समाचारं

चीनीयविद्युत्वाहनेषु करवर्धनस्य यूरोपीयसङ्घस्य योजनायाः विषये जर्मनीदेशः एतां स्थितिं प्रकटितवान्!

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, १८ सितम्बर् (सिन्हुआ) व्यापकप्रतिवेदनम् : १७ तमे स्थानीयसमये जर्मनीदेशस्य संघीयकुलपतिः अर्थशास्त्रजलवायुसंरक्षणमन्त्री च हबेक् चीनदेशस्य अधिकारिभिः सह मिलित्वा एकं वक्तव्यं जारीकृत्य यूरोपीयसङ्घस्य तथा... विद्युत्वाहनानां विषये चीनदेशः।

"वयं वर्धमानशुल्केन सह व्यापारसङ्घर्षं परिहरितुं इच्छामः, यत् अन्ततः उभयोः पक्षयोः हितस्य हानिं करिष्यति" इति हबेक् अवदत् यत्, "यूरोपीयआयोगेन चीनेन च वार्ताद्वारा समाधानं प्राप्तुं सर्वप्रयत्नाः करणीयाः" इति।

पूर्वप्रतिवेदनानुसारं २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ४ दिनाङ्के यूरोपीय-आयोगेन चीन-देशात् आयातानां विद्युत्-वाहनानां विषये प्रतिकार-अनुसन्धानं आरब्धम्, चीनीय-विद्युत्-वाहनानां उपरि अस्थायी-प्रतिकार-शुल्कं आरोपितम् चीनस्य विद्युत्वाहनस्य प्रतिकारात्मकजागृतेः अन्तिममसौदे दर्शयति यत् चीनस्य विद्युत्वाहनेषु १७% तः ३६.३% यावत् प्रतिकारशुल्कं आरोपयितुं योजना अस्ति।

१० सितम्बर् दिनाङ्के रायटर्स् इत्यनेन एकस्मिन् प्रतिवेदने प्रकटितं यत् यूरोपीयसङ्घः प्रत्येकेन कम्पनीद्वारा प्रदत्तसामग्रीणां आधारेण केषाञ्चन कारकम्पनीनां प्रस्तावितानां करदराणां किञ्चित् न्यूनीकरणं कृतवान्

प्रतिवेदने सूत्राणां उद्धृत्य उक्तं यत् यूरोपीयसङ्घः चीनदेशात् टेस्ला-आयातस्य करस्य दरं मूल ९% तः ७.८% यावत् न्यूनीकर्तुं योजनां करोति, यदा तु byd इत्यस्य करस्य दरं १७% यावत् अपरिवर्तितं भविष्यति, तथा च geely १९.३% तः न्यूनीकरिष्यति । १८.८% पर्यन्तम् । अन्ये कम्पनयः ये अन्वेषणे सहकार्यं न कुर्वन्ति तेषां अधिकतमं ३५.३% करदरेण भवति ।

रायटर्-पत्रिकायाः ​​अनुसारं प्रथमपरामर्शदातृमतदानस्य मतदानात् परहेजं कृत्वा चीनदेशस्य विद्युत्वाहनानां उपरि उच्चशुल्कं निरन्तरं आरोपयितुं यूरोपीयसङ्घस्य २७ देशाः २५ सितम्बर् दिनाङ्के मतदानं करिष्यन्ति इति अपेक्षा अस्ति। रायटर्-पत्रिकायाः ​​मते अस्य अर्थः अस्ति यत् जर्मनीदेशः चीनदेशेन सह निरन्तरं वार्तायां यूरोपीय-आयोगस्य समर्थनं करोति ।

चीनीयविद्युत्वाहनानां उपरि अतिरिक्तशुल्कं आरोपयितुं यूरोपीयसङ्घस्य योजनायाः विषये चीनस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः १२ सितम्बर् दिनाङ्के अवदत् यत् विद्युत्वाहन-उद्योगस्य विकासः चीन-यूरोपयोः साधारणहिते अस्ति इति पक्षद्वयेन मिलित्वा आव्हानानां सामना कर्तव्यः , यत् उभयतः उद्यमानाम् उपभोक्तृणां च लाभं करिष्यति तथा च चीनदेशे, यूरोपे, विश्वे च हरितरूपान्तरणस्य सहायतां करिष्यति। चीनदेशः सर्वदा अत्यन्तं निष्कपटतां धारयति, सक्रियरूपेण च एतादृशान् समाधानं अन्विषत् यत् विश्वव्यापारसंस्थायाः नियमानाम् अनुपालनं करोति, उभयपक्षेभ्यः स्वीकार्यं च भवति। आशास्ति यत् यूरोपीयसङ्घः तर्कसंगतानि वस्तुनिष्ठानि च मताः अधिकं श्रोष्यति, विद्युत्वाहनक्षेत्रे चीनस्य यूरोपीयसङ्घस्य च पूरकलाभान् सहकार्यक्षमतां च पूर्णतया अवगमिष्यति, लचीलतां निष्कपटतां च दर्शयिष्यति, चीनेन सह अर्धमार्गे कार्यं करिष्यति, आर्थिकव्यापारं च सम्यक् सम्पादयिष्यति संवादस्य वार्तायां च घर्षणं कुर्वन्ति, तथा च चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारसम्बन्धानां स्वस्थं स्थिरं च विकासं प्रवर्धयन्ति .

१० सेप्टेम्बर् दिनाङ्के चीनस्य वाणिज्यमन्त्रालयेन चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी प्रकरणस्य प्रतिक्रिया दत्ता । वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् विद्युत्वाहनस्य प्रतिकारप्रकरणं जटिलं वर्तते, तस्य व्यापकः प्रभावः च चीनस्य यूरोपीयसङ्घस्य च कृते वार्तालापं कृत्वा सम्झौतां कर्तुं चुनौतीपूर्णम् अस्ति। परन्तु चीनदेशस्य मतं यत् यावत् यूरोपीयसङ्घः निष्कपटतां दर्शयति, अर्धमार्गे च परस्परं मिलति तावत् परस्परं चिन्तानां समाधानं परामर्शद्वारा कर्तुं शक्यते। चीनदेशः यूरोपीयसङ्घेन सह निकटतया कार्यं निरन्तरं कर्तुं इच्छति यत् शीघ्रमेव समाधानं प्राप्तुं प्रयतते यत् उभयपक्षयोः साधारणहिताय तथा च विश्वव्यापारसंस्थायाः नियमानाम् अनुरूपं भवति, येन चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारस्य स्वस्थं स्थिरं च विकासं प्रवर्तयितुं शक्यते सम्बन्धाः ।

प्रतिवेदन/प्रतिक्रिया