समाचारं

२०२४ तमे वर्षे विश्वनिर्माणसम्मेलनस्य पूर्वावलोकनम् : "मेड इन चाइना" इत्यस्मिन् अनहुई कथं नूतनं बलं भवितुम् अर्हति?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हेफेई, १८ सितम्बर् (रिपोर्टरः झाङ्ग जुन) २०२४ तमे वर्षे विश्वनिर्माणसम्मेलनं हेफेई, अनहुईप्रान्ते भविष्यति, तत्र अन्तर्राष्ट्रीयप्रसिद्धाः कम्पनयः बहूनां भागं गृह्णन्ति। अनहुई विनिर्माणक्षेत्रे स्वस्य कठिनशक्त्या वैश्विकं ध्यानं कथं आकर्षयति, कथं च नूतनं "मेड इन चाइना" इति बलं भवितुं योजनां करोति?

अनहुई इत्यस्य निर्माण-उद्योगस्य विकास-इतिहासस्य समीक्षां कुर्वन्तु । चीनस्य प्रथमः वीसीडी प्रथमः सूक्ष्मकम्प्यूटरः च विश्वस्य प्रथमः क्वाण्टमसञ्चार उपग्रहः "मोजी" तथा "ओरिजिन वुकोङ्ग" क्वाण्टम् सङ्गणकः यावत्, अनहुई इत्यनेन पारम्परिककृषिप्रान्तात् "मेड इन चाइना" इति प्रतिहत्या कृता

“प्रथमः वाहन-उद्योगः” यः निरन्तरं वर्धमानः अस्ति

अनहुई प्रान्ते वाहन-उद्योगस्य विकासस्य दीर्घः इतिहासः अस्ति, १९५० तमे दशके आरम्भे हेफेई-अक्ष-कारखानेन परिवर्तितस्य प्रथमस्य लोह-काष्ठ-संरचनायात्रीकारस्य "पैट्रियट्" इत्यस्मात् आरभ्य, चाओहु-आटो-पार्ट्स्-कारखाने जन्म प्राप्य "जियांग्हुआइ"-ट्रकस्य यावत् in 1968. , ततः १९९७ तमे वर्षे चेरी इत्यस्य उद्यमिनः "चीनस्य स्वकीयानां कारानाम् निर्माणस्य" स्वप्नस्य आरम्भार्थं याङ्गत्से नदीयाः निर्जनभूमिस्थेषु कतिपयेषु "लघु-फूस-गृहेषु" आगतवन्तः...

अद्यत्वे चेरी ऑटोमोबाइलः चीनस्य स्वतन्त्रब्राण्ड्-समूहस्य अग्रणी अभवत् चीनदेशस्य ब्राण्ड्-यात्रीकारानाम् निर्याते एकवर्षं यावत् क्रमशः । वाहन-उद्योगेन प्रतिनिधित्वं कृत्वा अनहुई-नगरस्य निर्माण-उद्योगः लघुतः बृहत्पर्यन्तं आद्यतः एव विकास-प्रक्रियाम् अनुभवति ।

फोक्सवैगन अनहुई एमईबी कारखाने के बॉडी शॉप। चीन समाचारसेवायाः सौजन्येन चित्रम् : फोक्सवैगन (anhui) co., ltd.

अनहुई कथं भङ्ग्य विनिर्माण-उद्योगस्य विकासे पदं प्राप्तुं शक्नोति? अनहुई इत्यस्य "प्रथमः उद्योगः" इति नाम्ना वाहन-उद्योगः ठोसम् उत्तरं ददाति । यथा फोक्सवैगन (अन्हुई) कम्पनी लिमिटेड् इत्यस्य मुख्यकार्यकारी गे वाण्डी चीन न्यूज सर्विस इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् "समीचीनः समयः, समीचीनः स्थानं, समीचीनजनाः च। गे वाण्डी इत्यनेन उक्तं यत् समीचीनसमये, समीचीनस्थाने समीचीनजनानाम् उपयोगः उद्यमस्य सफलतायाः कुञ्जी अस्ति, अपि च अनहुई-नगरस्य निर्माण-उद्योगस्य विकासस्य रहस्यम् अपि अस्ति

अधुना अनहुइ-नगरे चेरी, जेएसी, फोक्सवैगेन् अनहुइ, चङ्गन् च समाविष्टाः ७ सम्पूर्णाः वाहनकम्पनयः सन्ति, प्रायः १४०० भागकम्पनयः च सन्ति । अस्मिन् वर्षे प्रथमाष्टमासेषु अनहुई इत्यस्य नूतन ऊर्जावाहनस्य उत्पादनं ९४०,००० यूनिट् इत्यस्य समीपे आसीत्, यत् वर्षे वर्षे ८०% अधिकं वृद्धिः अभवत्, यत् देशस्य कुलस्य १३.४% भागः अस्ति गतवर्षस्य तस्मिन् एव काले देशः द्वितीयस्थानं प्राप्तवान्।

२०२४ तमे वर्षे विश्वनिर्माणसम्मेलने प्रान्तस्य अन्तः बहिश्च नवीनतमनवीन ऊर्जावाहनानां प्रदर्शनार्थं बुद्धिमान् जालसम्बद्धं नवीनं ऊर्जावाहनप्रदर्शनक्षेत्रं स्थापयिष्यति। सम्मेलने अनहुई-निर्माण-उद्योगस्य "नवीनशक्तयः" प्रदर्शयितुं फोक्सवैगन-अन्हुई-इत्यस्य प्रथमं स्मार्ट-इलेक्ट्रिक-कूप-आईडी, चेरी-इत्यस्य २०२५ तमस्य वर्षस्य स्टार-एरा-ई.एस.

नवीनताजीनानि विनिर्माणउद्योगश्च “नवीन” प्रति गच्छन्ति ।

नवीनता अनहुई इत्यस्य जीनम् अस्ति, निर्माणं च अनहुई इत्यस्य विकासस्य इञ्जिनम् अस्ति । नवीनतायाः निर्माणस्य च कथं टकरावः भवति येन "स्फुलिङ्गः" निर्मीयते?

अनहुई इत्यस्य नवीनजीनानि हेफेइ-नगरे स्थितस्य चीनस्य विज्ञान-प्रौद्योगिकी-विश्वविद्यालयात् अविभाज्यम् अस्ति । अद्यत्वे चीनदेशस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयः, हेफेईप्रौद्योगिकीविश्वविद्यालयः, अनहुईविश्वविद्यालयः, चीनीविज्ञानअकादमीयाः भौतिकविज्ञानसंस्थायाः हेफेइसंस्थानम् इत्यादिभिः विश्वविद्यालयैः संस्थाभिः च प्रतिनिधित्वं कृतवन्तः वैज्ञानिकशैक्षिकशक्तयः पीढीतः पीढीं यावत् नवीनतां कृत्वा विनिर्माण-उद्योगस्य विकासेन सह गहनतया एकीकृतवान्, अनहुई-विकासाय नूतनगुणवत्ता-उत्पादकता-नवीनगतिः च अभवत्

हेफीनगरस्य विज्ञान-प्रौद्योगिकीविश्वविद्यालयस्य सिलिकन-उपत्यकायां अनहुई-इत्यनेन झोङ्गके-जिंग्ची-संस्थायाः मुख्यप्रौद्योगिकी-अधिकारी, सह-संस्थापकः वाङ्ग-झिलिंग्-इत्यनेन उच्च-स्तरीय-बुद्धिमान्-वाहन-प्रणाल्याः इत्यादीनां वैज्ञानिक-संशोधन-परिणामानां परिवर्तनं कृत्वा " series connection" इति सिलिकन वैली मञ्चस्य । २०२१ तमे वर्षे स्थापितं एच्केयूएसटी सिलिकन वैली एकस्मिन् अन्तरे विश्वविद्यालयानाम् वैज्ञानिकसंशोधनसंस्थानां च नेतृत्वं करोति, अपरस्मिन् अन्तरे उद्यमपुञ्जं औद्योगिकनिवेशसंसाधनं च संयोजयति

विदेशीयाः आगन्तुकाः विश्वनिर्माणसम्मेलने अनुकरणीयविमानानाम् अनुभवं कुर्वन्ति । चीनसमाचारसेवायाः संवाददाता हान सुयुआन् इत्यस्य चित्रम्

नवीनताजीनानि पारम्परिकनिर्माणउद्योगानाम् परिवर्तनमपि सशक्तं कुर्वन्ति । अनहुई प्रान्ते मा'अन्शान् इत्यत्र बाओवु समूहस्य मा'आन् आयरन रेल मटेरियल्स् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य उच्चगतिचक्रबुद्धिमत् उत्पादनपङ्क्तौ स्वचालितसाधनाः बुद्धिमान् संवेदकाः च निकटतया कार्यं कुर्वन्ति, तथा च कर्मचारीः सृजनार्थं बुद्धिमान् प्रणाल्याः उपयोगं कुर्वन्ति उच्चगतिरेलस्य कृते उच्चप्रदर्शनयुक्ताः "धावनजूताः" ।

अनहुई नूतनपीढीसूचनाप्रौद्योगिकी तथा उच्चस्तरीयसाधननिर्माणम् इत्यादीनां दशरणनीतिक उदयमानानाम् उद्योगानां संवर्धनं सुदृढीकरणं च सर्वोच्चप्राथमिकतारूपेण मन्यते , तथा त्वरिताः उद्योगाः समूहान् समूहान् च निर्मान्ति। अधुना यावत् अनहुई इत्यस्य सामरिक-उदयमान-उद्योगानाम् उत्पादन-मूल्येन निर्दिष्ट-आकारात् उपरि कुल-औद्योगिक-उत्पाद-मूल्यस्य वृद्धौ ६०% अधिकं योगदानं कृतम् अस्ति

अस्मिन् विश्वनिर्माणसम्मेलने हेफेई बिन्हु अन्तर्राष्ट्रीयसम्मेलनप्रदर्शनकेन्द्रसङ्कुलस्य विशेषविमोचनक्षेत्रं स्थापयिष्यति यत्र ११ विमोचनकार्यक्रमानाम् आयोजकत्वं भविष्यति। अस्मिन् डिजिटलरूपान्तरणपरिणामप्रतिवेदनस्य विमोचनं, "औद्योगिककृत्रिमबुद्धिः" तथा "चत्वारि नवीन" अर्थव्यवस्थानां विमोचनं, "xingshuo" परिदृश्यस्य विमोचनं, एंटीलोप औद्योगिकप्रतिरूपस्य २.० विमोचनम् इत्यादीनि समाविष्टानि सन्ति

भविष्येषु उद्योगेषु “बलस्य पृष्ठतरङ्गः”

रोबोट् वस्त्राणि तन्तुं, बोतलानि उद्घाट्य जलं पातयन्ति, बर्तनं पोंछन्ति... एषः विज्ञानकथाचलच्चित्रस्य दृश्यः न, अपितु जेएसी फ्रंटियर टेक्नोलॉजी कोलाबोरेटिव इनोवेशन सेण्टर् इत्यनेन विमोचितः "किजियाङ्ग २" मानवरूपः रोबोट् अस्ति। यन्त्रस्य सम्पूर्णशरीरे ३८ डिग्री स्वतन्त्रता अस्ति तथा च मानवस्य अङ्गाः कर्तुं शक्नुवन्ति मूलभूतगतिः सम्पूर्णं कर्तुं शक्नोति । अनहुई इत्यस्य विनिर्माण-उद्योगः अपि भविष्यस्य उद्योगान् लक्ष्यं कृत्वा "बलस्य पृष्ठतरङ्गः" अभवत् ।

हेफेई उच्चप्रौद्योगिकीक्षेत्रे तृतीयपीढीयाः स्वतन्त्रः अतिचालकः क्वाण्टम् सङ्गणकः "origin wukong" इति ७२-बिट् स्वतन्त्रः अतिचालकक्वाण्टम् चिप् इत्यनेन सुसज्जितः कार्ये स्थापितः अयं अतिचालकः क्वाण्टम्-सङ्गणकः हार्डवेयरतः क्वाण्टम्-चिप्-पर्यन्तं ऑपरेटिंग्-सिस्टम्-एप्लिकेशन-सॉफ्टवेयर-पर्यन्तं चतुर्णां पक्षेषु स्वतन्त्रतया नियन्त्रणीयः अस्ति, तथा च स्थानीयकरणस्य दरः ८०% अतिक्रान्तः अस्ति

चित्रे origin quantum इत्यस्य अनेकाः वास्तविकाः क्वाण्टम् सङ्गणकाः दृश्यन्ते । चीन न्यूज सर्विस द्वारा प्रकाशित सूर्य चाओ द्वारा फोटो

चीनदेशस्य प्रथमेषु कतिपयेषु प्रान्तेषु अन्यतमः इति नाम्ना यत् क्वाण्टम्-प्रौद्योगिकीम् उद्योगं च विन्यस्यति, “क्वाण्टम्” इति अनहुई-व्यापारपत्रं जातम् । हेफेई उच्चप्रौद्योगिकीक्षेत्रे अनेकशतमीटर् दीर्घः युन्फेइमार्गः दर्जनशः क्वाण्टमप्रौद्योगिकीकम्पनीभिः बिन्दुयुक्तः अस्ति, अतः एव अस्य नाम "क्वाण्टम् एवेन्यू" इति

वस्तुतः, अनहुई प्रान्ते "अन्हुई प्रान्तस्य भविष्यस्य उद्योगस्य पायलट् क्षेत्रनिर्माणयोजना (परीक्षणम्)" जारीकृत्य कार्यान्वितम्, यत्र "7+n" प्रमुखक्षेत्राणि तथा सामान्यगुप्तचरः, क्वाण्टम् प्रौद्योगिकी, एयरोस्पेस् सूचना, न्यूनकार्बन ऊर्जा च इत्यादीनां दिशानां लक्ष्यं कृतम् अस्ति . २०३० तमे वर्षे अनहुइ-नगरे कुलम् प्रायः ३० प्रान्तीयस्तरीयाः भविष्यस्य उद्योगस्य पायलट्-क्षेत्राणि निर्मिताः भविष्यन्ति ।

अस्मिन् विश्वनिर्माणसम्मेलने हेफेई लुओगाङ्ग उद्यानं भविष्यस्य उद्योगानां कृते प्रदर्शनीभवने परिणतं भविष्यति। स्थिरप्रदर्शनक्षेत्रे वाहनप्रदर्शनक्षेत्रं, बुद्धिमान् सम्बद्धवाहनप्रदर्शनक्षेत्रं, ड्रोन्प्रदर्शनक्षेत्रं, बुद्धिमान् रोबोट्प्रदर्शनक्षेत्रं च आगन्तुकाः विविधनवीन ऊर्जायाः बुद्धिमान् सम्बद्धानां वाहनानां, ड्रोन्, मानवरूपिणः रोबोट् इत्यादीनां विषये अधिकं ज्ञातुं शक्नुवन्ति उद्योगाः अत्र नवीनतमाः प्रौद्योगिक्याः विकासस्य च प्रवृत्तयः।

अनहुई विकासस्य नूतनं चित्रं आकर्षयितुं नूतनं भविष्यं च प्रति दृढतया गन्तुं नवीनतां कलमरूपेण, निर्माणं च मसिरूपेण उपयुज्यते। (उपरि)

[सम्पादक: फांग जियालियांग]
प्रतिवेदन/प्रतिक्रिया