समाचारं

सारांश|"हार-हार-संरक्षणवादस्य" प्रतिरोधं कुर्वन्तु तथा च "विजय-विजय-हरित-प्रतियोगितायाः" स्वागतं कुर्वन्तु - यूरोपस्य सर्वे वर्गाः चीनीयविद्युत्वाहनानां उपरि यूरोपीय-आयोगस्य शुल्कस्य विरोधं कुर्वन्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [xinhuanet] इत्यस्मात् पुनरुत्पादितः अस्ति;
सिन्हुआ न्यूज एजेन्सी, ब्रसेल्स, सितम्बर १८सारांश|"हार-हार-संरक्षणवादस्य" प्रतिरोधं कुर्वन्तु तथा च "विजय-विजय-हरित-प्रतियोगितायाः" स्वागतं कुर्वन्तु - यूरोपस्य सर्वे वर्गाः चीनीयविद्युत्वाहनानां उपरि यूरोपीय-आयोगस्य शुल्कस्य विरोधं कुर्वन्ति
सिन्हुआ न्यूज एजेन्सी संवाददाता
अधुना चीनदेशः यूरोपीयसङ्घः च विद्युत्वाहनानां अनुदानविरोधीप्रकरणे गहनपरामर्शं कृतवन्तौ । परन्तु यूरोपीय-आयोगः न केवलं उच्च-प्रतिकार-कर-दरेषु निर्णयं दातुं निरन्तरं आग्रहं कुर्वन् अस्ति, अपितु चीनीय-उद्योगेन प्रस्तावितं संकुल-समाधानं अपि अङ्गीकुर्वति, यत् समस्यायाः समाधानार्थं कोऽपि राजनैतिक-इच्छा न दर्शयति अस्मिन् विषये यूरोपीयराजनैतिक-व्यापार-शैक्षणिक-वृत्ताः चिन्तिताः सन्ति, यूरोपीय-आयोगं च आह्वानं कुर्वन्ति यत् सः सर्वेषां पक्षानाम् आह्वानस्य प्रतिक्रियां दातुं, सर्वेषां वर्गानां माङ्गल्याः श्रोतुं, चीन-यूरोपीय-सङ्घस्य आर्थिक-व्यापार-अन्तराणां सम्यक् समाधानं च संवादद्वारा करोतु | परामर्शं च ।
स्पेनदेशस्य प्रधानमन्त्री पेड्रो सञ्चेज्, यः अधुना एव चीनदेशस्य यात्रां समाप्तवान्, सः स्पेनदेशस्य मुक्तव्यापारस्य दृढसमर्थनं पुनः उक्तवान्, समाधानं प्राप्तुं विश्वव्यापारसंस्थायाः बहुपक्षीयरूपरेखायाः अन्तः संवादस्य आह्वानं च कृतवान्। सः अवदत् यत् - "अस्माभिः आर्थिकव्यापारसम्बन्धानां विकासः करणीयः, व्यापारयुद्धानि च परिहरितव्यानि, यतः एतत् विश्वस्य कृते उत्तमं नास्ति" इति सञ्चेज् मन्यते यत् यूरोपीयसङ्घः चीनीयविद्युत्वाहनानां उपरि शुल्कं आरोपयितुं स्वनिर्णयस्य पुनर्विचारं कर्तव्यः इति far outweighs the differences , सहकार्यं निरन्तरं सुदृढं कर्तव्यम्।
१६ सितम्बर् दिनाङ्के जर्मनीदेशस्य हनोवरनगरे अन्तर्राष्ट्रीयपरिवहनप्रदर्शनस्य मीडियापूर्वावलोकने जनाः डोङ्गफेङ्गमोटरप्रदर्शनक्षेत्रे e-star v7 इति वाणिज्यिकवाहनस्य दर्शनं कृतवन्तः छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता रेन पेङ्गफेई
जर्मनी-सर्वकारस्य प्रवक्ता स्टीफन् हेबरस्ट्रेट् स्पेनदेशस्य प्रधानमन्त्रिणः वक्तव्यस्य सहमतिम् अददात् यत् "एषा अस्माकं साधारणदिशा" इति । जर्मनीदेशस्य कुलपतिः श्कोल्ज् इत्यनेन अपि यूरोपीयसङ्घस्य निर्णयानां प्रबलविरोधः बहुवारं प्रकटितः अस्ति तथा च यूरोपीयसङ्घं अतिरिक्तशुल्कं आरोपयितुं योजनां परित्यजतु इति आह्वानं कृतम् अस्ति। सः अवदत् यत् जर्मनीदेशः विदेशीयकम्पनीभ्यः स्वस्य विपण्यं न पिधास्यति यतोहि सः न इच्छति यत् विदेशीयविपण्येषु स्वकम्पनीनां समानं व्यवहारः भवतु इति।
जर्मनीदेशस्य डिजिटलीकरणस्य परिवहनस्य च संघीयमन्त्री वोल्कर् वेसिङ्ग् इत्यनेन पूर्वं चेतावनी दत्ता यत् व्यापारयुद्धस्य यूरोपीयजर्मनीकम्पनीषु प्रतिकूलप्रभावः भविष्यति इति। अधिकमुक्तविपण्यद्वारा प्रतिस्पर्धासु सुधारः करणीयः, न तु व्यापारयुद्धैः, विपण्यविखण्डनेन च।
वाहननिर्माण-उद्योगः हङ्गेरी-अर्थव्यवस्थायाः एकः स्तम्भः, प्रमुखः क्षेत्रः च अस्ति । हङ्गेरीदेशस्य प्रधानमन्त्री ओर्बन् अद्यैव उक्तवान् यत् विगतमासेषु सः मिलितस्य उद्योगस्य बृहत्कम्पनीनां सर्वेषां प्रमुखाः चीनदेशस्य विद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य शुल्कं आरोपयितुं विरोधं कृतवन्तः।
स्वीडेन्देशः अपि यूरोपीयसङ्घस्य स्थितिं प्रश्नं करोति। स्वीडिशप्रधानमन्त्री क्रिस्टर्सन् पूर्वं उक्तवान् यत् यूरोपीयसङ्घस्य शुल्कस्य आरोपणं "दुष्टविचारः" अस्ति यः वैश्विकव्यापारं क्षीणं करोति जर्मनी, स्वीडेन् इत्यादीनां औद्योगिकदेशानां कृते "व्यापकतरव्यापारयुद्धम्" बहिः गन्तुं मार्गः नास्ति।
जूनमासस्य ६ दिनाङ्के बेल्जियमदेशस्य ब्रुसेल्स्-नगरे यूरोपीय-आयोगस्य समीपे एकस्मिन् चार्जिंग्-स्थानके विद्युत्-कारस्य चार्जः कृतः (सञ्चिका-चित्रम्) । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाओ डिङ्गझे
यूके-नॉर्वे-देशौ यूरोपीयसङ्घस्य सदस्यौ न स्तः, चीनीयविद्युत्वाहनेषु शुल्कं आरोपयितुं ते यूरोपीयसङ्घस्य अन्धरूपेण अनुसरणं न करिष्यन्ति इति स्पष्टं कृतवन्तौ। ब्रिटिशव्यापारव्यापारसचिवः जोनाथन् रेनॉल्ड्स् इत्यनेन उक्तं यत् चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि उच्चशुल्कं आरोपयितुं यूके यूरोपीयसङ्घस्य अनुसरणं न करिष्यति। नॉर्वेदेशः सम्प्रति यूरोपे नूतन ऊर्जावाहनविक्रयस्य सर्वाधिकं अनुपातं विद्यमानदेशेषु अन्यतमः अस्ति । नॉर्वेदेशस्य प्रधानमन्त्री स्टेलरः अवदत् यत् कोऽपि देशः एतादृशं शुल्कं न आरोपयितुं, अतिरिक्तशुल्कं आरोपयित्वा केवलं उभयपक्षस्य क्षतिः भविष्यति। सः नॉर्वेदेशः स्वग्राहकानाम् उपरि भारं वर्धयितुम् न इच्छति, उपभोक्तृणां च स्वपसन्दस्य कारक्रयणस्य अधिकारः अस्ति इति सः बोधितवान् ।
यूरोपीयसङ्घस्य अतिरिक्तशुल्कं रद्दं कर्तुं व्यापारयुद्धस्य विरोधं कर्तुं च आह्वानं यूरोपीयशैक्षणिकव्यापारवृत्तेषु अपि व्यापकं प्रतिध्वनिं जनयति। क्रोएशियादेशस्य राजनैतिकविश्लेषकः म्लाडेन् प्लेसे इत्यनेन उक्तं यत् चीनदेशस्य विद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य शुल्कं आरोपितम् अस्ति। अनेके मन्यन्ते यत् एतत् यूरोपीयसङ्घस्य चीनस्य च व्यापारयुद्धस्य दिशि एकं सोपानम् अस्ति यत् अन्ततः यूरोपीय-अर्थव्यवस्थायाः हानिं करिष्यति ।
ब्रिटिश एसोसिएशन आफ् मोटर मेन्युफैक्चरर्स् एण्ड् ट्रेडर्स् इत्यस्य मुख्यकार्यकारी माइक हवेस् इत्यनेन स्पष्टतया उक्तं यत् "कोऽपि व्यापारयुद्धं द्रष्टुम् इच्छति, वयं च किमपि टिट्-फॉर्-टैट्, टिट्-फॉर्-टैट् व्यवहारं द्रष्टुम् न इच्छामः" इति अस्माकं यत् आवश्यकं तत् मुक्तविपणयः, मुक्तः निष्पक्षः च व्यापारः च ।
हङ्गरीदेशस्य साजोड्वेग् फाउण्डेशनस्य राजनैतिकविश्लेषणकेन्द्रस्य निदेशकः किसेई ज़ोल्टान् इत्यनेन उक्तं यत् विगत ४० वर्षेषु चीनदेशेन सह निवेशस्य व्यापारसहकार्यस्य च यूरोपदेशः बहु लाभं प्राप्तवान्। यूरोपीय उपभोक्तृणां व्यापारिणां च हितस्य रक्षणस्य सर्वोत्तमः उपायः व्यापारयुद्धे न अपितु वार्ताद्वारा मुक्तव्यापारस्य रक्षणम् अस्ति । सः अवदत् यत् यूरोपीयसङ्घः हरितरूपान्तरणस्य प्रचारं करोति, परन्तु विद्युत्परिवर्तनस्य वर्तमानगत्या एतत् लक्ष्यं प्राप्तुं न शक्यते। यूरोपीयकारनिर्मातारः केवलं एतत् लक्ष्यं प्राप्तुं पर्याप्तसङ्ख्यायां विद्युत्वाहनानि प्रदातुं न शक्नुवन्ति, अतः चीनदेशे विद्यमानानाम् अन्यनिर्मातृणां समर्थनस्य अपि आवश्यकता भविष्यति
२६ जनवरी दिनाङ्के हङ्गरीदेशस्य बायोटोर्बागीनगरे एनआईओ इत्यस्य यूरोपीयकारखाने कर्मचारीः कार्यं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो ferti otilo)
हङ्गरीराज्यप्रशासनविश्वविद्यालयस्य जॉन् लुकाक्ससंस्थायाः शोधकर्त्ता एस्टेर्हाज् विक्टर् इत्यस्य मतं यत् व्यापारयुद्धस्य परिहारः यूरोपस्य चीनस्य च मौलिकहिते अस्ति सः अवदत् यत् यूरोपीयसङ्घस्य चीनस्य च दृष्ट्या व्यापारः उभयपक्षस्य कृते महत्त्वपूर्णः अस्ति, व्यापारयुद्धेन पक्षद्वयस्य अर्थव्यवस्थायाः विश्वासस्य च मौलिकरूपेण क्षतिः भविष्यति।
संयुक्तराष्ट्रसङ्घस्य पूर्वउपमहासचिवः, संयुक्तराष्ट्रस्य पर्यावरणकार्यक्रमस्य पूर्वकार्यकारीनिदेशकः च एरिक् सोल्हेम् इत्यनेन सिन्हुआ न्यूज एजेन्सी इत्यनेन सह साक्षात्कारे उक्तं यत् चीनीयविद्युत्वाहनानां उपरि शुल्कं आरोपयितुं यूरोपीयसङ्घस्य निर्णयः गलतः अस्ति। "चीनदेशेन हरितपरिवहनस्य तीव्रसंक्रमणं प्राप्तम् यत् विगतदशके सर्वेषां यूरोपीयसङ्घस्य नेतारः आह्वानं कृतवन्तः सः मन्यते यत् यूरोपदेशः विद्युत्वाहनविपण्यस्य नेतृत्वं कुर्वतां चीनीयकारकम्पनीनां कृते "लालकालीनम्" प्रसारयितुं अर्हति, एतासां कम्पनीनां च आमन्त्रणं कर्तव्यम् यूरोपे निवेशं कर्तुं यूरोपीयविपण्ये "विजय-विजय-हरितप्रतियोगिता" आनयितुं, यदा तु संरक्षणवादः हानि-हानिः अस्ति।
डच्-देशस्य विद्युत्वाहनवार्ताजालस्थलस्य evxl इत्यस्य संस्थापकः haye costello इत्यनेन उक्तं यत् यद्यपि यूरोपीयसङ्घः व्यापारबाधाः स्थापयित्वा चीनीयकारानाम् बहिष्कारं कर्तुं प्रयतते तथापि सुप्रसिद्धाः पाश्चात्त्यकारनिर्मातारः चीनीयविपण्येन सह स्वसम्बन्धं अधिकाधिकं सुदृढं कुर्वन्ति। एतेन द्रुतगत्या वर्धमानस्य विद्युत्वाहन-उद्योगस्य कृते सहकार्यस्य नवीनतायाः च महत्त्वं प्रकाशितम् अस्ति । यूरोप-चीनयोः सहकार्यं न केवलं सहभागिकम्पनीनां लाभाय भविष्यति, अपितु विश्वे विद्युत्वाहनानां प्रसारं त्वरयिष्यति, वैश्विकवाहन-उद्योगं च अधिकस्थायि-भविष्यस्य दिशि प्रवर्तयिष्यति |.
प्रतिवेदन/प्रतिक्रिया