समाचारं

प्रकृतौ वजनं न्यूनीकर्तुं नवीनाः विचाराः दृश्यन्ते! मस्तिष्कस्य शोथविरुद्धं युद्धं कर्तुं साहाय्यं कृत्वा जनाः "मुखं नियन्त्रयितुं" शक्नुवन्ति ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▎wuxi apptec सामग्री दल द्वारा सम्पादितम् 

अतिभारः, मोटापाः च अद्यत्वे बहवः जनाः स्वास्थ्यसमस्याः सन्ति, ये न केवलं शरीरस्य रूपं प्रभावितयन्ति, अपितु हृदयरोगाणां, मधुमेहस्य, अन्येषां रोगानाम् अपि गुप्तसंकटं स्थापयन्ति वजनं न्यूनीकर्तुं इच्छन्तीनां जनानां कृते कैलोरी-सेवनं न्यूनीकर्तुं कुञ्जी अस्ति उदाहरणार्थं वर्तमानं "तारकं" वजनं न्यूनीकर्तुं औषधं सेमाग्लुटाइड् ग्लूकागोन-सदृशं पेप्टाइड्-१ (glp-1) अनुकरणं कृत्वा कार्यं करोति न्यूनम्‌।

परन्तु स्थूलवृद्धानां व्यक्तिनां भूखं नियन्त्रयितुं किमर्थं कष्टं भवति ? कल्पयतु यत् यदा भवता पूर्णभोजनं भवति, भोजनं च पाचनार्थं जठरान्त्रमार्गे प्रविशति तदा शरीरं तत्क्षणमेव स्रावं कृत्वा प्रतिक्रियां दास्यतिइन्सुलिनरक्तशर्करायाः स्तरं न्यूनीकर्तुं एते मुक्त इन्सुलिन् न केवलं कोशिकानां ग्लूकोजस्य अवशोषणं उपयोगं च कर्तुं साहाय्यं कुर्वन्ति, अपितु रक्तसञ्चारतन्त्रेण सह मस्तिष्के अपि प्रविशन्ति

चित्रस्य स्रोतः : १.१२३आरएफ

यथा यथा इन्सुलिनसंकेताः सञ्चिताः भवन्ति तथा तथाहाइपोथैलेमसस्य चापयुक्तः नाभिकः(arc) न्यूरॉन्सः ज्ञास्यन्ति यत् भोजनस्य सेवनम् अत्यधिकं जातम्, तस्मात् व्यक्तिस्य भोजनस्य इच्छा न्यूनीभवति, भोजनव्यवहारं स्थगयति, तदनुसारं इन्सुलिनस्य स्तरः अपि न्यूनीभवति एषा नियामकप्रक्रिया सम्यक् भोजनाय ऊर्जायाः उपभोगाय च अतीव महत्त्वपूर्णा अस्ति ।

नेचर इत्यस्य नवीनतमाङ्के मेलबर्न् विश्वविद्यालयस्य शोधकर्तारः तत् ज्ञातवन्तःमोटापेन युक्तेषु व्यक्तिषु एआरसी इत्यस्य नियामकभूमिका नष्टा भवति. स्थूलमूषकस्य आदर्शाः दर्शयन्ति यत् तेषां एआरसी न्यूरॉन्साः बाह्यकोशिकीयमात्रिकायाः ​​जालपुटेन कठिनतया परितः भवन्ति, येन न्यूरॉन्सस्य इन्सुलिनग्राहकपर्यन्तं इन्सुलिनस्य प्राप्तिः कठिना भवति एतत् संकेतं विना एआरसी भोजनं त्यक्तुं निर्देशं न निर्गमिष्यति। अपि,चयापचयविकाराः एआरसी-मध्ये स्थानीयशोथं जनयितुं शक्नुवन्ति, येन बाह्यकोशिकीय-मात्रिक-प्रोटीन-जालस्य नियमनं बाधितं भवति, वेषेण मोटापेः भवितुं च व्यापकं भवति


अधिकांशः पूर्वाध्ययनः मन्यते स्म यत् कोशिकाबाह्यमात्रिकायाः ​​असामान्यतायाः कारणेन अत्यधिकं रेशेः केवलं परिधीय ऊतकयोः भवति तथापि अन्तिमेषु वर्षेषु मस्तिष्के केचन अन्वेषणात्मकाः आविष्काराः क्रमेण एतत् अनुमानं पलटयन्ति यथा, अधिकानि पत्राणि दर्शितवन्तः यत्,न्यूरॉन्-इत्यस्य परितः एकः अद्वितीयः बाह्यकोशिकीयः आकृतिः-पेरिन्यूरोनल-जालम् (pnn)-निर्माणं भवति ।

नूतने अध्ययने लेखकाः उच्चवसायुक्तेन आहारेन प्रेरितस्य स्थूलमूषकाणां समूहं निर्मितवन्तः तथा च ज्ञातवन्तः यत् यथा यथा शरीरस्य भारः वर्धते तथा तथा मूषकाणां हाइपोथैलेमसस्य मध्यपल्लौ पीएनएन दृश्यते, तथा चपीएनएन विशेषतया एआरसी क्षेत्रे केन्द्रीकृतः भविष्यति, अन्येषु मस्तिष्कक्षेत्रेषु न्यूनम् । उच्चवसायुक्ताहारस्य परिस्थितौ क्रमशः १२ सप्ताहेषु एआरसी-मध्ये पीएनएन-घनत्वं चतुर्थे सप्ताहे पूर्वमेव स्पष्टम् आसीत्, ८, १२ सप्ताहे च अधिकं वर्धितम् तदतिरिक्तं मोटापेन युक्तेषु मूषकेषु पीएनएन इत्यस्य प्रमुखघटकाः चॉन्ड्रोइटिन् सल्फेट् शर्कराशृङ्खलाः वहन्तः प्रोटीनानां स्तरः महतीं वर्धितः

▲मोटापे एआरसी परितः कोशिकाबाह्यमात्रिकतन्तुं वर्धयति(चित्रस्य स्रोतः सन्दर्भः [2])

सामान्यतया एआरसी-मध्ये पीएनएन-इत्येतत् द्रुतगत्या परिवर्तनं भवति, मेटालोप्रोटीनेज्-इत्येतत् पीएनएन-पचने सहायकं भवितुम् अर्हति, तेषां अत्यधिकसघनत्वं निवारयितुं च शक्यते । मोटापेन ग्रस्तानां मूषकाणां प्रदर्शनं भिन्नं भवति तेषां हाइपोथैलेमसः अतिरिक्तप्रकोपकारकाणां tnf-α तथा tgf-β इत्यस्य कारणेन निरन्तरं न्यूरोइन्फ्लेमेशनं जनयिष्यति एषा सूजनं मेटालोप्रोटीनेजस्य गतिविधिं नष्टं करोति तथा च pnn इत्यस्य सामान्यरूपेण स्वच्छतां न करोति पीएनएन-सञ्चयेन रेशेः च कारणेन एआरसी-मध्ये इन्सुलिनस्य प्रवेशः न्यूरॉन्-संसर्गः च अधिकाधिकं कठिनः भवति, इन्सुलिन्-संकेतमार्गः च अन्तर्धानं भवति, येन स्थूलमूषकाणां भूखं नियन्त्रयितुं अधिकं कठिनं भवति

▲मोटापे-सम्बद्धः शोथः एआरसी न्यूरॉन्सस्य “कवचनम्” प्रवर्धयति(चित्र स्रोतः सन्दर्भः [१])

नूतन-अध्ययनस्य एते निष्कर्षाः सम्भाव्य-स्थूलतायाः चिकित्सा-रणनीतयः अपि जनयन्ति,एकः उपायः शरीरे शोथसंकेतानां न्यूनीकरणं भवतिउदाहरणार्थं लेखकैः ज्ञातं यत् वायरल-वाहक-माध्यमेन मूषकेषु tnf-α तथा tgf-β इत्येतयोः कृते केचन घुलनशील-ग्राहकाः अभिव्यक्ताः कृत्वा न्यूरोइन्फ्लेमेशनं निरुद्धं कर्तुं, एआरसी-परिसरस्य मेटालोप्रोटीनेज्-क्रियाकलापं पुनः स्थापयितुं, पीएनएन-सामान्यीकरणं च कर्तुं शक्यते

अन्यः उपायः अस्ति यत् औषधद्वारा कोण्ड्रोइटिन् सल्फेट् स्तरं न्यूनीकर्तुं शक्यतेयथा, लेखकः एकदा आविष्कृतवान् यत् एकः यौगिकः फ्लोरोसमाइन् चॉन्ड्रोइटिन् सल्फेट् इत्यस्य संश्लेषणं निरुद्धं कर्तुं शक्नोति, फ्लोरोसमाइन् इत्यनेन उपचारितमूषकाणां वजनस्य महत्त्वपूर्णं न्यूनीकरणं भवति चिकित्सापरीक्षणानन्तरं चिकित्सायाः सम्भाव्यविकल्पाः।

सन्दर्भाः : १.



अस्वीकरणम् : wuxi apptec इत्यस्य सामग्रीदलः वैश्विकजैवचिकित्सास्वास्थ्यसंशोधनप्रगतेः परिचये केन्द्रितः अस्ति। अयं लेखः केवलं सूचनाविनिमयस्य प्रयोजनाय अस्ति अयं लेखः चिकित्सायाः अनुशंसा नास्ति । यदि भवन्तः चिकित्साविकल्पेषु मार्गदर्शनस्य आवश्यकतां अनुभवन्ति तर्हि कृपया नियमितं चिकित्सालयं गच्छन्तु।