समाचारं

उद्यानं गच्छतु ! अल्पमूल्यं “निधिं” उद्धृत्य .

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगनगरस्य किङ्ग्नियन्-सरोवरनिकुञ्जे बालाः वर्षायां प्रयुक्तवस्तूनाम् व्यापारं कुर्वन्ति । तान सिजिंग/फोटो
७ सितम्बर् दिनाङ्के आकस्मिकवृष्ट्या अनेकेषां जनानां यात्रायोजना परिवर्तिता, परन्तु बीजिंग-नगरस्य किङ्ग्नियन्-सरोवर-उद्यानम् अत्र पुरातन-वस्तूनाम् मेला प्रचलति स्म - "अण्डरवैल्यूड् 'निधिः' लघुवस्तूनि" युवा ११ तमे मुख्यभागिनः लेक पार्क् इत्यस्मिन् बालप्रयुक्तसामग्रीविनिमयः उद्यानस्य परितः प्राथमिकविद्यालयानाम् छात्राः सन्ति ।
वर्षा बालकानां सद्भावं न प्रभावितवती यत् वितानस्य निर्माणात् पूर्वं भूमौ वर्षायाः कारणेन वस्तूनि न सिक्तानि भवेयुः इति कृत्वा बालकाः स्वछत्राणि भण्डारणस्थानकरूपेण उल्टावस्थायां कृतवन्तः प्रियवस्तूनाम् बाजारः इव अधिकं आसीत्। पुरातनपुस्तकानि, फोटोकार्ड्, विविधाः लघु-घटे-वृक्षाः, सर्वविध-लेखन-सामग्री, एकस्य युआनस्य कृते अनुभवितुं शक्यन्ते रङ्ग-मुद्राः, अन्ध-पेटिकाः...
किङ्ग्नियन-सरोवर-उद्यानस्य समीपे निवसन् ली-जिहानः पठितानि सर्वाणि प्रयुक्तानि पुस्तकानि विपण्यमूल्यापेक्षया दूरं न्यूनेन मूल्येन विक्रीतवान् "एतानि पुस्तकानि मया पठितानि, गृहे च तानि निष्प्रयोजनानि सन्ति। तानि बहिः नेतुम् अपि च श्रेयस्करम्।" पुस्तकानि प्लवन्तु।" lose it" , परन्तु अद्यापि बालकानां सुखं निवारयितुं न शक्नोति ।
मा यिलाङ्गस्य माता चीनयुवादैनिकस्य चीनयुवदैनिकस्य च संवाददात्रे अवदत् यत्, “अन्तिमेषु वर्षेषु यदा कदापि किङ्ग्नियन्-सरोवर-उद्याने प्रयुक्तवस्तूनाम् मेला भवति तदा अहं मम बालकान् भागं ग्रहीतुं नेष्यामि प्रथमं, अहं क्रमेण तस्य अवगमनं संवर्धयितुम् इच्छामि धनस्य मूलभूतः उपयोगः मूल्यं च द्वितीयं, बालकाः स्वस्य प्रियवस्तूनि साझां कर्तुं इच्छन्ति, यत् अहं मन्ये यत् वयं प्रत्येकं क्रियाकलापस्य भागं गृह्णामः तदा बहु मज्जामः” इति ।
किङ्ग्नियन् लेक पार्क प्रबन्धनकार्यालयस्य निदेशकः ली जिंग् इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् किशोराणां कृते नैतिकशिक्षायाः आधाररूपेण किङ्ग्नियन् लेक पार्कः हरितस्य, न्यूनस्य अवधारणायाः सह बहुवर्षेभ्यः बालानाम् निष्क्रियवस्तूनाम् व्यापारक्रियाकलापं निरन्तरं कुर्वन् अस्ति -कार्बन एवं पर्यावरण संरक्षण। "वयं आशास्महे यत् बालकानां कृते उद्याने संवादं कर्तुं मञ्चं निर्मास्यामः, येन बालकाः क्रियाकलापानाम् समये सामाजिकजीवनस्य अनुभवं कर्तुं, बोधं च कर्तुं शक्नुवन्ति, प्रेम्णः उत्तरदायित्वस्य च संवर्धनं कर्तुं शक्नुवन्ति। क्रियाकलापाः न केवलं उद्यानस्य, विद्यालयस्य, परितः निवासिनः च मध्ये संचारं सुदृढां कुर्वन्ति , परन्तु a unique brand image अपि निर्माति।”
एतादृशाः रोचकाः लाभप्रदाः च क्रियाकलापाः केवलं किङ्ग्नियन्-सरोवर-उद्याने अस्मिन् एव सीमिताः न सन्ति । मा यिलाङ्गस्य माता पत्रकारैः सह अवदत् यत् वर्षेषु सा स्वसन्ततिभिः सह उद्याने बहुकालं व्यतीतवती। यथा यथा बालकाः वृद्धाः भवन्ति तथा तथा उद्याने कार्याणि प्रत्येकस्मिन् चरणे भिन्नानि भवन्ति ।
यदा मा यिलाङ्गः युवा आसीत् तदा तस्य माता तं क्रीडितुं उद्यानं नेष्यति स्म "अत्र जलनिकुञ्जं ३० वर्षाणि यावत् उद्घाटितम् अस्ति, तथा च एषा परियोजना बहुभिः जनाभिः सह वर्धिता अस्ति यदा ते वृद्धाः भवन्ति to the park to observe plants and learn about their growth , प्रकृतिनिरीक्षणस्य टिप्पण्यानि गृहीत्वा, "शरदऋतौ वयं पतितपत्राणि संग्रहीतुं, पत्रचित्रं कर्तुं च उद्यानं आगमिष्यामः। अधुना प्राथमिकविद्यालयस्य पञ्चमश्रेण्यां स्थितः मा यिलाङ्गः सहपाठिभिः सह स्वतः एव आयोजनं कर्तुं आरब्धवान्, सप्ताहान्ते च उद्याने सभ्यभ्रमणं करोति, पर्यटकाः शाखाः न आरोहणं, थूकं न, लॉन-उपरि न पदानि न स्थापयन्तु इति स्मरणं करोति स्वयंसेवीसेवायाः आदानप्रदानं प्रकृतिशिक्षायाः कृते कर्तुं शक्यते।" पाठ्यक्रमः मा यिलाङ्गः पत्रकारैः सह उक्तवान्।
मा यिलाङ्गः अवदत् यत् - "उद्यानं मया सह सर्वदा एव अस्ति। प्रकृत्या सह मम सम्बद्धता अस्ति तथा च प्रकृतौ मम गृहम् अपि अस्ति।"
समाजशास्त्री क्षियाङ्ग बियाओ एकदा मीडियासहितसाक्षात्कारे नगरस्य जनान् "परिसरस्य" पुनर्निर्माणं कर्तुं प्रोत्साहितवान् । सः अवदत् यत् "समीपे" न केवलं व्यक्तिगतं स्थानं यस्मिन् वयं निवसेम, अपितु अस्माकं परितः वातावरणस्य च ठोसः वास्तविकः च सम्बन्धः अपि अस्ति। "समीपस्थस्य" पुनर्निर्माणस्य अर्थः वर्तमानपरिसरस्य वातावरणेन सह सक्रियरूपेण अन्तरक्रिया करणं, तत् चालकशक्तिं संसाधनं च भवति । "'समीपस्थः' समाजस्य स्थूलसिद्धान्तः नास्ति। एतत् 'जीवनस्य मानवशास्त्रम्' विकसयति, भवन्तः स्वजीवनस्य व्यवहारं कथं कुर्वन्ति इति च कथयति।" पारिवारिकबाल्कनी, हरितगृहाणि, जीवनसौन्दर्यशास्त्रं, पुष्पकला, चायकला च, गृहे, उद्याने, नगरस्य कोणे वा जीवनस्य वृद्धिं परिवर्तनं च अनुभवितुं अवलोकयितुं च लघुजगत् निर्मान्ति।
२०२४ तमे वर्षे आरम्भे राज्यस्य वानिकी-तृणभूमि-प्रशासनेन बीजिंग-संस्थायाः "वैश्विक-राष्ट्रीय-वन-नगरम्" इति उपाधिः प्रदत्ता । यथा यथा बीजिंगस्य "उद्याननगरस्य" निर्माणं शनैः शनैः आरभ्यते तथा तथा "राजधानीयाः लक्षणं प्रकाशयितुं पारिस्थितिकसांस्कृतिकदृश्यगलियाराणां निर्माणं च" "उद्याननगरस्य" निर्माणस्य महत्त्वपूर्णः भागः अभवत् बहुसंख्यकनगरनिवासिनः सेवां कुर्वतीषु पारिस्थितिकव्यवस्थासु अन्यतमः इति नाम्ना, नगरे जनानां प्रकृतेः च मध्ये "अन्तिममाइलम्" संयोजयितुं उद्यानानि महत्त्वपूर्णानि सन्ति
"विविधजनकल्याणकारीक्रियाकलापानाम् आयोजनेन पारिस्थितिकीशास्त्रस्य पर्यावरणसंरक्षणस्य च विषये बालकानां जागरूकतायाः संवर्धनं उद्यानस्य कृते 'उद्याननगरं' निर्मातुं अनिवार्यं कदमम् अस्ति, "किन्गियन-सरोवर-उद्यानं विद्यमानानाम् हरित-स्थानानां, मुक्त-स्थानानां च आदान-प्रदान-क्रियाकलापरूपेण उपयोगं करोति उद्यानविज्ञानज्ञानं लोकप्रियं करोति, प्रकृतेः विषये बालानाम् अवगमनं समृद्धयति च एषः मार्गः अस्ति प्रत्येकं लघु दानक्रिया अन्येषां हृदयं उष्णं कर्तुं शक्नोति, स्वस्य जगतः समृद्धिं कर्तुं शक्नोति, भवतः हृदयं च पुष्पं कर्तुं शक्नोति सुखस्य गन्धः” इति ।
किङ्ग्नियन-सरोवर-उद्याने विविध-जनकल्याण-क्रियाकलापानाम् प्रभावेण मा यिलाङ्गः प्राथमिकविद्यालयस्य द्वितीयश्रेणीतः एव स्वगृहस्य बालकनीयां पुष्पाणि, वनस्पतयः च रोपयितुं आरब्धवान् । वर्षस्य आरम्भे मा यिलाङ्गस्य परिसरे वर्गानुसारं रोपणपेटिकाः स्थापिताः, बालकाः च मतदानं कृतवन्तः यत् मा यिलाङ्गस्य वर्गः अन्ततः सलादं रोपणं कृतवान् फलानां कटनीकाले बहवः वर्गाः रोपणसाझेदारीसमागमाः आयोजयन्ति स्म ।
अधुना एव मया श्रुतं यत् किङ्ग्नियन्-सरोवर-उद्यानेन लघु-वन-नेता-व्यवस्था आरब्धा, मा यिलाङ्ग-सहपाठिनः च तस्य प्रयोगाय उत्सुकाः सन्ति ।
"लघुवननेतृव्यवस्था एकः क्रियाकलापः अस्ति यत् किङ्ग्नियन्-सरोवर-उद्यानं उद्यान-अन्तर्जालं + राष्ट्रिय-स्वैच्छिक-वृक्षरोपण-आधारं संयोजयति, तथा च उद्यानस्य परितः बहूनां विद्यालयानां लाभं गृहीत्वा विद्यालयैः सह सहकार्यं करोति येन प्राथमिकविद्यालयस्य छात्राः भागं ग्रहीतुं शक्नुवन्ति management and maintenance of the park as masters," ली जिंग् परिचयं कृतवान्। सः अवदत् यत् एषा केवलं लघुवनप्रमुखव्यवस्था एव नास्ति। "उद्याननगरस्य" स्थापनायाः अनन्तरं किङ्ग्नियन्-सरोवरनिकुञ्जेन स्थानीयसंसाधनानाम् गहनतया अन्वेषणं कृतम्, एकं मञ्चं निर्मितम्, "गृह-उद्यानम्", "समुदाय-उद्यानम्" तथा "परिसरस्य यूनिट्-उद्यानस्य" सम्बद्धतां प्रवर्धितवान्, तथा च " " "उद्याननगरस्य निर्माणस्य कार्यान्वयनम्" इति प्रचारार्थं प्रयतितवान् "उद्यानस्य वनस्पतयः लाभानाम् उपरि अवलम्ब्य वयं पुष्परक्षणज्ञानव्याख्यानम्, सर्वेषां कृते स्वैच्छिकवृक्षरोपणम्, पर्यटकस्वयंसेवकदलानां च निबन्धैः, चित्रैः, लघुवीडियोभिः इत्यादिभिः सह मिलित्वा उत्तमं कार्यं कर्तुं विविधानि अफलाइनक्रियाकलापाः उपयुञ्ज्महे in online communication of the construction of the 'garden city' , उद्यानस्य निर्माणे प्रबन्धने च भागं ग्रहीतुं सर्वेषां युगस्य निवासिनः आकर्षयन्, पर्यटकानाम् मार्गदर्शनं कृत्वा हरितप्रेमस्य, रोपणस्य, रक्षणस्य च जागरूकतां स्थापयितुं, "सहनिर्माणस्य" अवधारणायाः प्रचारं करोति , उद्यानस्य साझेदारी सह-संवर्धनं च", तथा च निवासिनः "उद्याननगरस्य" निर्माणे भागं ग्रहीतुं आकर्षयितुं , सामाजिकवातावरणं निर्मातुं यत्र “सर्वः माली अस्ति।”
प्रयुक्तवस्तूनाम् विपण्यस्य अन्ते ली जिंग् पत्रकारैः अवदत् यत् "मम आदर्शे उद्यानानि जनाः च परस्परनिर्भराः सन्ति, एकत्र वर्धन्ते च। उद्यानं जनान् एकं स्थानं प्रदाति यत् स्वास्थ्यं, सामाजिकपरस्परक्रिया, शिक्षा, संस्कृतिः, अवकाशः च एकीकृत्य भवति। बहु -कार्यात्मकं स्थानं जनानां क्रियाकलापयोः सहभागिता, पर्यावरणस्य परिचर्या च उद्यानं अधिकं जीवन्तं जीवन्तं च करोति।”
चीन युवा दैनिक·चीन युवा दैनिक प्रशिक्षु संवाददाता तान सिजिंग संवाददाता क्यूई झेंग स्रोत: चीन युवा दैनिक
स्रोतः चीनयुवा दैनिक
प्रतिवेदन/प्रतिक्रिया