समाचारं

क्वान्झौ-नगरस्य १४ वर्षीयस्य कनिष्ठ-उच्चविद्यालयस्य छात्रस्य भारः ११५ किलोग्रामः अस्ति इति वैद्यः "सुपर-जॉगिंग्-इत्येतत् स्थाने" इति अनुशंसति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सुपर जॉगिंग् इन प्लेस्", नूतनः न्यूनतीव्रतायुक्तः एरोबिक् व्यायामः इति रूपेण, अधुना सम्पूर्णे अन्तर्जालस्य लोकप्रियः अभवत् । एतादृशः व्यायामः समयेन वा स्थानेन वा सीमितः नास्ति, तत्र किमपि क्रीडासामग्रीणां आवश्यकता नास्ति, गृहे वा कार्यालये वा अल्पे स्थाने सम्पन्नं कर्तुं शक्यते अनेकेषां युवानां कार्यालयकर्मचारिणां च स्वागतं भवति
■quanzhou शाम समाचार सोशल मीडिया रिपोर्टर क्यू फेंग संवाददाता वू जियाहोंग
(सीएफपी) २.
१४ वर्षीयः कनिष्ठ उच्चविद्यालयस्य छात्रस्य भारः ११५ किलोग्रामः अस्ति तथा च वैद्यः "सुपर जॉगिंग् इन प्लेस्" इति अनुशंसति।
क्वान्झौ-नगरस्य "दश-वर्षेभ्यः परं पीढी" इति ज़ियाओ झेङ्ग् (छद्मनाम) कनिष्ठ-उच्चविद्यालयस्य छात्रः अस्ति सः १८१ सेन्टिमीटर्-उच्चः अस्ति, परन्तु तस्य ११५ किलोग्राम-भारः गम्भीररूपेण सीमातः अधिकः अस्ति । वजनं न्यूनीकर्तुं १४ वर्षे सः क्वान्झौ-आर्थोपेडिक-अस्पतालं चिकित्सायै गतः । चिकित्सालये परीक्षणानन्तरं तस्य शरीरस्य मेदःदरः ४०% समीपे अस्ति इति ज्ञातम्, तस्य सह उच्चमूरिक् अम्लम्, असामान्यं ग्लूकोजसहिष्णुता, अतिलिपिडेमिया इत्यादीनि समस्यानि अपि सन्ति
तस्य स्थितिं दृष्ट्वा वैद्यः तस्मै वजनं न्यूनीकर्तुं चिकित्सां दत्तवान्, आहारस्य, जीवनस्य, व्यायामस्य च विषये मार्गदर्शनं च दत्तवान् । “सामान्यजनस्य कृते तरणं धावनं च व्यायामद्वारा वजनं न्यूनीकर्तुं सर्वाधिकं अनुशंसितं भवति, परन्तु गुरुभारयुक्तानां जनानां कृते जानुः अधिकं दबावं वहन्ति यदा धावनं भवति यतोहि तेषां शरीरस्य अधिकभारस्य कारणेन असुविधा भवति the knees. "zhu yong, director of the sports medicine department of quanzhou orthopedic hospital, said, "तैरणं धावनस्य अपेक्षया सन्धिषु न्यूनं हानिकारकं भवति, परन्तु तस्य कृते अपेक्षाकृतं उच्चं हृदय-फुफ्फुस-कार्यस्य आवश्यकता भवति अतः वयं अनुशंसयामः यत् जिओ झेङ्गः ' इत्यस्य पद्धतिं स्वीकुर्वन्तु। super jogging in place'." व्यायामस्य अवधिपर्यन्तं क्षियाओ झेङ्गस्य वजनं क्रमेण न्यूनीकृतम्, यूरिक-अम्लम् इत्यादीनि सूचकाः अपि प्रभावीरूपेण नियन्त्रितानि आसन् ।
झू योङ्ग् इत्यनेन "सुपर जॉगिंग् इन प्लेस्" इति एरोबिक् व्यायामस्य सरलं रूपं यथा नाम सूचयति, तस्य अर्थः मन्दवेगेन स्थाने धावनम् इति । पारम्परिकधावनस्य तुलने "सुपर जॉगिंग् इन प्लेस्" इत्यस्य वेगः न्यूनः भवति, प्रायः ५-६ किलोमीटर् प्रतिघण्टां यावत् निर्वाह्यते, यत् तीव्रपदयात्रायाः वेगस्य सदृशं भवति, एषः क्रीडा अधिकांशजनानां कृते मैत्रीपूर्णः अस्ति, सुलभः शिक्षन्तु, तथा च स्थातुं सुलभम्।
"सुपर जॉगिंग् इन प्लेस्" इत्यस्य बहुविधाः लाभाः सन्ति तथा च विस्तृतपरिधिजनानाम् कृते उपयुक्तम् अस्ति
"'सुपर जॉगिंग् इन प्लेस्' इत्यनेन शरीराय बहवः लाभाः आनेतुं शक्यन्ते। दीर्घकालीनः न्यूनतीव्रतायुक्तः एरोबिकव्यायामः इति नाम्ना हृदयस्य फुफ्फुसस्य च कार्ये सुधारं कर्तुं शक्नोति। दीर्घकालीनः अभ्यासः रक्तसञ्चारं सुधारयितुम् अपि च शरीरस्य प्रवर्धनं कर्तुं साहाय्यं कर्तुं शक्नोति चयापचयम्।" झू योङ्ग् इत्यनेन अपि उक्तं यत्, "यद्यपि तस्य तीव्रता न्यूना भवति तथापि निरन्तरं व्यायामः कैलोरी-दहनं कर्तुं, मेदः-हानिस्य, शरीरस्य आकारस्य च उद्देश्यं प्राप्तुं च सहायकः भवितुम् अर्हति, अन्येषां एरोबिक-व्यायामानां इव 'सुपर-जॉगिंग् इन प्लेस्' इत्यनेन एण्डोर्फिन्स्-इत्यस्य प्रवर्धनं कर्तुं शक्यते शरीरे पेप्टाइड्-स्रावः तनावस्य निवारणे, मनोदशायाः सुधारणे च सहायकः भवति, शारीरिक-मानसिक-विश्रामं प्राप्नोति” इति ।
अन्येषां अधिकांशक्रीडाणां तुलने "सुपर जॉगिंग् इन प्लेस्" इत्यस्य सन्धिषु मांसपेशिषु च न्यूनः प्रभावः भवति, तुल्यकालिकरूपेण सुरक्षितः च भवति । स्थूलवृद्धानां अथवा अतिवजनयुक्तानां जनानां वजनक्षयस्य चिकित्सायाः उपयुक्तत्वस्य अतिरिक्तं "सुपर जॉगिंग् इन प्लेस्" व्यायामस्य आरम्भकानां, मध्यमवयस्कानाम्, वृद्धानां, दुर्बलशारीरिकसुष्ठुतायुक्तानां जनानां वा दीर्घकालं यावत् निषण्णानां जनानां, न्यूनतया इच्छन्तीनां जनानां कृते अपि उपयुक्तम् अस्ति -तीव्रता व्यायामः, उच्चतनावयुक्ताः जनाः अथवा चिन्ताजनसंख्यायुक्ताः जनाः, प्रसवोत्तरपुनर्प्राप्तिजनसंख्या तथा च स्वस्थजनसंख्या।
"इदं ज्ञातव्यं यत् मधुमेह, उच्चरक्तचापः, हृदयस्य दुर्बलकार्यं च युक्तानां रोगिणां कृते 'सुपर जॉगिंग् इन प्लेस्' इत्यस्य वेगः, समयः च मन्दः लघुः च भवेत्, तथा च व्यायामस्य तीव्रताम् अकस्मात् न वर्धयेत् out, "if you यदि भवतः जानु-गुल्फ-सन्धि-समस्या अस्ति, अथवा यदि भवतः व्यायामे सन्धि-असुविधा भवति तर्हि भवतः वैद्यस्य मार्गदर्शनेन अभ्यासः कर्तव्यः।”
धावनस्य मुद्रायाः श्वसनस्य च विषये ध्यानं दत्त्वा ३० निमेषाधिकं व्यायामं कुर्वन्तु
अतः, "सुपर जॉगिंग् ऑन द स्पॉट्" इति समये केषु कार्यस्य अत्यावश्यकवस्तूनि ध्यानं दातव्यानि? झू योङ्गः स्वस्य सल्लाहं दत्तवान् यत् सर्वप्रथमं धावनस्य पूर्वं पश्चात् च तापनं व्यायामं च कर्तुं आवश्यकम्। विशेषतः व्यायामस्य समये मांसपेशीक्षतिं परिहरितुं वत्सस्य ऊरुस्य च मांसपेशिनां गतिशीलं स्थिरं च खिञ्चनं कर्तुं नूपुरं, जानु, नितम्बसन्धिः इत्यादीनां उपयोगस्य आवश्यकता भवति
व्यायामं आरभ्य सम्यक् धावनमुद्रां प्राप्तुं आवश्यकम् । स्थित्वा आरामं कुर्वन्तु, पृष्ठं ऋजुं कुर्वन्तु, अग्रे पश्यन्तु, धावनगत्या सह सङ्गतिं स्थापयितुं बाहून् किञ्चित् डुलन्तु ।
व्यायामस्य समये श्वसनस्य पद्धतिः अतीव महत्त्वपूर्णा भवति श्वसन् ।
"super jogging in place" इति एकस्मिन् मन्त्रे सारांशः कर्तुं शक्यते- "न वेदना, न कष्टं, न च श्वसनम्" अर्थात् स्नायुषु न वेदना, सन्धिषु न वेदना, शरीरं न कठोरम्। श्वसनं च न श्वसति।
व्यायामसमयस्य दृष्ट्या झू योङ्गः सुझावम् अयच्छत् यत् "सुपर जॉगिंग् इन प्लेस्" इत्यनेन व्यायामसमयः यथासम्भवं निरन्तरः भवतु, आरम्भकाः १०-२० निमेषेभ्यः आरभ्य क्रमेण ३० निमेषेभ्यः अधिकं यावत् वर्धयितुं शक्नुवन्ति, येन दाहस्य प्रभावः भवति मेदः, वजनं न्यूनीकर्तुं च श्रेयस्करम्।
निर्देशकः चिकित्सकः : क्वान्झौ क्रीडासंरक्षणकेन्द्रस्य उपनिदेशकः, क्रीडाचिकित्साविभागस्य निदेशकः, क्वान्झौ आर्थोपेडिक अस्पतालस्य उपमुख्यचिकित्सकः च झू योङ्गः
प्रतिवेदन/प्रतिक्रिया