समाचारं

tianfu circuit इत्यत्र hyundai n ब्राण्ड् इत्यस्य टेस्ट् ड्राइव्, ioniq 5 n इत्येतत् ट्राम इव न चालयति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुण्डाई एन ब्राण्ड् इत्यस्य जन्म २०१५ तमे वर्षे अभवत् यद्यपि हुण्डाई मोटरस्य गहनविरासतां आर एण्ड डी दलस्य अभियंतानां उत्तमकौशलस्य च उपरि अवलम्ब्य दीर्घकालं यावत् अस्य स्थापना न कृता तथापि प्रमुखेषु मोटरक्रीडासु अस्य ब्राण्ड् इत्यस्य नामकरणं कृतम् अस्ति घटनाः ।

अस्य ब्राण्डस्य मॉडल्-विषये बहवः जनाः केवलं तेषां विषये श्रुतवन्तः, वास्तवतः तान् न चालितवन्तः परन्तु अस्मिन् समये वयं अस्य ब्राण्ड्-उत्पादानाम् अनुभवाय, तस्य आकर्षणं यथार्थतया च अनुभवितुं तियानफु-सर्किट्-नगरम् आगताः |.

आयोनिक ५ न

शब्दं श्रुत्वा एव भवन्तः स्पष्टतया अनुभवितुं शक्नुवन्ति यत् एतत् यानं भिन्नम् अस्ति ।

n इत्यस्य अनन्य n active sound+ (n simulation sound system+) इत्यनेन सह ioniq 5 n वाहनचालनकाले आन्तरिकदहनइञ्जिनस्य गर्जनं, बैकफायर, सोनिक बूम इत्यादीनां उच्चप्रदर्शनध्वनिप्रभावानाम् अनुकरणं कर्तुं शक्नोति .अहं क्षणं यावत् एतत् ट्राम इति अपि विस्मृतवान्।

ioniq 5 n इत्यत्र सुसज्जितस्य द्वय-मोटर-प्रणाल्याः कुल-उत्पादनं आश्चर्यजनकं 585 अश्वशक्तिः भवति, शिखर-टोर्क् च 740 nm भवति । एतत् शक्तिविन्यासः त्वरणप्रदर्शनस्य दृष्ट्या उत्तमं प्रदर्शनं करोति यत् एतत् केवलं ३.४ सेकेण्ड् मध्ये प्रतिघण्टां १०० किलोमीटर् यावत् त्वरणं कर्तुं शक्नोति, तथा च शीर्षवेगः प्रतिघण्टां २६० किलोमीटर् यावत् भवति अस्य न केवलं सीधा-रेखा-त्वरणस्य उत्तमं प्रदर्शनं भवति, अपितु अस्य उन्नत-चतुश्चक्र-चालन-प्रणाल्याः धन्यवादेन, विभिन्नेषु मार्ग-स्थितौ स्थिरतां, पकडं च सुनिश्चितं करोति

भिन्न-भिन्न-वाहन-परिदृश्यानां सामना कर्तुं ioniq 5 n-इत्येतत् गतिशील-बूस्ट्-मोड्-इत्यनेन अपि सुसज्जितम् अस्ति । केवलं सुगतिचक्रस्य बटनस्य स्पर्शेन वाहनस्य शक्तिः ५८५ अश्वशक्तितः ६५० अश्वशक्तिपर्यन्तं १० सेकेण्ड् मध्ये वर्धयितुं शक्यते, येन ओवरटेकिंग् अथवा द्रुतत्वरणाय अतिरिक्तशक्तिसमर्थनं प्राप्यते, येन चालनस्य सुखं व्यावहारिकतां च अधिकं वर्धते

ioniq 5 n इत्यस्य प्रदर्शनपङ्क्तिषु तस्य ब्रेकिंग् प्रणाली निःसंदेहं एकं मुख्यविषयम् अस्ति । इदं विद्युत् मॉडलं अग्रे ४०० मि.मी., पृष्ठभागे ३६० मि.मी. परन्तु पारम्परिकजलीयब्रेकिंगप्रणालीनां तुलने ioniq 5 n ऊर्जापुनर्प्राप्तिप्रणाल्याः उपयोगं करोति, येन ब्रेकिंग्-अनुभवं किञ्चित् "कृत्रिमम्" अप्राकृतिकं च भवति अस्य अभावेऽपि अस्य प्रणाल्याः वास्तविकप्रभावशीलता निर्विवादः अस्ति, तथा च तियानफु-सर्किट्-स्थले परीक्षण-चालनस्य समये चालकं अत्यन्तं उच्चं नियन्त्रण-विश्वासं अपि प्रदत्तवती

ioniq 5 n इत्यस्य बैटरीपैक् क्षमता 77.4 किलोवाटघण्टा अस्ति भिन्न-भिन्न-चालन-स्थितीनां आधारेण पूर्णतया चार्ज-कृते प्रायः 450 किलोमीटर्-पर्यन्तं स्थातुं शक्नोति । उल्लेखनीयं यत् अस्य चार्जिंग-प्रणाली समान-उत्पादानाम् मध्ये शीर्ष-स्तरीयः अस्ति तथा च अति-द्रुत-चार्जिंग-समर्थनं करोति यत् एतत् केवलं १८ निमेषेषु बैटरी-प्रयोगं १०% तः ८०% पर्यन्तं चार्जं कर्तुं शक्नोति, यत् उपयोक्तृणां दैनन्दिन-उपयोगं दीर्घकालं च बहु सुलभं करोति दूरयात्रायाः आवश्यकताः।

ioniq 5 n इत्यस्य चेसिस् डिजाइन इत्यस्मिन् अभियंताः सावधानीपूर्वकं चालकानां कृते अप्रतिमस्थिरतां सटीकनियन्त्रणानुभवं च प्रदातुं परमकठोरतां निर्मितवन्तः अस्य पूर्णतया समायोज्यः आघातशोषकप्रणाली चालकं निलम्बनसेटिंग्स् स्वतन्त्रतया समायोजयितुं शक्तिं ददाति, येन सुनिश्चितं भवति यत् प्रत्येकं चालनं व्यक्तिगतप्राथमिकतानुसारं सर्वोत्तमस्थितिं प्राप्तुं शक्नोति

कोरः एन ग्रिन् नियन्त्रणप्रणाल्यां निहितः अस्ति, यत् चालकस्य कृते चत्वारि भिन्नानि वाहनचालनविधानानि प्रदाति: इको (आर्थिक), सामान्य (सामान्य), स्पोर्ट् (क्रीडा) तथा एन (उच्चप्रदर्शनम्) प्रत्येकं मोडः वाहनस्य गतिशीललक्षणं महत्त्वपूर्णतया प्रभावितं करोति, यत्र सुगतिप्रतिसादः, शक्तिवितरणं, निलम्बनसंवेदनशीलता च सन्ति, येन व्यक्तिगतं वाहनचालनअनुभवं भवति किं अधिकं उल्लेखनीयं यत् चालकाः स्वस्य वाहनचालनविधिं अपि अनुकूलितुं शक्नुवन्ति तथा च प्रत्येकं विवरणं सूक्ष्मरूपेण स्थापयितुं शक्नुवन्ति ।

तस्मिन् एव काले आन्तरिकस्थानस्य डिजाइनं वस्तुतः ioniq 5 n इत्यस्य मुख्यविषयः अस्ति यद्यपि शरीरं लघु अस्ति तथापि पादौ स्थानं शिरःस्थानं च मूलतः भिन्न-भिन्न-आकारस्य यात्रिकाणां आवश्यकतां पूरयितुं शक्नोति लेखकः 1.9 इत्यस्य समीपे अस्ति मीटर्.उच्चतायाः दृष्ट्या पृष्ठपङ्क्तौ मध्यपीठं विहाय, यस्मिन् आरामेन उपविष्टुं न शक्यते, अन्ये आसनानि मूलतः नित्यसवारीयाः आरामं पूरयितुं शक्नुवन्ति दीर्घयात्रासु एतत् विशालं आन्तरिकस्थानं एतादृशप्रमाणस्य आदर्शस्य कृते लाभः भवति ।

आन्तरिकस्थानस्य विन्यासः आधुनिकवाहननिर्माणस्य मानवीयसंकल्पनाम् अपि प्रतिबिम्बयति । ioniq 5 n एकं स्मार्ट स्टोरेज समाधानं स्वीकुर्वति यत् चतुराईपूर्वकं प्रत्येकं इञ्चं स्थानस्य उपयोगं करोति येन भवतः प्रतिदिनं आवश्यकाः वस्तूनि समीचीनस्थानं ज्ञातुं शक्नुवन्ति।

अतः हुण्डाई ioniq 5 n न केवलं प्रदर्शनस्य दृष्ट्या उत्तमं क्रीडालक्षणं प्रदर्शयति, अपितु व्यावहारिकतायां अपि उत्कृष्टतां प्राप्नोति। एतत् पटलात् बहिः गत्वा नित्यं आवागमनं सम्भालितुं शक्नोति ।

एलान्त्रा एन

एलेन्ट्रा इत्यस्य प्रदर्शनप्रतिरूपत्वेन एलान्ट्रा एन इत्यस्य २.०t शक्तिनिर्गमः सामान्यविधाने अपि शक्तिः अत्यन्तं प्रचुरः अस्ति । अस्य च इञ्जिनस्य थ्रोटल-प्रतिक्रिया सर्वथा मनमाना भवति, शक्तिः च भवतः अङ्गुलीय-अग्रभागे आगच्छति । उच्चवेगपरिधिषु अपि शक्तिः पर्याप्तः अस्ति, शुद्धविद्युत्वाहनैः सह स्पर्धां करोति चेदपि सर्वथा पश्चात् न पतति

"n mode" इत्यनेन अपि विविधाः अनुकूलिताः मापदण्डाः प्रदत्ताः सन्ति, ये भवतः स्वस्य वाहनचालनस्य आवश्यकतानुसारं तत्क्षणमेव "कुक्कुटस्य रक्तं" मोडं प्रति स्विच् कर्तुं शक्नुवन्ति । वाहनस्य प्रतिक्रियायां अनेकस्तरं सुधारयन्तु।

सुगतिचक्रे "ngs" बटनं ७.५ किलोवाट् यावत् शक्तिवृद्धिं दातुं शक्नोति, येन त्वरणं अधिकं प्रत्यक्षं भवति, २० सेकेण्ड् यावत् स्थास्यति च ।

चेसिसस्य दृष्ट्या निलम्बनस्य मृदुः कठिनः च समर्थनः त्रयः समायोज्यविधाः सन्ति कारः पूर्वमेव अतीव उच्चः अस्ति।

क्रीडालुतमं मोडं प्रति स्विच् कुर्वन्तु, तथा च सम्पूर्णं वाहनम् अतीव समर्थकं भवति यदा उच्चगतिकोणेषु गच्छन्ति तदा कोणस्य समये रोलदमनं अतीव उत्तमम् अस्ति, तथा च मार्गस्य भावः अतीव स्पष्टः भवति। १९ इञ्च् उच्चप्रदर्शनयुक्तेषु मिशेलिन् कस्टम्-निर्मित-विस्तृत-टायरेषु दृढं पकडं भवति तथा च उच्चगतिषु कोणं करणसमये तेषां स्थिरता सुष्ठु भवति tower top), you can sit comfortably कारस्य लघुभारयुक्तानि बाल्टीपीठानि अपि वाहनस्य चालकस्य च मध्ये बहु संचारं कुर्वन्ति ।

अन्तर्निहितयान्त्रिकहार्डवेयरस्य अतिरिक्तं, नूतनकारः इलेक्ट्रॉनिकबुद्धिमान् विन्यासान् अपि योजयितुं प्रयतते यथा एकः विशिष्टः अग्रचक्रचालकः कारः इति नाम्ना, एतत् इलेक्ट्रॉनिकरूपेण नियन्त्रितघर्षणप्लेट् e-lsd सीमित-स्लिप्-अन्तरेण सुसज्जितम् अस्ति तथा च ida एकीकृत-ट्रांसएक्सल्-इत्यस्य उपयोगं करोति आधुनिक wrc चॅम्पियनशिप कारात् व्युत्पन्नं, अग्रे अक्षस्य भारं 1.7kg न्यूनीकृतं भवति, तथा च चरमपरिस्थितौ पार्श्व g मूल्यं वर्धितं भवति, येन नूतनकारस्य कोणीकरणसीमा अधिका भवति तियानफु-पट्टिकायां शिरः धक्कायन्।

अतः, e-lsd सीमित स्लिप डिफरेन्शियल + ida एकीकृत transaxle इत्यस्य तकनीकीसमर्थनं, michelin pilot sport 4s विशेषटायरस्य उत्तमपरिग्रहेण सह मिलित्वा, zhuhai ट्रैक इत्यत्र, यावत् यावत् भवन्तः कोणीकरणस्य गतिं कोणीकरणकेन्द्रं च गृह्णन्ति, तावत् भवन्तः प्रायः करिष्यन्ति कदापि शिरः न धक्कायन्तु क्रिया, कोणात् निर्गत्य अनुसरणम् अतीव उत्तमम् अस्ति, भवतः कृते वेगं वर्धयितुं त्वरकस्य उपयोगाय पर्याप्तं समयं त्यजति, तथा च मानकनिर्गमनवेगं प्राप्तुं सुलभम् अस्ति

कदापि केवलं चालनं न कुर्वन्तु इति हुण्डाई एन ब्राण्डस्य नारा वयं तेषां उत्पादानाम् अस्य वाक्यस्य व्याख्यां अपि द्रष्टुं शक्नुमः।