समाचारं

निवेशकान् "स्वकार्यं क्षिप्तवन्तः" इति क्रुद्धतया भर्त्सयित्वा निजीइक्विटीकम्पनी षट् जनानां नामकरणं कृत्वा तेषां उपरि "गोलीकाण्डं" कृतवती: ते अस्माकं प्रति निराधारदृष्टिकोणैः शत्रुतां कुर्वन्ति!

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना ब्ल्याक् रॉक् कैपिटल इत्यनेन सह विवादः वर्धितः अस्ति ।

एकदा एषा निजी-इक्विटी-संस्था स्वस्य आधिकारिक-वेइबो-इत्यत्र निवेशकान् क्रुद्धवती यतः तस्य निजी-इक्विटी-प्रबन्धक-योग्यता निरस्तः अभवत् । पूर्वं तस्य आधिकारिकः वेइबो इत्यनेन दावितं यत् निवेशकाः कम्पनीविषये "रिपोर्ट् कृत्वा शिकायतुं" प्रवृत्ताः आसन्, येन अन्ततः कम्पनीयाः कोषप्रबन्धकस्य योग्यतायाः हानिः अभवत्

ज्ञातव्यं यत् ब्लैक रॉक् कैपिटल इत्यनेन अद्यैव स्वस्य आधिकारिकवेइबो इत्यत्र षट् निवेशकानां सार्वजनिकरूपेण निन्दा कृता, तेषां उपरि आरोपः कृतः यत् ते २०२० तः निधिपरिसमापनस्य, पुनर्भुक्तिस्य च विषये कम्पनीयाः प्रति शत्रुतां कर्तुं निराधारदृष्टिकोणानां उपयोगं कुर्वन्ति।तेषां बहुविधाः मुकदमाः मध्यस्थता च दाखिलाः सन्ति। निष्कासितः अभवत् ।

ब्लैक रॉक् कैपिटल इत्यनेन सार्वजनिकरूपेण निवेशकानां निन्दां कृत्वा एकं दस्तावेजं जारीकृतम्

"अयुक्तदृष्टिकोणैः सह कम्पनीयाः प्रति वैरं भवति"।

अद्यैव ब्ल्याक् रॉक् कैपिटल इत्यनेन स्वस्य आधिकारिकवेइबो इत्यत्र प्रकाशितं यत् कम्पनीयाः झेन्लोङ्ग फण्ड् इत्यस्य निवेशकाः झाङ्ग मौजी, ज़ोङ्ग मौहुआ, चेन् मौजियाङ्ग इत्यादयः षट् निवेशकाः २०२० तः कोषस्य परिसमापनस्य, पुनर्भुक्तिस्य च विषये कम्पनीयाः सह संघर्षं कुर्वन्तिसः वित्तशास्त्रस्य अध्ययनानन्तरं स्वस्य विश्वासस्य निराधारमतानाम् आधारेण कम्पनीयाः प्रति वैरं कर्तुं आरब्धवान् ।, मुकदम-मध्यस्थता-सहिताः १५ तः न्यूनाः न प्रकरणाः कानूनी-आधारं विना तथ्य-विरुद्धं च निरस्ताः ।

ब्लैक रॉक कैपिटल इत्यनेन प्रकाशितस्य लेखस्य आधारेण २०२३ तमस्य वर्षस्य अन्ते यावत् षट् निवेशकाः शङ्घाई-नगरस्य प्रथमं विधिसंस्थां "ओजावा मसारु" इति स्वस्य निधि-अधिकारस्य हितस्य च प्रतिनिधित्वार्थं नियुक्तवन्तः, जनानां प्रबन्धनार्थं निवेशक-समागमानाम् आह्वानार्थं निर्देशं दत्तवन्तः, कार्यं च कृतवन्तः तथा रक्षकः उपस्थितः भवितुम् असमर्थः इति कारणं निधिः स्वेच्छया "परिसमापनम्" प्रविष्टः इति गण्यते स्म । ब्ल्याक् रॉक् कैपिटल इत्यनेन जारीकृतस्य लेखस्य आधारेण,निवेशकाः अपि कम्पनीं निधिसंरक्षकं च बाईपासं कृत्वा प्रत्यक्षतया कोषं प्राप्यमाणं ज्ञात्वा महतीं धनराशिं आग्रहयन् पत्रं प्रेषितवन्तः।

तस्य प्रतिक्रियारूपेण कम्पनी उपर्युक्तषट् निवेशकानां सार्वजनिकरूपेण निन्दां कृतवती ।

ब्लैक रॉक कैपिटल इत्यस्य मतं यत् निवेशकस्य व्यवहारेण कोषसन्धिस्य प्रासंगिकप्रावधानानाम् उल्लङ्घनं कृतम् अस्ति मैत्रीपूर्णवार्तालापस्य सिद्धान्तस्य आधारेण निवेशकस्य कोषस्य भागाः कोषस्य भागानां स्थानान्तरणपर्यन्तं कम्पनीयाः कोषव्यवस्थायां "संरक्षण-जमे" इति चिह्निताः सन्ति . कोषे अन्येषां निवेशकानां कृते अनुरोधः अस्ति यत् ते न बाधिताः भवेयुः कम्पनी कोषस्य अनुबन्धस्य, निधिपरिसमापनप्रक्रियायाः च सख्यं अनुसरणं करिष्यति।

चीन फाउण्डेशन एसोसिएशनस्य आधिकारिकजालस्थलस्य अनुसारं ब्लैक रॉक कैपिटलस्य बृहत्तमः भागधारकः गुओ युनरुओ अस्ति, यस्य भागधारकानुपातः ७०% अस्ति of 20%;बीजिंग nuoyan dingheng investment management co., ltd.

तियान्याचातः सूचना दर्शयति यत् ब्लैक रॉक कैपिटल १६ न्यायिकप्रकरणेषु सम्बद्धा अस्ति, येषु २५% सम्पत्तिक्षतिक्षतिपूर्तिविवादाः सन्ति, २५% प्रकरणाः डाकिन् (बीजिंग) इन्वेस्टमेण्ट् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यनेन सह सम्बद्धाः आसन् तदतिरिक्तं ७५% प्रकरणाः प्रतिवादी इति चिह्निताः । ज्ञातव्यं यत् अस्मिन् वर्षे मे-मासस्य ६ दिनाङ्केकम्पनीयाः वास्तविकः नियन्त्रकः गुओ युनरुओ अधिकधनव्ययस्य प्रतिबन्धः अस्ति. २०२३ तमस्य वर्षस्य एप्रिलमासे बीजिंगवित्तीयन्यायालयेन ब्ल्याक् रॉक् कैपिटल इत्यस्य विरुद्धं उपभोगप्रतिबन्धादेशः जारीकृतः ।

सः एकदा निवेशकानां उपरि “स्वकार्यं क्षिपन्ति” इति क्रोधेन आरोपं कृतवान् ।

निवेशकानां धनं “तत्कालं यावत् निष्कासितुं न शक्यते” ।

२०२४ तमस्य वर्षस्य मे-मासस्य ३१ दिनाङ्के ब्ल्याक् रॉक् कैपिटल इत्यनेन कम्पनीयाः निधिप्रबन्धकस्य पञ्जीकरणयोग्यतायाः रद्दीकरणस्य विषये स्वस्य आधिकारिकवेइबो इत्यत्र सूचना जारीकृता । कम्पनी दावान् अकरोत् यत् २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २५ दिनाङ्के चीन-प्रतिष्ठान-सङ्घस्य सूचनां प्राप्तवती यत् सः स्वस्य निधि-प्रबन्धक-पञ्जीकरण-योग्यतां रद्दीकर्तुं शक्नोति । अस्य अर्थः अस्ति यत् कम्पनी नूतनव्यापारं कर्तुं न शक्नोति तथा च विद्यमानपञ्जीकृतनिधिषु किमपि प्रभावं न करिष्यति निवेशकान् सूचितव्यम्।

ब्ल्यार्कॉक् कैपिटलस्य प्रतिक्रियावक्तव्येन विपण्यस्य ध्यानं आकर्षितम् । ब्लैक रॉक् कैपिटल इत्यनेन उक्तं यत् २०१९ तः कम्पनी निवेशकानां "रिपोर्ट्, शिकायतां च" प्राप्नोति "भवतः निरन्तरप्रयत्नानाम् कारणात् अन्ततः अस्माकं कम्पनी कोषप्रबन्धकरूपेण योग्यतां त्यक्तवती अस्ति। " " .

नवम्बर २०२२ तमे वर्षे एव ब्ल्याक् रॉक् कैपिटल इत्यनेन एकं दस्तावेजं जारीकृतम् यत् केचन निवेशकाः नवम्बर २०१८ तः आरभ्य ब्लैकलिस्ट् करिष्यन्ति इति ।कम्पनी कतिपयेभ्यः निवेशकेभ्यः शिकायतां, रिपोर्ट्, धमकी, धमकी च प्राप्यते, तथैव दुर्भावनापूर्णानि अफवाः अपि अभवन् यत् कम्पनी अवैधनिधिसङ्ग्रहं, धोखाधड़ीं च कृतवती फलतः कम्पनी दुर्लभतया एव नूतनव्यापारस्य विकासं करोति, निरन्तरं च करोति अधिकं कठिनं संचालनं कर्तुं।. ब्लैक रॉक कैपिटल इत्यस्य दावानुसारं सः निधि-अनुबन्धे निर्धारितसर्व-अधिकारस्य उपयोगं करिष्यति तथा च कानून-विनियमानाम् उपयोगं कृत्वा तेषां निवेशकानां कृते दृढतया प्रतिक्रियां दास्यति ये कम्पनीयाः कृते कष्टानि सृजन्ति दुर्भावनापूर्णानि शिकायतां च प्रतिवेदनानि च कुर्वन्ति।

अस्मिन् वर्षे अगस्तमासस्य ४ दिनाङ्के कम्पनी निवेशकानां प्रश्नानाम् उत्तरं स्वस्य आधिकारिकवेइबो खाते स्थापितवती, यस्मिन् कम्पनीयाः सम्मुखीभूतानि परिचालनकठिनतानि अपि प्रकाशितानि

तस्मिन् समये ब्ल्याक् रॉक् कैपिटल इत्यनेन उक्तं यत् कम्पनीयाः निजी इक्विटी कोषस्य योग्यतायाः रद्दीकरणेन विद्यमाननिधिषु प्रभावः भविष्यति वा इति विषये तस्य कोऽपि प्रभावः नास्ति इति रद्दीकरणस्य अर्थः अस्ति यत् नूतनानि धनराशिः निर्गन्तुं न शक्यते। विद्यमाननिधिनां कृते कोषसन्धिः निरन्तरं अस्तित्वस्य आधाररूपेण कार्यं करोति, तस्य किमपि प्रभावः न भविष्यति ।

निवेशकानां धनं कदा प्रत्यागमिष्यति इति यथा,कम्पनी क्षमायाचनां करोति,यतो हि निधिः निवेशित-उद्यमे निवेशितः भवति, निवेशित-उद्यमस्य संचालनं सूचीकरण-सञ्चालनं च कोषस्य निर्गमनं निर्धारयति । अधुना निवेशितानां कम्पनीनां अस्तित्वं सामान्यतया उत्तमं नास्ति ।अतः अहं तावत्पर्यन्तं निवृत्तुं न शक्नोमि ।

ज्ञातव्यं यत् यदा कम्पनीयाः निजी इक्विटी प्रबन्धकपञ्जीकरणयोग्यता रद्दीकृता तदा हुआलिन् निजीइक्विटी निवेशकोषः, हुआलिन् निजीइक्विटी निवेशकोषः क्रमाङ्कः २ च समाविष्टौ उत्पादौ परिसमाप्तौ आस्ताम् यदा कम्पनीयाः निजी इक्विटी प्रबन्धकपञ्जीकरणयोग्यता रद्दीकृता तदा प्रणाल्यां परिसमापनार्थं न प्रस्तूयमाणानां उत्पादानाम् अन्तर्गतं कुलम् २४ निजी इक्विटी उत्पादाः आसन् यत्र ब्लैक रॉक् यिशेङ्ग् द्वितीयचरणः, ब्लैक रॉक् तृतीयचरणस्य निवेशकोषः, ब्ल्याक् रॉक् चरणपञ्चकनिवेशः च सन्ति कोषः, यत्र झेन्लोङ्ग एम एण्ड ए निवेशकोषः अपि अस्ति ।

संवाददाता |यांग जियान

सम्पादन|डुआन लियन् जिओ रुइडोंग गै युआनुआन दु हेंगफेंग

प्रूफरीडिंग्|चेन केमिंग

आवरणस्य चित्रम् : दृश्य चीन (चित्रस्य पाठस्य च तया सह किमपि सम्बन्धः नास्ति)

|दैनिक आर्थिक समाचार nbdnews इति मूल लेखः

अनुमतिं विना पुनर्मुद्रणं, उद्धरणं, प्रतिलिपिः, प्रतिबिम्बीकरणं च निषिद्धम् अस्ति ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया