समाचारं

xiaomi "redmi car" इत्यस्य प्रारम्भस्य योजनां न करोति, परन्तु xpeng, geely च तस्य निर्माणार्थं त्वरितम् अस्ति?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेङ्गडु-वाहनप्रदर्शनस्य अनन्तरं नूतनाः काराः आगच्छन्ति स्म यत् यद्यपि रेडमी-ब्राण्ड्-महाप्रबन्धकः वाङ्ग-टेङ्गः चिरकालात् उक्तवान् यत् रेडमी-कारस्य प्रक्षेपणस्य विचारः नास्ति तथापि बहवः कार-कम्पनयः अस्य कल्पनां कृतवन्तः तेषां "रेडमी काराः"।

अर्थात् केवलं अर्धमूल्येन भवन्तः मध्यतः उच्चस्तरीयमाडलस्य सदृशं अनुभवं क्रेतुं शक्नुवन्ति ।

xiaopeng mona m03 सर्वाधिकं विशिष्टं अस्ति अद्यतने विक्रयणं यातायातस्य च उच्छ्रितः अस्ति, आदेशानां संख्या च 60,000 यूनिट् अतिक्रान्तवती अस्ति;

geely इत्यस्य अपि galaxy e5 इत्यस्य मूल्यं 100,000 युआन् इत्यस्मात् किञ्चित् अधिकं भवति तस्य प्रक्षेपणस्य प्रथममासे 12,000 यूनिट् अतिक्रान्तम् अस्य अनन्तरं सस्तां हाइब्रिड् संस्करणं भविष्यति तथा च geely star wishes इत्यस्य मूल्यं 70,000 तः 80,000 युआन् यावत् भविष्यति।

अस्मात् पूर्वं प्रवेशस्तरीयविपण्ये byd संकरकारानाम् आधिपत्यं आसीत्, अन्येषां क्रीडकानां कृते अस्मिन् क्षेत्रे प्रवेशः कठिनः आसीत्, अधुना एतावता नूतनानां कारानाम् आकस्मिकः प्रवाहः किमर्थम्?

न्यूनमूल्यापेक्षया "बुद्धिः" अधिका महत्त्वपूर्णा अस्ति

स्मार्टफोनस्य क्षेत्रे "रेडमी क्षणः" अभवत् २०१३ तमे वर्षे ७९९ युआन् मूल्यस्य रेडमी-फोनः प्रकाशितः ततः परं एकस्मिन् झटके प्रतिलिपि-फोनान् समाप्तवान्, सफलतया च... जनदृष्टिः, स्मार्टफोनानां लोकप्रियतां त्वरयति।

उच्चतरदहलीजयुक्ते वाहन-उद्योगे "प्रतिलिपिकाराः" चिरकालात् समाप्ताः सन्ति;

अतः स्मार्टकार उद्योगे “रेडमी मोमेण्ट्” इत्यस्य अन्ये लक्षणानि कानि सन्ति?

किञ्चित्कालपूर्वं xpeng mona, galaxy e5, अर्धमूल्यादर्शानां च हाले एव उद्भवं पश्यन्तु।

भवन्तः पश्यन्ति यत् यत् वस्तुतः जनान् आदेशं दातुं आकर्षयति तत् एतेषां कारानाम् बुद्धिमान् अनुभवः, व्यय-प्रभावशीलता च केवलं साधनम् एव

तदानीन्तनस्य प्रथमपीढीयाः रेडमी-मोबाईल्-फोन इव, तस्य कारणं यत् तस्य ४ कोटि-कोटि-अधिकं यूनिट्-विक्रयणं प्राप्तम्, तस्य कारणं न आसीत् यत् रेडमी-इत्यस्य प्रतिकृति-फोनापेक्षया सस्ताः आसीत् मूलकारणं अस्ति यत् रेडमी इत्यस्य प्रणाली चतुरा, अनुभवः सुचारुतरः, तस्य रूढिवादी ब्राण्ड्-समर्थनम् च अस्ति ।

स्मार्टकारस्य क्षेत्रे बुद्धिः मुख्यतया द्वयोः भागयोः विभक्तः अस्ति : काकपिट् तथा स्मार्टड्राइविंग् इति एतयोः क्षेत्रयोः नवीनतायाः माध्यमेन एव एक्सपेङ्ग्, जीली, लीपमोटर इत्यादीनां कारकम्पनीनां सफलतापूर्वकं byd इत्यस्य पाई इत्यस्य भागस्य उपयोगः कृतः अस्ति

यथा, जीरो रन इत्येतत् कतिपयान् सप्ताहान् यावत् नूतनबलानाम् मध्ये तृतीयस्थानं प्राप्तवान् अस्ति, आदर्शः वेन्जी च पृष्ठतः ।

एतत् c10 तथा c16 इति नूतनकारद्वयस्य धन्यवादेन तेषां चरमव्ययनियन्त्रणक्षमतायाः माध्यमेन तेषां कारस्य सदृशं विशालं पटलं प्राप्तम् अस्ति तथा च तेषां कृते 70% तः 80 यावत् अनुभवः प्राप्तुं शक्यते % of ideal अर्धमूल्येन।

बुद्धिमत्तायाः एकं प्रमुखं विशेषता अस्ति "समानाधिकारः" कारसॉफ्टवेयरनवाचारः उच्चस्तरीयकार्यस्य विकेन्द्रीकरणं च "रेडमीकार" इत्यस्य प्रयत्नस्य दिशा अस्ति ।

geely इत्यनेन प्रथमस्तरीयं flyme auto यन्त्रं galaxy e5 इत्यत्र आनयितम्, यस्य मूल्यं 100,000 युआन् इत्यस्मात् अधिकं भवति भविष्ये geely xingyuan इत्यस्य मूल्यं 70,000 तः 80,000 युआन् यावत् भवति, अपि एतादृशी एव प्रणालीं प्रयुञ्जते स्म .

अपरपक्षे उच्चस्तरीयस्मार्टड्राइविंग् अपि द्रुतगत्या लोकप्रियतां प्राप्नोति ।

शुद्धदृश्यस्य, अन्त्यतः अन्तः बृहत्-परिमाणस्य मॉडलस्य अनुप्रयोगेन xpeng mona तथा dji automotive इत्यनेन उच्च-अन्त-स्मार्ट-ड्राइविंग्-कार्यं १५०,००० युआन्-स्तरं वा तस्मात् अपि न्यूनतरं यावत् आनयितम् अस्ति अधिकं याने।

बुद्धिमान् प्रौद्योगिक्याः सफलतायाः लोकप्रियतायाः च कारणेन एतानि नवीनकाराः उत्तमं विपण्यप्रदर्शनं प्राप्तुं समर्थाः अभवन् ।

किं निश्चितं यत् भविष्ये अपि एतादृशी स्थितियुक्ताः अधिकाः उत्पादाः भविष्यन्ति, स्मार्टकारानाम् "लालतण्डुलक्षणः" च आगतः।

“रेडमी कार” यत् भाग्यं पलायितुं न शक्नोति

बहवः जनाः न जानन्ति यत् रेडमी-मोबाइल-फोनस्य जन्मनः पृष्ठतः अस्य कार्यम् अपि अस्ति यत् घरेलु-मोबाइल-फोन-आपूर्ति-शृङ्खलायाः समर्थनं, विकासं च करणीयम् |.

घरेलुस्मार्टफोनानां उदयकाले घरेलुसप्लाईशृङ्खलायाः परिपक्वतायाः कारणात् अनेके नूतनाः ब्राण्ड्-नवीन-उत्पादाः च उद्भूताः, अन्ततः एच्.टी.सी.

घरेलुस्मार्टकारानाम् निरन्तरं उदयः अपि घरेलुवाहनउद्योगशृङ्खलायाः उदयात् परस्परप्रचारात् च अविभाज्यः अस्ति ।

यथा, स्मार्ट-ड्राइविंग्-विषये केन्द्रितं मोमेण्टा-कम्पनी पूर्वमेव स्वस्य उच्चस्तरीय-स्मार्ट-ड्राइविंग्-समाधानं झीजी, डेन्जा, ऐन-इत्यस्य, अनेकानां संयुक्त-उद्यम-कार-कम्पनीनां च मॉडल्-मध्ये प्रयुक्तवती अस्ति

स्मार्टड्राइविंग् चिप्स् इत्यत्र केन्द्रितं होराइजन् इत्यनेन स्वकीयानि स्मार्टड्राइविंग् समाधानं अपि विकसितानि सन्ति, भविष्ये अनेकेषां पारम्परिककारकम्पनीभिः सह सहकार्यं करिष्यति।

काकपिट् क्षेत्रे desay sv इत्यादयः नूतनाः खिलाडयः अपि सन्ति, येषां कृते ideal, nio इत्यादीनां नूतनानां बलानां प्रमुखमाडलस्य कृते बृहत्पटलानि, काकपिट् डोमेननियन्त्रणानि च विकसितानि सन्ति

परन्तु गुप्तचरप्रवृत्तीनां निरन्तरं उद्भवः, आपूर्तिशृङ्खलानां निरन्तरं एकाग्रता च काराः अपि अधिकाधिकं इलेक्ट्रॉनिक-उत्पादानाम् इव कृतवन्तः

किञ्चित्पर्यन्तं अद्यत्वे स्मार्टकारानाम् एकरूपीकरणस्य पृष्ठतः एतत् मूलकारणम् अस्ति ।

एतत् "रेडमी-कारानाम्" कृते अपि अधिकं सत्यम् अस्ति येषां व्ययः सीमितः भवति तथा च प्रवेश-स्तरीय-विपण्ये केन्द्रितः भवति तथा च सामूहिक-उपयोक्तृणां लक्ष्यं भवति ।

साधु वस्तु अस्ति यत् भविष्यस्य "रेडमी कारानाम्" हार्डवेयर-विन्यासः प्रमुख-माडल-प्रति त्वरिततां प्राप्स्यति, तथा च भिन्न-भिन्न-ब्राण्ड्-उत्पाद-अनुभवः अधिकाधिकं परिपूर्णः, समीपस्थः च भविष्यति

मूल्यं यत् केषाञ्चन कार-उत्साहिनां कृते एतत् "नीरसं" भविष्यति, तथा च समानं कारं भवितुं प्रायः अनिवार्यम् ।

सम्भवतः भविष्यस्य वाहन-उद्योगः स्मार्टफोन-उद्योगस्य सदृशः भविष्यति, यत्र मध्य-उच्च-अन्त-उत्पादानाम् भेदं कर्तुं डिजाइन-प्रक्रिया-सामग्री च निर्णायक-कारकाः भविष्यन्ति

उच्चस्तरीयकारब्राण्ड्-कृते ते उत्पाद-सेवा-व्यतिरिक्तेषु क्षेत्रेषु अपि स्वस्य भेदं कर्तुं शक्नुवन्ति ।

अन्ते लिखन्तु

वाहनविपण्यं निरन्तरं प्रवर्तयितुं नियतः अस्ति, परन्तु मूल्ययुद्धं सदा न स्थास्यति। बुद्धिमान् क्षमतानां विन्यासः निर्माणं च भविष्ये कारकम्पनीनां मूलप्रतिस्पर्धा भविष्यति।

किं भवन्तः मन्यन्ते यत् वाहन-उद्योगे "रेडमी-क्षणस्य" आगमनस्य अर्थः अस्ति यत् वाहन-उद्योगः अपि मोबाईल-फोन-उद्योगस्य पुरातनमार्गं अनुसरिष्यति?