समाचारं

saic इत्यनेन "नियतमूल्यं" इति रणनीतिः आरब्धा, mg5 इत्यस्य मूल्यं च ६०,००० युआन् यावत् न्यूनीकृतम् अस्ति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यस्मिन् काले ईंधनवाहनानां संयुक्तोद्यमवाहनानां च आधारः नूतनानां ऊर्जावाहनानां स्वतन्त्रब्राण्डानां च क्षीणः भवति, तस्मिन् काले एसएआईसी इत्यनेन अद्यैव "नियतमूल्यं" अभियानं बहुधा आरब्धम् अस्ति
अद्यतने, saic mg इत्यस्य नवीनपीढीयाः mg5 आधिकारिकतया प्रक्षेपणं कृतम् अस्ति, यस्य मूल्यं 81,900 युआन् तः 95,900 युआन् यावत् अस्ति, सीमितसमयस्य नियतमूल्यं 65,900 युआन् तः 75,900 युआन् यावत् अस्ति २०,००० युआन् इत्यस्य ।
यथा यथा वाहनविपण्ये स्पर्धा अधिकाधिकं तीव्रं भवति तथा तथा saic motor सामान्यतया "चिल्" अनुभवति । उत्पादस्य प्रतिस्पर्धां वर्धयितुं saic mg इत्यस्य अतिरिक्तं saic volkswagen तथा saic-gm इत्यस्य cadillac इत्यनेन अपि अद्यैव "नियतमूल्यं" नीतिः आरब्धा अस्ति तथा च वाहनबाजारे "मूल्ययुद्धे" सक्रियरूपेण भागं गृहीतम् अस्ति तेषु ए-वर्गस्य एसयूवीरूपेण स्थितस्य फोक्सवैगन-तुयुए सिन्रुइ इत्यस्य सीमितसमयमूल्यं ७९,९०० युआन्, बी-वर्गस्य सेडान्-रूपेण स्थितस्य saic फोक्सवैगन-पासात् प्रो-इत्यस्य सीमितसमयमूल्यं १५९,९०० तः २२३,९०० पर्यन्तं भवति युआन्, तथा च नूतनस्य कैडिलैक् एक्सटी५, विलासपूर्णस्य मध्य-आकारस्य एसयूवी, सीमितसमयस्य पूर्वादेशमूल्यं २७.९९ युआन् तः आरभ्यते ।
उपरि उल्लिखितानां "नियतमूल्यं" मॉडल्-माडलानाम् सर्वेषां सामान्यं विशेषता अस्ति अर्थात् ते सर्वे इन्धनवाहनानि सन्ति । यथा यथा नूतन ऊर्जावाहनानां विक्रयः उच्छ्वासेन वर्धते तथा तथा इन्धनवाहनानां जीवनस्थानं निरन्तरं संपीडितं भवति । अस्मिन् वर्षे उत्तरार्धात् आरभ्य पारम्परिक-इन्धन-वाहनानां घरेलुविक्रयः त्रयः मासाः यावत् क्रमशः नूतन-ऊर्जा-वाहनैः अतिक्रान्तः अस्ति यत् अस्मिन् वर्षे अगस्तमासे पारम्परिक-इन्धन-यात्रीवाहनानां घरेलुविक्रयः ७९५,००० यूनिट् आसीत् गतवर्षस्य समानकालस्य अपेक्षया ४१०,००० यूनिट् न्यूनता मासे मासे ७.१% वृद्धिः, वर्षे वर्षे ३४.१% न्यूनता च।
एतादृशे सामान्यवातावरणे एमजी अद्यापि ईंधनवाहनेषु निवेशं किमर्थं वर्धयति ?
saic passenger vehicles इत्यस्य कार्यकारी उपमहाप्रबन्धकः yu jingmin इत्यनेन मीडिया इत्यनेन सह साक्षात्कारे उक्तं यत् चीनस्य कारविपण्ये अद्यापि “5:3:2” अनुपातः प्रदर्श्यते, अर्थात् 50% ईंधनवाहनानि, 30% विद्युत्वाहनानि, तथा शेषं २०% इन्धनवाहनानि सन्ति % संकरमाडलम् अस्ति । भविष्ये नूतनानां ऊर्जायानानां अनुपातः निरन्तरं वर्धते, त्रयाणां अनुपातः क्रमेण "४:३:३" अथवा "३:३:४" भवितुम् अर्हति । परन्तु इन्धनवाहनविपणनं नवीनऊर्जावाहनविपणनं च विरोधाभासपूर्णं वा विरोधी वा नास्ति । एमजी खलु ईंधनविपण्ये गहनतया गच्छति, परन्तु अस्य अर्थः न भवति यत् सः नूतन ऊर्जाविपण्ये ध्यानं न ददाति mg4ev तथा cyberster इत्येतौ द्वौ अपि विद्युत्वाहनौ स्तः, भविष्ये च mg नूतनानां उत्पादानाम् प्रक्षेपणं त्वरयिष्यति।
saic mg नूतनपीढी mg5 इत्यस्य प्रारम्भं करोति यतोहि अद्यापि एकलक्षयुआन् मूल्यस्य ईंधनवर्गस्य ए-वर्गस्य कारस्य ४० लक्षाधिकं विक्रयणं भवति इति यु जिंगमिन् अजोडत्।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया