समाचारं

भोजनालये सुरक्षां निर्वाहयन्तु, शिक्षायाः उष्णतां च दर्शयन्तु

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव बीजिंगनगरपालिकाशिक्षाआयोगसहिताः पञ्चविभागाः "बीजिंगप्राथमिकमाध्यमिकविद्यालयकैण्टीनप्रबन्धनपरिपाटाः" "बीजिंगप्राथमिकमाध्यमिकविद्यालयकैण्टीनप्रबन्धनपरिपाटाः" च जारीकृतवन्तः, येन स्पष्टीकृतं यत् प्राथमिकमाध्यमिकविद्यालयेषु खाद्यसुरक्षानिदेशकान् खाद्यसुरक्षापदाधिकारिणः च स्थापनीयम् नियमानाम् अनुसारं, तथा छात्राणां पर्यवेक्षणं नुस्खानिर्माणं प्रचारव्यवस्थां च स्थापयति। प्रत्येकं विद्यालयः शिक्षकान्, छात्रान्, अभिभावकान्, कैन्टीनविशेषज्ञान् च संयुक्तरूपेण छात्राणां भोजनसमित्याः स्थापनां कर्तुं आमन्त्रयिष्यति यत् छात्रभोजनशुल्कमानकानि, भोजनस्य नुस्खाः, क्रयणं बोली च इत्यादीनि निर्धारयिष्यति।
परिसरस्य खाद्यसुरक्षा सम्पूर्णं समाजं प्रभावितं करोति, समग्रसमाजस्य अत्यन्तं चिन्ता च अस्ति। बीजिंग-नगरस्य प्राथमिक-माध्यमिक-विद्यालयेषु "खाद्यसुरक्षानिदेशकानां" स्थापनायाः मूल-अभिप्रायः अस्ति यत् छात्राः अधिक-आत्मविश्वासेन, सुरक्षिततया, आरामेन च खादन्ति, तथा च कुञ्जी अस्ति यत् स्रोतःतः मेजपर्यन्तं कैन्टीन-भोजनस्य प्रभावीरूपेण निरीक्षणं करणीयम् परिसरस्य खाद्यसुरक्षां सुनिश्चित्य अनेकाः लिङ्काः सन्ति, तथा च प्रत्येकस्मिन् लिङ्के "शून्यजोखिम" सुनिश्चित्य सरलः सुलभः वा विषयः नास्ति । "खाद्यसुरक्षानिदेशकस्य" स्थापना "क्षेत्रस्य रक्षणाय उत्तरदायी, क्षेत्रस्य रक्षणस्य दायित्वं च निर्वहति" इति उत्तरदायित्वव्यवस्थां सुदृढां कर्तुं साहाय्यं करिष्यति
प्राथमिक-माध्यमिकविद्यालयेषु भोजनालयाः छात्रान् "उत्तमभोजनं खादितुम्" इति प्रतिबद्धाः भवेयुः, भोजनालये भोजनं उत्तमम् अस्ति वा न वा इति विषये छात्राणां सर्वाधिकं वचनं भवति। दीर्घकालं यावत् भोजनालये भोजनं कृत्वा ताजगीं नष्टं कर्तुं सुलभं भवति एषा समस्या अनेकेषां विद्यालयस्य भोजनालयानाम् सम्मुखीभवति । मूल्यानां श्रेणीयां छात्रान् यथार्थतया महत्त्वपूर्णस्थाने स्थापयित्वा तथा च यथार्थतया "छात्राः किं चिन्तयन्ति इति चिन्तयित्वा, छात्राणां आवश्यकतानां सम्बोधनं कृत्वा, छात्राणां आवश्यकतानां प्रतिक्रियां च दत्त्वा" एव वयं छात्राणां चिन्तानां पूर्तये नवीनतायाः, सुधारस्य, नवीनतायाः च उपयोगं कर्तुं शक्नुमः अपेक्षाश्च ।
यद्यपि विद्यालयस्य भोजनालयेषु समस्याः सन्ति येषां समाधानं किञ्चित्पर्यन्तं कठिनं भवति तथापि छात्राणां कृते अधिकविविधविविधता, अधिकयुक्तियुक्तसंरचना, अधिकप्रचुरभागाः, अधिकपोषकभोजनागारभोजनं च प्रदातुं असम्भवं न भवति वेन्झौ-नगरे, झेजियांग-प्रान्तस्य एकेन मध्यविद्यालयेन छात्राणां अभिभावकानां च "खादितुम् इच्छति सूची" इति अभियानं विद्यालयस्य भोजनालये नूतनव्यञ्जनेषु परिणतुं "भोजनं कर्तुम् इच्छति" इति अभियानं प्रारब्धम्, एषः दृष्टिकोणः छात्राणां हितानाम् आदरं करोति, प्रतिक्रियां च ददाति तथा भोजनस्य गुणवत्तायां सुधारं करोति भोजनालये भोजनस्य अनुभवः छात्रैः अभिभावकैः च स्वीकृतः प्रशंसितः च भवति।
शिक्षकाः छात्राः च उत्तमजीवनस्य आकांक्षां कुर्वन्ति, "उत्तमभोजनं" च महत् लाभस्य सुखस्य च भावं जनयति, यत् शिक्षकाणां छात्राणां च शारीरिक-मानसिक-स्वास्थ्यस्य कृते लाभप्रदं भवति विद्यालयस्य भोजनालयाः एकपक्षीयरूपेण कार्यं कर्तुं न दत्त्वा, शिक्षकाणां, छात्राणां, अभिभावकानां च मतं सुझावं च श्रोतुं, बहुविषयाणां सहभागितायाः तन्त्रं च युक्तियुक्तं कर्तुं श्रेयस्करम्, येन आपूर्ति-माङ्गयोः जैविकसम्बन्धः सकारात्मकः अन्तरक्रिया च प्रभावीरूपेण प्राप्तुं शक्यते।
भोजनालये भोजनं शिक्षकाणां छात्राणां च महत्त्वपूर्णं हिताय अस्ति तथा च बहिः-बहिः सार्वजनिकः विषयः अस्ति, अस्माभिः सर्वान् आशाः "खाद्यसुरक्षानिदेशकस्य" उपरि पिनयितुं न शक्यते तथा अध्ययनं कृत्वा शिक्षकाणां, छात्राणां, अभिभावकानां इत्यादीनां मतं सुझावं च पूर्णतया अवशोषयति , सर्वेषां बुद्धिः, प्रयत्नाः च सङ्ग्रहस्य लक्ष्यं यथार्थतया साधयन्ति। अपि च, भोजनालयस्य भोजनस्य समस्या "स्वतन्त्र-सवार-दुविधायां" पतितुं न शक्नोति यत्र एकः भिक्षुः खादितुम् जलं वहति, द्वौ भिक्षवौ खादितुम् जलं वहति, त्रयाणां भिक्षुणां खादितुम् जलं नास्ति अपि तु तस्य संयुक्तरूपेण निर्माणस्य आवश्यकता वर्तते, प्रबन्धितं साझां च भवति;
भोजनालयस्य भोजनं एकः दर्पणः अस्ति यः न केवलं शिक्षायाः तापमानं मापयति, अपितु विद्यालयशासनस्य क्षमतां स्तरं च प्रतिबिम्बयति। प्राथमिक-माध्यमिकविद्यालयपरिसरयोः खाद्यसुरक्षायाः रक्षणाय न केवलं "खाद्यसुरक्षानिदेशकस्य" अपितु कठोरपारदर्शिकायाः ​​खाद्यसुरक्षापरिवेक्षणव्यवस्थायाः अपि आवश्यकता वर्तते, या शिक्षकाणां, छात्राणां, अभिभावकानां च गहनभागित्वात् अपि अविभाज्यम् अस्ति सामग्रीक्रयणतः प्रसंस्करणपर्यन्तं खाद्यभण्डारणपर्यन्तं सम्पूर्णप्रक्रियायाः प्रभावीरूपेण निरीक्षणेन एव केवलं वेष्टनानां ठोसव्यवस्थां बुननेन एव प्रभावीरूपेण परिहर्तुं शक्यते येन सट्टाबाजानां लाभं ग्रहीतुं अवसरः न भवति, छात्राणां "प्लेट् मध्ये भोजनं" कर्तुं शक्नोति; be protected. , शिक्षकाणां, छात्राणां, अभिभावकानां च भारी अपेक्षां वहन्।
(लेखकः याङ्ग चाओकिंगः मध्यचीन सामान्यविश्वविद्यालयस्य विद्यालयशासनसंशोधनकेन्द्रे सहायकः शोधकः अस्ति)
प्रतिवेदन/प्रतिक्रिया