समाचारं

प्रतिनिमेषं १ युआन् शुल्कं गृह्यताम्, नवीन ऊर्जावाहनस्य "आसनशुल्कं" विवादं जनयति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना नूतनानां ऊर्जावाहनानां शुल्कं ग्रहीतुं उच्चं "अतिसमयशुल्कं" गृहीतं, येन उष्णविमर्शाः प्रवर्तन्ते ।
केचन कारस्वामिनः अवदन् यत् चार्जिंग-स्थानके शुल्कं स्वीकृत्य तेभ्यः संचालकेन प्रतिनिमेषं एकं युआन्-शुल्कं गृहीतम् यतः ते समयसमाप्तेः अनन्तरं न गतवन्तः इति संचालकस्य चार्जिंग मानकं प्रासंगिकविनियमानाम् अनुपालनं कृतवान्।
बहुविधचार्जिंगस्थानक-अनुप्रयोगानाम् कृते गुआङ्गझौ-नगरस्य "अन्तरिक्ष-अधिग्रहणशुल्कम्"
विभिन्नाः चार्जिंगमानकाः
गुआंगझौ-नगरस्य बैयून-मण्डलस्य पार्किङ्ग-स्थले रिपोर्टरेण ज्ञातं यत् तेषु द्वौ नूतनौ ऊर्जा-वाहन-चार्जिंग-क्षेत्रौ स्तः विद्युत्मूल्यं १.५ युआन्/किलोवाटघण्टा अस्ति केचन वाहनानि केवलं शुल्कं गृह्णन्ति यदा पार्किङ्गं भवति तदा चार्जिंगं नास्ति।
अन्यः नूतन ऊर्जावाहनब्राण्डेन स्थापितं चार्जिंगस्थानकम् अस्ति यत् चार्जिंग् 30 मिनिट् यावत् चार्जिंग् कृत्वा 1 युआन्/मिनिटस्य स्थानशुल्कं गृहीतुं शक्नोति।
केचन कारस्वामिनः मन्यन्ते यत् पार्किङ्गस्थानकब्जानां व्यवहारं निरुत्साहयितुं "अन्तरिक्ष-कब्ज-शुल्कम्" आवश्यकम् अस्ति । नूतन ऊर्जायानस्य स्वामी झूमहोदयः अवदत् यत् - "अहं मन्ये शुल्कम् अस्ति। यतः एतत् चार्जिंग-राशिस्य पार्किङ्ग-स्थानं व्याप्नोति, अन्यथा पार्किङ्ग-स्थानानि सर्वाणि व्याप्तानि भविष्यन्ति, भवान् शुल्कं ग्रहीतुं न शक्नोति यदि इच्छसि।कदाचित् यानस्य शक्तिः समाप्तं भविष्यति अहं च चिन्तितः भविष्यामि।"
अनेके नेटिजनाः अपि अवदन् यत् "आसनशुल्कं ग्रहीतुं युक्तम्" इति ।
अत्र कारस्वामिनः अपि सन्ति ये मन्यन्ते यत् "सीट-कब्जाशुल्कं" संग्रहीतुं शक्यते, परन्तु तानि अन्धविवेकरूपेण संग्रहीतुं न शक्यन्ते कारस्वामिनः पूर्णतया सूचिताः भवेयुः, शुल्क-मानकानां प्रचारं च करणीयम्
संवाददाता ज्ञातवान् यत् चार्जिंग-स्थानकेषु केषाञ्चन ब्राण्ड्-समूहानां स्थलस्थ-सूचनाः, एप्स्-मध्ये प्रासंगिकाः चार्जिंग-स्मारकाः च पर्याप्तं दृष्टि-आकर्षकाः न आसन् । केचन चार्जिंग् चार्जिंग् प्रॉम्प्ट् केवलं लघु ग्रे फॉन्ट् मध्ये प्रस्तुताः भवन्ति ।
कस्मिंश्चित् चार्जिंग स्टेशन एप् इत्यत्र अप्रत्यक्ष बिलिंग् नियमाः
तदतिरिक्तं प्रत्येकस्य कम्पनीयाः शुल्कग्रहणमानकाः भिन्नाः सन्ति केचन दर्शयन्ति यत् "अतिरिक्तसमयशुल्कस्य" सीमा १०० युआन् इति भवति, अन्येषां तु सीमा नास्ति ।
केचन एनआईओ-स्थलानि १५ मिनिट्, ०.५ युआन्/निमेषस्य अतिरिक्तसमयस्य कृते अधिवासशुल्कं गृह्णन्ति, यस्य टोपी ५० युआन् भवति ।
विशेषकॉलस्य मानकं १ युआन्/मिनिट् (प्रथम १५ निमेषाः निःशुल्काः सन्ति) ।
टेस्ला-संस्थायाः द्वौ मानकौ स्तः, ये सामान्यतया प्रतिनिमेषं ३.२ युआन् भवन्ति यदा सुपरचार्जिंग-स्थानके निःशुल्क-पार्किङ्ग-स्थानानि न सन्ति तदा अधिकतमं प्रतिनिमेषं ६.४ युआन् भवति, तत्र टोपी नास्ति
"अतिसमये अन्तरिक्ष-अधिग्रहणशुल्कम्" इति उष्णचर्चाम् उत्पद्यते
कस्यचित् ५२ निमेषपर्यन्तं १८८.८ युआन् शुल्कं गृहीतम्
अद्यैव शाण्डोङ्ग-प्रान्तस्य जिनान्-नगरस्य झाङ्ग-महोदयेन एकं मनोरमस्थानं गता, तस्याः कारस्य पार्किङ्ग-स्थले चार्जिंग्-राशिं गृहीतस्य अनन्तरं संचालकेन प्रतिनिमेषं एकं युआन्-इत्येतत् "अतिसमय-स्थान-कब्ज-शुल्कं" गृहीतम् अन्ततः झाङ्गमहोदयेन ४०.७२ युआन् शुल्कशुल्कं, ११.८ युआन् सेवाशुल्कं, ४६ युआन् स्थानकब्जशुल्कं, ८ युआन् पार्किङ्गशुल्कं च दत्तम् ।
तस्याः दृष्ट्या समुचितं अन्तरिक्ष-अधिग्रहणशुल्कं स्वीकार्यं भवति, परन्तु दृश्यक्षेत्रे "अतिसमय-अन्तरिक्ष-अधिग्रहणशुल्कम्" इति शुल्कं ग्रहणमानकं अयुक्तम् अस्ति
"दृश्यस्थाने कारस्य चार्जीकरणस्य उद्देश्यं अन्तः गत्वा क्रीडितुं भवति। दृश्यस्थाने प्रविष्टस्य एकघण्टायाः सार्धघण्टायाः वा अनन्तरं कारस्य स्वामिना बहिः आगत्य बैटरी-विच्छेदनं कर्तुं असम्भवम्। अपि च, अनन्तरं दृश्यस्थानं परीक्षितं भवति, पुनः प्रवेशः निर्गन्तुं च असम्भवम्” इति झाङ्गमहोदया अवदत्।
झाङ्गमहोदयेन उक्तं यत् यदा सा वाहनं गता तदा न्यूनातिन्यूनं पञ्च चार्जिंग-राशिः रिक्ताः आसन् अस्मिन् सन्दर्भे आरोपानाम् उचितता अधिका नासीत् । अपि च, चार्जिंग-राशिः अनिरीक्षितः अभवत्, अनिवार्य-आरोपैः च सा असन्तुष्टा अभवत् ।
तस्मिन् एव काले झाङ्गमहोदयेन अपि प्रश्नः कृतः यत् संचालकस्य शुल्कग्रहणमानकाः प्रासंगिकविनियमानाम् अनुपालनं कुर्वन्ति वा इति।
संवाददाता एकस्मिन् ऑनलाइन-शिकायत-मञ्चे अन्वेषणं कृत्वा अवलोकितवान् यत् ४०० तः अधिकाः एतादृशाः शिकायतां सन्ति । अनेकाः कारस्वामिनः अवदन् यत् शुल्कं गृह्णन्तः ढेरसञ्चालकाः "तेषां सूचनां विना उच्चस्थानशुल्कं गृह्णन्ति" इत्यादीनि समस्यानि सन्ति ।
केचन नेटिजनाः पोस्ट् कृतवन्तः यत् ते सुपरमार्केट्-मध्ये शॉपिङ्ग्-करणाय गतवन्तः, तेषां कारस्य ५२ निमेषपर्यन्तं शुल्कं स्वीकृत्य १८८.८ युआन् "अतिरिक्तसमयशुल्कं" गृहीतम्
प्रत्येकस्य चार्जिंग कम्पनीयाः नाम
एतत् लाभाय न भवति
"अतिसमय-अन्तरिक्ष-अधिग्रहण-शुल्कं" ग्रहीतुं कारणानां विषये प्रत्येकं कम्पनी लाभं न कर्तुं अवदत् ।
टेस्ला-संस्थायाः आधिकारिकजालस्थले व्याख्यायते यत्, चार्जिंग्-स्थानकं प्राप्य कार-स्वामिनः कथं अनुभवन्ति इति अवगच्छति, केवलं पार्किङ्ग-स्थानानि पूर्ण-चार्ज-युक्तैः वाहनैः आकृष्टानि इति ज्ञातुं सर्वेषां कारस्वामिनः उत्तमं अनुभवं प्राप्तुं "अतिरिक्तसमयस्य अधिवासशुल्कं" गृहीत्वा चार्जिंगस्थानकानां उपयोगस्य दरं वर्धयितुं निर्णयः कृतः "अस्माकं अस्य उपायस्य प्रवर्तनस्य उद्देश्यं ग्राहकसन्तुष्टिः वर्धयितुं वर्तते, न तु लाभं प्राप्तुं इति बोधयितुं आवश्यकम्।"
एनआईओ एपीपी ऑनलाइन ग्राहकसेवायाम् अपि उक्तं यत् उद्देश्यं अधिकान् विद्युत्वाहनप्रयोक्तृभ्यः सुचारुतया चार्जं कर्तुं, चार्जिंग-अनुभवं सुधारयितुम्, चार्जिंग-ढेरस्य व्यवस्थितं संचालनं सुनिश्चितं कर्तुं च, लाभं प्राप्तुं न अपितु अस्ति।
वर्तमान "अतिसमयसीटशुल्क" चार्जिंग मानकानि
न कोऽपि प्रासंगिकः आधिकारिकः नियमः
नवीन ऊर्जा-वाहन-उद्योगे एकः व्यवसायी लियू-महोदयः अवदत् यत् सम्प्रति "अतिरिक्तसमय-अन्तरिक्ष-शुल्कस्य" शुल्क-मानकानां विषये प्रासंगिकाः नियमाः नास्ति "सम्प्रति अस्माकं देशे तत्सम्बद्धाः तान्त्रिकमानकाः, उद्योगमानकाः वा कानूनविनियमाः न स्थापिताः येन चार्जिंग पिलशुल्कं प्रतिबन्धयितुं पर्यवेक्षणं च कर्तुं शक्यते। यदि प्रासंगिकाः नियमाः नास्ति तर्हि उद्यमानाम् कृते स्वस्य निरीक्षणं स्मरणं च कर्तुं सर्वथा उचितं कानूनी च भवति मार्गः, तथा च विपण्य-अर्थव्यवस्था-नियमस्य विकासेन सह सङ्गतः अस्ति।"
विशेषज्ञः - स्मारकानाम् सुदृढीकरणं संचालकस्य दायित्वम् अस्ति
शङ्घाई उपभोक्तृअधिकारसंरक्षणआयोगस्य उपमहासचिवः ताङ्ग जियान्शेङ्गः मन्यते यत् यद्यपि "कब्जाशुल्कस्य" एकीकृतः शुल्कग्रहणमानकः नास्ति तथापि उद्योगस्य पर्यवेक्षणेन एतत् बोधनीयं यत् शुल्कग्रहणं अधिकं मुक्तं पारदर्शकं च भवेत्, तथा च एतत् संचालकस्य दायित्वं भवितुमर्हति स्मरणं सुदृढं कर्तुं ।
ताङ्ग जियान्शेङ्ग इत्यनेन उक्तं यत् संचालकाः उपभोक्तृभ्यः अतीव स्पष्टानि स्मरणं दातव्यानि, तथा च उचित "कब्जशुल्क" मानकानि अधिकमैत्रीपूर्णानि स्मरणविधिभिः सह भवितव्यानि उदाहरणार्थं, व्यापारिणः उपभोक्तृणां मोबाईल-फोन-सङ्ख्यां प्राप्तुं शक्नुवन्ति अथवा उपभोक्तृभ्यः समये सूचनां प्रदातुं एप्स-उपयोगं कर्तुं शक्नुवन्ति ' ज्ञातुं अधिकारः ।
चीनस्य रेन्मिन् विश्वविद्यालयस्य लोकप्रशासनविद्यालये प्राध्यापिका डॉक्टरेट् पर्यवेक्षिका च मा लिआङ्ग इत्यनेन सूचितं यत् प्रासंगिकविभागाः उद्योगसङ्घाः च उद्यमानाम् मार्गदर्शने सक्रियभूमिकां निर्वहन्तु येन ते प्रासंगिकशुल्कमानकानि उत्तमरीत्या निर्धारयितुं शक्नुवन्ति तथा च स्वस्य शुल्कप्रकटीकरणदायित्वं निर्वहन्ति।
किं भवता कदापि एतादृशं "अतिरिक्तसमयासनशुल्कं" दत्तम्?
एतत् शुल्कं कथं ग्रहीतव्यम् इति भवन्तः मन्यन्ते ?
व्यापकः : गुआंगझौ रेडियो तथा दूरदर्शनम् (रिपोर्टरः ज़ेङ्ग जियाकी), किलु इवनिंग न्यूज, चीनस्य चीनस्य आवाजः, न्यू एक्स्प्रेस्
स्रोतः : यांगचेङ्ग इवनिंग न्यूज जिन्यङ्ग डॉट कॉम
प्रतिवेदन/प्रतिक्रिया