कृतवन्तः । परिणामेषु ज्ञातं यत् प्राकृतिक-फोलिक-अम्ल-सेवनस्य जैविक-वयोः सह नकारात्मक-सम्बन्धः आसीत् विशेषतः, न्यून-फोलिक-अम्ल-समूहस्य तुलने, आहार-उच्च-फोलिक-अम्ल-समूहस्य जैविक-वयोः न्यूनता आसीत्, परन्तु मिश्रित-उच्च-फोलिक-अम्ल-समूहे एतत् न दृष्टम् मिश्रित फोलिक अम्ल अतिरिक्त समूहः लाभाः। अन्येषु शब्देषु, आहारस्य प्राकृतिक-फोलिक-अम्लस्य एव वृद्धावस्था-विरोधी प्रभावः भवितुम् अर्हति ।

चोङ्गकिंग् विश्वविद्यालयस्य कैंसर-अस्पतालस्य पोषणविभागे पीएच.डी प्रक्रिया न केवलं रूपं समावेशयति, अपितु कोशिकीय-आणविक-जटिल-परिवर्तनानि अपि अन्तर्भवन्ति । महत्त्वपूर्णं बी विटामिनरूपेण फोलिक अम्लं प्रथमं जीनोमस्य स्थिरतां निर्वाहयितुं शक्नोति तथा च डीएनए संश्लेषणे मरम्मते च भागं गृहीत्वा कोशिकानां वृद्धावस्थां विलम्बयितुं शक्नोति । द्वितीयं, फोलिक अम्लेन टेलोमेरस्य लघुकरणं मन्दं कर्तुं शक्यते । टेलोमेर् गुणसूत्रस्य अन्तेषु रक्षात्मकसंरचनाः सन्ति । अन्ते, फोलिक-अम्लः डीएनए-मिथाइलेशन-स्थितिं नियन्त्र्य भड़काऊ-जीनानां अभिव्यक्तिं प्रभावितं कर्तुं शक्नोति, येन एक-कार्बन-चयापचयस्य न्यूनीकरणं भवति, सामान्यचयापचय-सन्तुलनं निर्वाहयितुं चयापचय-विकारस्य जोखिमं न्यूनीकर्तुं च सहायकं भवति अतः पर्याप्तं फोलिक-अम्ल-पूरकं वृद्धावस्थायां विलम्बं कर्तुं, आयुः-सम्बद्धानां रोगानाम् जोखिमं न्यूनीकर्तुं च दृढं समर्थनं दातुं शक्नोति ।

चेन् मेङ्गटिङ्ग् इत्यनेन व्याख्यातं यत् प्राकृतिक-फोलिक-अम्लस्य वृद्धावस्था-विरोधी प्रभावः पूरकस्य अपेक्षया महत्त्वपूर्णतया उत्तमः इति कारणं अस्य कारणं भवितुम् अर्हति यत् फोलिक-अम्ल-पूरकस्य चयापचयस्य समये टेट्राहाइड्रोफोलेट् इत्यादीनि उत्पादनानि निर्मीयन्ते, येषां स्वास्थ्ये प्रतिकूलप्रभावः भवति तस्य विपरीतम् प्राकृतिकभोजनेषु फोलिक अम्लं मुख्यतया ५-मिथाइलटेट्राहाइड्रोफोलेट् इत्यस्य रूपेण विद्यते, यस्य अवशोषणं उपयोगः च शरीरेण सुलभं भवति तथा च चयापचयद्रव्याणि न्यूनानि सन्ति, अतः तस्य वृद्धावस्थाविरोधी प्रभावः उत्तमः भवति

फोलिक-अम्लस्य मुख्यानि आहारस्रोतानि हरितपत्राणि शाकानि यथा पालक, बलात्कारः, सलादः, संतराणि, स्ट्रॉबेरी, चेरी इत्यादीनि फलानि, तथैव पशुयकृत्, अण्डानि, ताम्बूलानि, अण्डानि, धान्यानि च सन्ति ज्ञातव्यं यत् पाककाले फोलिक-अम्लस्य अवनतिः सहजतया भवति अतः अधिकानि पोषकाणि धारयितुं लघुतया पाकं कर्तुं वा कच्चं खादितुं वा शस्यते "चीनीनिवासिनां कृते आहारमार्गदर्शिकाः (2022)" इति अनुशंसति यत् प्रौढानां फोलिक-अम्लस्य सेवनं 400 माइक्रोग्राम/दिनं भवति, तथा च सहनीयं अधिकतमं सेवनं 1,000 माइक्रोग्राम/दिनं भवति अत्यधिकं सेवनेन स्वास्थ्ये नकारात्मकाः प्रभावाः भवितुम् अर्हन्ति, यथा हृदयरोगः, जोखिमः च वर्धते सर्वकारणमृत्युस्य । अतः आहारस्य माध्यमेन पर्याप्तं प्राकृतिकं फोलिक अम्लस्य सेवनं कृत्वा कुलसेवनं उच्चसीमाम् अतिक्रम्य न भवति इति सुनिश्चितं करणं सर्वोत्तमः वृद्धावस्थाविरोधी रणनीतिः अस्ति

कतिपयेषु जनानां समूहेषु अतिरिक्त-फोलिक-अम्ल-पूरकस्य आवश्यकता भवितुमर्हति यथा, मम देशे २०१० तः प्रसव-वयोवृद्धानां महिलानां कृते फोलिक-अम्ल-पूरकस्य अनुशंसा कृता अस्ति, येन धूम्रपानकर्तृणां फोलिक-अम्ल-उपभोगः अधिकः भवति, स्वास्थ्यं निर्वाहयितुम् अधिकं सेवनं करणीयम् एतेषु परिस्थितिषु अपि सर्वेषां प्राकृतिक-फोलिक-अम्लस्य सेवनं प्रति ध्यानं दातव्यं, पूर्णतया पूरकस्य उपरि अवलम्बनं न कर्तव्यम् । ▲

सम्पादकः जू मेन्ग्लियान्

प्रधान सम्पादक : ली दी