समाचारं

भग्नपृष्ठपार्श्वम् ? "अन्तर्जालसेलिब्रिटी" ब्राजीलस्य मेयरपदार्थं धावितवती, तस्याः प्रतिद्वन्द्विना "कुर्सिभिः आहतः" च

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्लोबल टाइम्स्, सीसीटीवी इन्टरनेशनल् न्यूज् इत्यादिमाध्यमानां समाचारानुसारं १५ सितम्बर् दिनाङ्के स्थानीयसमये ब्राजीलस्य बृहत्तमस्य नगरस्य साओ पाउलोनगरस्य मेयरनिर्वाचनस्य टीवीविमर्शः अराजकतायां पतितः: अभ्यर्थिनः जोसे लुईस् डाटेना, पाब्लो मासा च तत्र आसन् तयोः मध्ये कलहः अभवत्, दतना च क्रोधेन मार्सालस्य उपरि कुर्सीम् अक्षिप्तवान् । मस्सरः पृष्ठपार्श्वे चोटैः आहतः अभवत्, ततः सः चिकित्सां प्राप्तुं वादविवादात् निवृत्तः इति कथ्यते । तस्मिन् दिने कस्यचित् प्रहारस्य कारणेन दाताना वादविवादात् निष्कासितः । तस्य प्रतिक्रियारूपेण केचन अमेरिकनमाध्यमाः टिप्पणीं कृतवन्तः यत् ब्राजील्देशे अपि एतत् दृश्यं हनुमत्पादकं भवति यत्र राजनैतिकहिंसा सामान्या अस्ति ।

प्रासंगिकाः विडियो स्क्रीनशॉट् (स्रोतः: cctv international news)

समाचारानुसारं साओ पाउलोनगरे कुलम् षट् अभ्यर्थिनः अस्मिन् नगरे मेयरपदार्थं स्पर्धां कर्तुं टीवी-वादविवादे भागं गृहीतवन्तः । वादविवादस्य समये ब्राजीलस्य श्रमिकसुधारदलस्य उम्मीदवारः मस्सरः पत्रकारात् उम्मीदवाररूपेण परिणतः दताना इत्यस्य उपरि बहुवारं लक्ष्यं कृतवान्, प्रथमं २०१९ तमे वर्षे यौन-उत्पीडन-काण्डे सः सम्बद्धः इति प्रकटितवान्, ततः तस्य मौखिकरूपेण उत्तेजितवान् मार्सलः अन्यस्मिन् वादविवादे घटितस्य घटनायाः उल्लेखं कृतवान् यत् "भवन्तः (दातेना) वादविवादमञ्चे उपविश्य मां थप्पड़ं कर्तुम् इच्छन्ति स्म... परन्तु अन्ते भवन्तः पर्याप्तं पुरुषः नासि इति कारणेन त्यक्तवन्तः। "दातेना इदानीं न शक्तवती स्वस्य क्रोधं दमनं कृत्वा कुर्सीम् मासलस्य पृष्ठं प्रति डुलति स्म लाइव प्रसारणं अराजकतायां आसीत्।

घटनायाः अनन्तरं "यातायातगुप्तशब्दानां" विषये सुपरिचितः मस्सरः सामाजिकमाध्यमेषु अनेके भिडियो स्थापितवान्, यत्र तस्य "आपातकालीन-कक्षं प्रति त्वरितरूपेण प्रेषितस्य" "आक्सीजन-मास्क-धारणस्य, श्वसनस्य कष्टस्य च" दृश्यानि नाटकीयरूपेण कृताः स्वस्य कृते किञ्चित् प्रचारं निर्मातुं एतत् प्रहसनम्। मस्सरस्य अभियानेन उक्तं यत् सः दताना इत्यनेन आहतः अभवत्, ततः सः "पृष्ठपार्श्वे भग्नः" अभवत् । परन्तु स्थानीयमाध्यमेन प्रकटितस्य अन्यस्य भिडियोमध्ये ज्ञातं यत् मसरः अद्यापि ताडितः सन् दताना सह "शपथं" करोति स्म ।

एतेन प्रहसनेन अन्तर्जालस्य जनमतम् अपि प्रेरितम्, केचन सज्जनाः "मीम्" अपि कृतवन्तः, इतः परं ब्राजीलस्य वादविवादेषु नियतपीठानां प्रयोगः करणीयः भविष्यति, येषां चालनं कर्तुं न शक्यते इति विनोदं कृतवन्तः

केचन विश्लेषकाः उल्लेखितवन्तः यत् आक्रमणेन मस्सरः अधिकं उजागरं कृतवान् एकः मेयरपदस्य उम्मीदवारः इति नाम्ना सः एतेभ्यः अतिरिक्तवार्ताप्रतिवेदनेभ्यः लाभं प्राप्स्यति, यदा तु दाताना इत्यस्य व्यवहारः तस्य मतदानस्य क्षमताम् अधिकं दुर्बलं करिष्यति।

मसलः "इण्टरनेट्-सेलिब्रिटी" अस्ति, यातायातस्य आकर्षणं कर्तुं, प्रचारं च प्रवर्धयितुं च उत्तमः इति अवगम्यते । सः स्वस्य प्रशंसकवर्गं अपि ऑनलाइन-रूपेण गतिं निर्मातुं संयोजितवान्, नगदपुरस्कारं च प्रतिज्ञातवान् । तस्य राजनैतिकशैली केषाञ्चन सुप्रसिद्धानां दक्षिणपक्षीयनेतृणां अनुकरणं करोति इति समाचाराः सन्ति, यथा अमेरिकीराष्ट्रपतिः ट्रम्पः, ब्राजीलस्य पूर्वराष्ट्रपतिः जैर् बोलसोनारो च

तदतिरिक्तं, अयं "अन्तर्जाल-प्रसिद्धः" अस्मिन् मेयर-निर्वाचने अपि "अन्धकार-अश्वः" अस्ति, तस्य समर्थन-दरः अस्थायीरूपेण तृतीय-स्थाने अस्ति, वर्तमान-मेयर-नुनेस्-वामपक्षीय-काङ्ग्रेस-सदस्यस्य बरोस्-इत्यस्य च पृष्ठतः सार्वजनिकरूपेण हिंसां कृतवान् दाताना निर्वाचने उत्तमं प्रदर्शनं न करोति।

जिमु न्यूज् ग्लोबल टाइम्स्, ग्लोबल नेटवर्क्, सीसीटीवी अन्तर्राष्ट्रीयवार्ता च एकीकृत्य स्थापयति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया