समाचारं

पुस्तकस्य अंशः—उष्णवायुस्य सम्मुखे जलवायुपरिवर्तनस्य विषये कथं वक्तव्यम्?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रफुल्लितः ग्रीष्मकालः समाप्तः, परन्तु अयं ग्रीष्मकालः अवश्यमेव स्मर्तव्यः अभवत् । यूरोपीयसङ्घस्य जलवायुनिरीक्षणसंस्थायाः कोपर्निकसजलवायुपरिवर्तनसेवाद्वारा प्रकाशितस्य नवीनतमस्य प्रतिवेदनस्य अनुसारम् अस्मिन् ग्रीष्मकाले सर्वोच्चस्य एकदिवसीयस्य औसततापमानस्य वैश्विकविक्रमः बहुवारं भग्नः अस्ति असामान्यतया उच्चतापमानस्य कारणात् २०२४ वर्षं २०२३ तमस्य वर्षस्य स्थानं गृह्णीयात् इति सम्भवति वैश्विक अभिलेखेषु सर्वोच्चः अभिलेखः भवति । "मौसमं अधिकं उष्णं भवति" तथा च "पुनः जलप्लावनं भवति" इति लघुव्यक्तित्वेन जलवायुपरिवर्तनस्य विषये प्रचण्डवार्तानां प्रतिक्रिया कथं दातव्या? एकः स्टैण्ड-अप हास्यकलाकारः जलवायुपरिवर्तनवैज्ञानिकः च मैट् वेनिङ्ग् इत्यनेन स्वस्य पुस्तके "it's hot: what really can we do about climate change?" "" गम्भीरजलवायुपरिवर्तनविषयैः सह लघुशब्दानां संयोजनं करोति, येन अस्माभिः पूर्णतया अवगन्तुं शक्यते यत् जलवायुसंकटः अस्माकं जीवनेन सह निकटतया सम्बद्धः अस्ति ।
"इदं उष्णम् अस्ति: जलवायुपरिवर्तनस्य विषये वयं वास्तवतः किं कर्तुं शक्नुमः?" 》 ९.
[यूके] मैट् विनिंग
ताङ्ग शुआंगजी द्वारा अनुवादित
पेकिंग विश्वविद्यालय प्रेस
पाठ |. [इंग्लिश] मैट वेनिंग
ध्रुवीय ऋक्षसमस्या
जलवायुपरिवर्तने दशकानि शताब्दानि वा अपि यावत् समयः स्यात् । एषा प्रक्रिया एतावता मन्दः यत् सा प्रायः अगोचरः एव । संकटरूपेण जलवायुपरिवर्तनं दैनन्दिनचिन्ताभ्यः दूरम् अस्ति । जलवायुः कथं परिवर्तयिष्यति इति भवन्तः २४/७ चिन्तां कर्तुं न शक्नुवन्ति, यतः सर्वथा वयं एतदर्थं न निर्मिताः, जीवनस्य मूलभूतः मार्गः च नास्ति । तात्पर्यम् अस्ति यत् जलवायुपरिवर्तनस्य विषये यथार्थतया चिन्तिताः जनाः सन्ति (भवन्तः च जानन्ति यत् ते के सन्ति), तत् च यतोहि ते के सन्ति। अन्येषां कृते मुद्दा बहु आतङ्कं न जनयित्वा तेषां मनसि गच्छति। मनुष्याः सामाजिकाः पशवः सन्ति, अतः वयं केवलं अस्माकं समीपस्थानां विषये एव चिन्तयामः यत् जलवायुपरिवर्तनं केवलं दूरस्थेषु एव प्रभावितं करिष्यति इति। यथा, ५९% ब्रिटिशजनाः मन्यन्ते यत् जलवायुपरिवर्तनस्य प्रभावः अल्पविकसितदेशेषु अतीव गम्भीरः भविष्यति, यदा तु केवलं २६% जनाः मन्यन्ते यत् जलवायुपरिवर्तनेन स्वस्य परिवारस्य च गम्भीरः प्रभावः भविष्यति अत्र प्रभावाः प्रायः नगरस्य केन्द्रे स्थिते वेट्रोस्-सुपरमार्केट्-मध्ये न अपितु दूरस्थेषु स्थानेषु, यथा आर्कटिक-देशे वा उष्णकटिबंधेषु वा भवन्ति ।
इतः अपि दुर्बलतरं यत् यदा पर्यावरणविदः अस्मिन् विषये भवतः ध्यानं आकर्षयितुं प्रयतन्ते तदा तेषां पूर्वनिर्धारितः उपायः भवति यत् ते दुःखदरूपेण लघु हिमखण्डे स्थितस्य क्षुधार्तस्य ध्रुवऋक्षस्य चित्रं दर्शयन्ति एषा जलवायुपरिवर्तनस्य प्रतिष्ठितप्रतिमा अस्ति यस्याः सह सर्वे सम्बन्धं कर्तुं शक्नुवन्ति । इदं फोटो मूलतः २००६ तमे वर्षे टाइम् पत्रिकायाः ​​आवरणपत्रे आविर्भूतम्, यस्य शीर्षकं आसीत् यत् "चिन्ताः भवन्तु। अतीव चिन्तिताः भवन्तु।" अहं कदापि उत्तरध्रुवं न गतः, ध्रुवऋक्षमपि न जानामि” इति ।
जार्ज मार्शलः स्वस्य पुस्तके विदाउट् थिङ्किङ्ग्: वाइ आवर ब्रेन्स् इग्नोर क्लाइमेट् चेन्ज इत्यत्र लिखितवान् यत्, “यस्य पशुस्य वास्तविकजीवनस्य कोऽपि प्रासंगिकता नास्ति, तस्य समस्यायाः प्रतीकरूपेण चयनं कृतम् यस्य वास्तविकतायाः भावः नास्ति "इदं सत्यं यत् यदि भवतः प्रेक्षकाः सन्ति die-hard environmentalists, क्षुधार्तस्य ध्रुवऋक्षस्य चित्रं दर्शयितुं कुशलम्, परन्तु एतत् अनिवार्यतया तत् सन्देशं न प्रसारयिष्यति यत् भवन्तः जनसामान्यं प्रति प्रसारयितुं इच्छन्ति।
एतस्य बहुभागः अस्ति यतोहि वयं अस्माकं समीपे एव अनुभूयमानानां वस्तूनाम् चिन्तां कर्तुं विकसिताः अस्मत्, भवेत् तत् अस्माकं प्रियजनाः वा अस्माकं सम्मुखीभूतानां खतराणां वा। जलवायुपरिवर्तनस्य विषये जनाः यथा वदन्ति तत् दैनन्दिनात् दूरं ध्वन्यते । नीरसं, शैक्षणिकं, वैज्ञानिकानां कृते। कालदृष्ट्या अपि अतीव दूरम् अस्ति। यदा अस्माकं मुख्यतया चिन्ता अस्ति यत् अद्य पश्चात् वर्षा भविष्यति वा इति, तदा वैज्ञानिकाः वादं कुर्वन्ति यत् २१०० तमे वर्षे वैश्विकतापमानं कियत् डिग्री सेल्सियसपर्यन्तं भविष्यति इति।
अस्माभिः न अनुभवितानि वस्तूनि कल्पयितुं वस्तुतः कठिनं भवति, यथा शिशुः भवति, तावत् यावत् वास्तविकं न भवति तावत् वयं तस्य वास्तविकतां अनुभवितुं न शक्नुमः यथा मार्शलः तेजस्वीतया अवदत् यत् “वयं तत् पर्याप्तं समीपं आनयामः यत् वयं किमपि सम्यक् कर्तुं शक्नुमः, परन्तु वयं तत् पर्याप्तं दूरं धक्कायामः यत् तत्कालं कार्यवाही आवश्यकी नास्ति परन्तु समस्या अस्ति यत्, वयं तावत् प्रतीक्षितुं न शक्नुमः यावत् सर्वे तस्मात् दुःखं न अवगच्छन्ति।” कार्यं कर्तुं पूर्वं ।
एषः दूरभावः तस्य अदृश्यतायां अपि प्रतिबिम्बितः भवति ग्रीनहाउस-वायुः भवतः शय्यागृहस्य पर्दानां पृष्ठतः स्थितः परशु-मास्कधारी इव भवति, ते प्रत्यक्षतया न दृश्यन्ते । यदि वयं एतान् वायुम् अस्माकं नग्ननेत्रेण द्रष्टुं शक्नुमः तर्हि अहं मन्ये, भवतु उज्ज्वलगुलाबीवर्णे, तत् सर्वं अधिकं तात्कालिकं, किञ्चित् प्रियं च अनुभवितुं शक्नोति। साधु, किं यदि ते धूसरवर्णाः आसन् ? न, तिष्ठतु, तत् वास्तविकं "धूसरदिनम्" इव दृश्यते।
अहं यत् वक्तुम् इच्छामि तत् अस्ति यत् अस्माकं होमो सेपियन्स्-जनानाम् "दृष्टेः बहिः, मनःतः बहिः" इति परम्परा सर्वदा एव अस्ति । प्लास्टिकस्य अपशिष्टं अस्माकं कृते अधिकं स्पष्टं भवति अतः अस्माकं दैनन्दिनजीवने स्मर्तुं सुकरं भवति। भवन्तः मार्गस्य पार्श्वे अवशिष्टं रिक्तं कोकपुटं दृष्ट्वा चिन्तयन्ति यत् "एतत् ग्रहं नाशयति तथापि भवन्तः कारं दृष्ट्वा अपि तथैव चिन्तयन्ति" इति planet." इदं अतीव सामान्यं दैनन्दिनं वाहनम् अस्ति।”
न किमपि सम्पूर्णतया परित्यजन्
कस्मिन्चित् समये वैज्ञानिकाः, माध्यमाः च जलवायुपरिवर्तनस्य सूचनां यथा प्रसारयन्ति स्म, तत् वस्तुतः महती समस्या आसीत् । समाचारसमाचारः जनसमूहं सर्वकारं च कार्यवाही कर्तुं प्रेरयितुं अधिकाधिकं “कठिनतथ्यं” प्रस्तुतुं केन्द्रीक्रियते । यदि तत् न कार्यं करोति तर्हि द्विगुणं कृत्वा कठिनतरं तथ्यं प्रस्तुतं कुर्वन्तु, यथा जनाः अन्ते गृह्णन्ति। ते एतादृशं किमपि वदिष्यन्ति यत् "अस्माभिः पूर्वानुमानात् समुद्रस्य स्तरः अपि द्रुततरं वर्धते, गतवर्षे पूर्णत्रिमिलिमीटर् यावत् वर्धते।" " " .
परन्तु कियत् दुष्टं प्राप्तुं शक्नोति इति विषये अधिका सूचना सम्यक् संचारविकल्पः न भवति इति अनिवार्यम्। एतत् भवति इति ज्ञातुं, तस्य विषये किमपि कर्तव्यम् इति ज्ञातुं जनानां वैज्ञानिकसिद्धान्तेषु पूर्णतया निपुणतायाः आवश्यकता नास्ति। यथा किङ्ग्स् कॉलेज् लण्डन् इत्यस्य तंत्रिकावैज्ञानिकः डॉ. क्रिस डी मेयरः कथयति यत् "जीवने बहवः परिस्थितयः सन्ति यत्र अस्माकं पूर्णज्ञानं नास्ति चेदपि वयं तस्य सम्यक् निवारणं कर्तुं शक्नुमः... अस्माकं आवश्यकता नास्ति कारदुर्घटने मृत्युं जनयन्ति इति विविधाः कारकाः ज्ञातुं "अस्माभिः एतस्य विषये किं कर्तव्यम् इति ज्ञातुं अस्माकं सर्वाणि दुष्टानि ज्ञातुं आवश्यकता नास्ति।
यदा तथ्यानि अस्माभिः धारितैः मूल्यैः अथवा जीवनशैल्या सह विग्रहं कुर्वन्ति तदा प्रायः हारितः तथ्यैः सह पक्षः भवति । एतत् न वक्तव्यं यत् वयं साक्षात् खलनायकाः स्मः ये निश्छलतया पशूनां विलुप्ततां कामयामः, वयं केवलं मित्रैः सह बीबीक्यू कर्तुं रोचयामः।
एतेन विसंगतिः विविधप्रतिक्रियाः, परिस्थितेः वास्तविकतां स्वीकुर्वितुं अनिच्छा च जनयितुं शक्नोति । नार्वेदेशस्य मनोवैज्ञानिकः प्रोफेसरः पेर् एस्पेन् स्टॉक्नेस् स्वस्य पुस्तके what we think about when we try not to think about global warming इति सूचयति यत् “कदाचित् वयं केवलं dey climate change इत्यत्र ध्यानं न दत्त्वा जलवायुपरिवर्तनस्य विरुद्धं युद्धस्य विषये अधिकं न वदामः” इति वक्तुं रोचते स्वयमेव आरामदायकं रक्षात्मकं च कर्तुं वस्तूनि। यथा, "अहं अन्ये पर्यावरण-अनुकूल-कार्यं करोमि, यथा सप्ताहे एकवारं कार्यं कर्तुं द्विचक्रिका, अतः भण्डारं प्रति वाहनचालनं कुशलम्";
वैश्विकस्तरस्य अस्माभिः अस्य विरोधाभासात्मकस्य तथ्यस्य निवारणं कर्तव्यं यत् ग्रहः संकटग्रस्तः अस्ति, परन्तु समस्यायाः समाधानार्थं वयं अल्पं कुर्मः इति दृश्यते । एषा चिन्ता अस्मान् निरोधयितुं शक्नोति, यत् क्रमेण अधिकं निष्क्रियतां जनयितुं शक्नोति । एकदा एतत् भवति चेत् जलवायुपरिवर्तनस्य अस्वीकारस्य विविधरूपेषु मूलं स्थापयितुं मृत्तिका, प्राणवायुः च भवति ।
अयं विशुद्धवैज्ञानिकः प्रश्नः सांस्कृतिकपरिचयसम्बद्धसामाजिकमहत्त्वेन कथं सम्पन्नः भवति ? उत्तरं राजनीतिषु एव अस्ति। जलवायुपरिवर्तनस्य निवारणाय पर्याप्तं सर्वकारीयहस्तक्षेपस्य आवश्यकता वर्तते । जलवायुक्षयः समाजे यत् हानिं जनयति तत् विपण्यमेव आन्तरिकं कर्तुं न शक्नोति। अतः अस्माभिः "कार्बन" इत्यादीनां न्यूनीकरणस्य अभिप्रायः येषां वस्तूनाम् एव करः वा नियमनं वा कर्तव्यम् । आर्थिकदृष्ट्या एतत् केवलं नकारात्मकबाह्यतानां संशोधनम् एव-सरलतया वक्तुं शक्यते यत् अन्येषां व्ययेन स्वस्य लाभं जनयन्ति इति व्यवहाराः।
जलवायुक्रिया अस्मान् यः सन्देशं प्रेषयति सः प्रायः अत्यन्तं नकारात्मकः भवति। अस्मिन् भवन्तः प्रियवस्तूनि त्यक्त्वा प्रलयस्य निवारणं कर्तुं प्रवृत्ताः सन्ति, यथा रिब्-आइ-स्टेक्स् खादित्वा स्पेनदेशस्य इबिजा-नगरं प्रति उड्डीय गन्तुं च । अत्यन्तं सति एतेन अपमानः अपि भवितुं शक्नोति । एकप्रकारेण एतत् धर्ममिव ध्वन्यते यत् अस्माभिः इदानीं उत्तमदूरभविष्यस्य आशायां वर्तमानदोषयुक्तानि सुखानि त्यक्तव्यानि। यदि न कुर्मः तर्हि वयं कदापि कल्पितस्य अपेक्षया अधिका उष्णपरिस्थितौ अन्ते गमिष्यामः।
यदि वयं किञ्चित् लघुजलवायुकार्याणि कुर्मः, यथा मांसस्य सेवनं न्यूनीकर्तुं, तर्हि कदाचित् अन्येषां पर्यावरणीयपरिहारानाम् अधिकसंभावना भवति, परन्तु अस्माभिः "स्वभागं कृतम्" इति अपि अधिका सम्भावना भवति एतत् अहं सम्यक् अवगच्छामि, पूर्वं च एतादृशाः विचाराः अभवन् । २०१८ तमे वर्षे एडिन्बर्ग्-फ्रिन्ज्-महोत्सवे मया व्यतीतः अन्तिमः दिवसः तस्य सम्यक् उदाहरणम् आसीत् । तस्मिन् समये मम प्रदर्शनानन्तरं प्रायः १५ जनाः प्रतीक्षमाणाः आसन् ते सम्भवतः प्रश्नान् पृच्छितुम्, गपशपं कर्तुम् वा नमस्कारं कर्तुम् इच्छन्ति स्म । अतः, तथैव अन्तिमदिवसस्य अन्तिमप्रदर्शनस्य अन्तिमदर्शकसदस्यं प्राप्तवान्। प्रायः १५ निमेषान् यावत् प्रतीक्षमाणा युवती अतीव धैर्यं धारयन् मां पृष्टवती यत् "यदि अहं भवतः वचनं करोमि - उड्डयनं त्यजतु, न्यूनं चालयति, शाकाहारी भवेयम् - मम कति श्वाः भवितुम् अर्हन्ति ?"
जलवायुपरिवर्तनस्य विषये अस्माकं सक्रियता आवश्यकी, न तु किमपि सम्पूर्णतया क्षिप्तुं। एतत् स्थानीयतया रेलयात्रायाः अवकाशदिनानां च प्रयासः, रोमाञ्चकारी पाककृतीनां प्रयासः, सकारात्मकं योगदानं च कर्तुं विषयः भवितुम् अर्हति । भवन्तः गैसकारं न त्यजन्ति, परन्तु भवन्तः भविष्यस्य विद्युत्साइबरकारं प्राप्नुवन्ति, यथा “द जेट्सन्स्” इत्यस्मात् किमपि बहिः अथवा किञ्चित् अधिकं आधुनिकं विज्ञानकथा उपन्यासम्। अस्माभिः इष्टस्य आशावादी भविष्यस्य विषये चर्चा कर्तव्या। यथा अन्ये उक्तवन्तः, मार्टिन् लूथर किङ्ग् इत्यस्य जनान् प्रेरयितुं मार्गः दुःस्वप्नस्य अपेक्षया स्वप्नस्य विषये वक्तुं आसीत् । जलवायुपरिवर्तनस्य विषये सार्थककार्याणां स्थानं निर्मातव्यम्, यत् अस्माभिः इष्टं भविष्यं प्राप्तुं महत्त्वपूर्णम् अस्ति।
(अयं लेखः "it's hot: what can we do about climate change?" इत्यस्मात् रूपान्तरितः, सामग्री संक्षिप्ता, शीर्षकं च सम्पादकेन योजितम्)
प्रतिवेदन/प्रतिक्रिया