समाचारं

नानजिङ्ग्-नगरे xiaomi su7 इति वाहनस्य अग्निः अभवत्? अधिकारी : बैटरी-अन्तर्गत-आघातस्य कारणेन स्थानीय-शॉर्ट-सर्किटः अभवत् इति शङ्का अस्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १६ दिनाङ्के ऑनलाइन-वार्तासु ज्ञातं यत् नानजिङ्ग्-नगरे शाओमी-एसयू७-वाहने अग्निः प्रज्वलितः, येन अधिकं आधिकारिकं ध्यानं आकर्षितम् । तस्मिन् एव काले शाओमी मोटर्स् अपि अस्य घटनायाः विषये ध्यानं दत्त्वा १७ सेप्टेम्बर् दिनाङ्के शीघ्रमेव प्रतिक्रियाम् अददात् ।

शाओमी su7

शाओमी मोटर्स् इत्यस्य आधिकारिकवार्तानुसारं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १६ दिनाङ्के प्रातः १०:०३ वादने नानजिङ्ग्-दक्षिणरेलस्थानकस्य समीपे एकस्मिन् मार्गे शाओमी-एसयू७-इत्येतत् दुर्घटना अभवत्

तदनन्तरं xiaomi auto इत्यनेन दुर्घटनास्थलस्य अन्वेषणार्थं यातायातपुलिसः, अग्निशामकाः इत्यादिभिः सह सहकार्यं कृतम्, विश्लेषणार्थं वाहनानां आँकडानां संयोजनं च कृतम् ।

विश्लेषणानन्तरं प्रारम्भे पुष्टिः अभवत् यत् यदा संलग्नं वाहनम् चालयति स्म तदा मार्गस्य स्खलितपृष्ठस्य चालकस्य अनुचितसञ्चालनस्य च कारणेन संलग्नं वाहनं लेनतः बहिः धावित्वा एकान्तपुष्पशय्याक्षेत्रे दुर्घटितम् अभवत्

चित्राणि ऑनलाइन अपलोड् कृताः

बैटरी-तलस्य भागः भृशं क्षतिग्रस्तः अभवत् यतः वाहनस्य अग्रभागस्य बम्परः, चेसिस्-क्षेत्रं च आइसोलेशन-मेखलायाः परितः निरन्तरचतुष्कोण-शिलासु आघातं कृतवान्

एतत् दृष्ट्वा बैटरी-अन्तर्गतं आघातात् स्थानीयं शॉर्ट-सर्किट् अभवत्, अल्पकालं यावत् धूमः, मुक्तज्वालाः च प्रादुर्भूताः, अधः च दबावः मुक्तः इति शङ्का वर्तते

तदतिरिक्तं शाओमी मोटर्स् इत्यस्य अधिकारिणः अपि अवदन् यत् कारस्य यात्रिकाः सम्प्रति टकरावस्थायां घातिताः सन्ति, तेषां चिकित्सालये समये एव परीक्षणं चिकित्सा च प्राप्ता।

स्पष्टतया xiaomi auto इत्यस्य आधिकारिकप्रतिक्रियायाः आधारेण एषा घटना यातायातदुर्घटनारूपेण भवितुम् अर्हति स्म । यथा कारणं यत् घटनायां सम्मिलितं xiaomi su7 धूमपानं कृत्वा अग्निम् अयच्छत्, तस्य कारणं बाह्यबलस्य आघातेन भवितुम् अर्हति स्म, यत् बैटरी-अन्तर्गतं शॉर्ट-सर्किटं जनयति स्म

xiaomi auto इत्यस्य आधिकारिकप्रतिक्रिया

अन्येषु शब्देषु, नानजिंग्-नगरस्य xiaomi su7 इत्यस्य अग्निः मूलतः "स्वतःस्फूर्तदहनम्" इत्यादीनां कारकानाम् निराकरणं कर्तुं शक्नोति, बाह्यबलैः कारणीभूतः भवितुम् अर्हति

वक्तव्यं यत् समये एव ऑनलाइन-रूपेण निवेदितायाः घटनायाः विषये xiaomi motors इत्यस्य आधिकारिकप्रतिक्रियायाः कारणेन जनसामान्यं तथ्यस्य विषये अधिकतया सूचितं भवति, अतः सम्भाव्यसन्देहाः, ब्राण्ड्-प्रतिबिम्बस्य क्षतिः च परिहृताः।

अहं मन्ये एतत् स्मार्ट-चरणम् अस्ति। किन्तु अद्यतनवातावरणे यत्र सूचना अत्यन्तं शीघ्रं प्रसरति तत्र "मौनं सुवर्णमयः" इति वर्तमानवातावरणस्य कृते उपयुक्तं नास्ति ।

शाओमी su7

वस्तुतः xiaomi motors सर्वदा ऑनलाइन-घटनानां, नेटिजन-प्रश्नानां च समये उत्तराणि दातुं समर्थः अस्ति, येन उपयोक्तारः xiaomi motors-इत्यस्य दर्शनं उत्पाद-निर्माणं च अधिकतया अवगन्तुं शक्नुवन्ति |.

पूर्वं xiaomi motors इत्यनेन "answer netizens' questions" इति संस्था प्रारब्धवती यत् ऑनलाइन-घटनानां उत्तरं दातुं तथा च केषाञ्चन नेटिजन्स्-प्रश्नानां उत्तरं दत्तवान् ।

वक्तव्यं यत् "नेटिजन्स्-प्रश्नानां उत्तरं ददातु" इति प्रक्षेपणेन xiaomi motors इत्यस्य विपण्यस्य उत्तमविकासाय महती सहायता अभवत् ।

शाओमी su7

अनेकानाम् नूतनानां घरेलुकारनिर्माणशक्तीनां तुलने xiaomi motors इत्येतत् "विलम्बेन आगन्तुकं" इति गणनीयम् । परन्तु घोरप्रतिस्पर्धायुक्ते विपण्ये xiaomi automobile इत्यनेन दृढतया स्थानं गृहीतम् अस्ति ।

अद्यत्वे मार्केटविक्रयस्य दृष्ट्या xiaomi automobile इत्यनेन अपि ईर्ष्याजनकं विक्रयफलं प्राप्तम् अस्ति । २०२४ तमस्य वर्षस्य अगस्तमासे शाओमी मोटर्स् इत्यनेन विशिष्टविक्रयदत्तांशः न प्रकाशितः ।

परन्तु अगस्तमासे पुनः शाओमी मोटर्स् इत्यस्य मासिकविक्रयः १०,००० यूनिट् अतिक्रान्तः इति अधिकारिणः अवदन् । वस्तुतः सार्वजनिकदत्तांशतः न्याय्यं चेत्, जून २०२४ तः आरभ्य, xiaomi auto इत्यस्य मासिकविक्रयः १०,००० यूनिट् अतिक्रान्तः अस्ति ।

शाओमी su7

२०२४ तमस्य वर्षस्य अगस्तमासपर्यन्तं xiaomi auto इत्यस्य मासिकविक्रयः त्रयः मासाः यावत् क्रमशः १०,००० यूनिट् अतिक्रान्तः अस्ति ।

वक्तव्यं यत् xiaomi auto इत्यस्य कृते एतादृशं विक्रयफलं प्राप्तुं सुलभं नास्ति। भवन्तः जानन्ति, चीनस्य वाहनविपण्ये अद्यत्वे स्पर्धा अतीव तीव्रा अस्ति, एकदा मुख्यधारायां कारकम्पनयः अपि अधुना विक्रयस्य दृष्ट्या स्पर्धायाः महतीं दबावं प्राप्नुवन्ति।

स्वतन्त्रब्राण्ड्-विषये केषाञ्चन कार-कम्पनीनां विक्रये "निरंतरं क्षयः" इति प्रवृत्तिः दर्शिता अस्ति । केचन कारकम्पनयः अपि सन्ति ये कदाचित् उत्तमं प्रदर्शनं कृतवन्तः, परन्तु अधुना ते विक्रयद्वारा शीर्ष १० घरेलुकारकम्पनीषु अपि न सन्ति ।

शाओमी su7

संयुक्तोद्यमब्राण्ड्-विषये केचन मुख्यधारा-कार-कम्पनयः ये कदाचित् उत्तमं प्रदर्शनं कुर्वन्ति स्म, तेषां मासिकविक्रयः अधुना २०,००० यूनिट्-तः न्यूनः अपि भवति ।

एते सर्वे घरेलुवाहनविपण्ये तीव्रस्पर्धां दर्शयन्ति। २०२४ तमस्य वर्षस्य उत्तरार्धे प्रवेशानन्तरं घरेलुवाहनविपण्ये स्पर्धा अधिका भविष्यति ।

एतादृशेषु परिस्थितिषु शाओमी मोटर्स्, वाहनविपण्ये "विलम्बित" इति रूपेण, अद्यापि एकस्मिन् मासे १०,००० तः अधिकानि यूनिट्-विक्रयमात्रायां निर्वाहयति, यत् खलु मान्यतायाः योग्यम् अस्ति

शाओमी su7

अत्र वयं आशास्महे यत् xiaomi motors इत्येतत् घरेलुवाहनविपण्ये उत्तमविक्रयसंभावनाः प्राप्स्यति। अन्ते नानजिङ्ग्-नगरे xiaomi su7-अग्निघटनायाः आधिकारिकप्रतिक्रिया प्रबलः भविष्यति ।