समाचारं

९ तः २ पर्यन्तम् ! बायर्न-क्लबः भयानकं अग्निशक्तिं दर्शितवान् तथा च "बृहत्चतुष्टयं" कृतवान् केन् पुनः क्रीडाकन्दुकं हरितवान्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"दुःखदघटनानां निर्माणे उत्तमः बायर्न्-क्लबस्य नूतनः शिकारः अस्ति ।

१८ सितम्बर् दिनाङ्के बीजिंगसमये प्रातःकाले २०२४-२०२५ तमस्य वर्षस्य यूईएफए-चैम्पियन्स्-लीग्-क्रीडायाः प्रथम-परिक्रमे बुण्डेस्लिगा-दलेन बायर्न्-म्यूनिख-दलेन क्रोएशिया-दलस्य डायनामो-जाग्रेब्-इत्यस्य गृहे ९-२ इति स्कोरेन पराजयः कृतः

३८ वर्षीयः पूर्वः बेल्जियम-देशस्य अन्तर्राष्ट्रीयः कम्पनी अस्मिन् ग्रीष्मकाले बायर्न-क्लबस्य प्रशिक्षकः अभवत् तस्य नेतृत्वे लीग्-क्रीडायां जर्मन-कप-क्रीडायां च क्रमशः चत्वारि विजयानि प्राप्तवान् आसीत्, कुलम् १५ गोलानि च कृतवान्

अस्य गोलभोजनस्य आरम्भार्थं केन् प्रथमं पेनाल्टीकिकं कृतवान् ।

क्रोएशिया-विजेतानां सम्मुखीभूय बायर्न्-क्लबः पूर्णतया अग्निना प्रज्वलितः आसीत् । क्रीडायाः प्रथमार्धे केन् पेनाल्टी किक्, गुएरेरो, ओलिस् च प्रत्येकं गोलं कृत्वा ३-० अग्रतां प्राप्तुं साहाय्यं कृतवन्तौ । द्वितीयसार्धस्य आरम्भे बायर्न्-क्लबः पञ्चनिमेषेषु गोलद्वयेन अनुसृतः । परन्तु बायर्न, यः स्वस्य युद्धभावनायाः पुनः प्रज्वलितः आसीत्, ततः केनः पूरकं शॉट् कृतवान्, ओलिसः च क्रीडायाः द्वितीयं गोलं कृतवान्, गोरेत्ज्का च प्रत्येकं गोलं कृतवान् ९ तः २ यावत् आसीत् ।

ताकुया ओगिहारा इत्यनेन न्यूनशॉट् इत्यनेन गोलः कृतः, एकदा डायनामो इत्यस्य कृते २-३ इति स्कोरः बद्धः ।

१९९२-१९९३ तमस्य वर्षस्य सत्रे चॅम्पियन्स्-लीग्-क्रीडायाः पुनर्गठनस्य अनन्तरं एकस्मिन् क्रीडने कृतानां कुलगोलसङ्ख्यायाः द्वितीयः सर्वाधिकः अयं क्रीडा अभवत्, २०१६-२०१७ तमस्य वर्षस्य सत्रे वार्सा-सेनायाः उपरि बोरुसिया-डॉर्टमुण्ड्-क्लबस्य ८-४ इति स्कोरेन विजयस्य अनन्तरं द्वितीयः नव गोलानि चॅम्पियन्स् लीग्-क्रीडायां एकस्मिन् क्रीडने गोलानां कृते बायर्न-क्लबस्य अभिलेखं अपि बद्धवन्तः, येन चॅम्पियन्स्-लीग्-क्रीडायाः पुनर्गठनस्य अनन्तरं एकस्मिन् क्रीडने नव गोलानि कृत्वा प्रथमं दलं जातम्

स्थगितसमये गोरेत्ज्का शिरःप्रहारेन गोलं कृत्वा स्कोरं ९-२ इति स्कोरं कृतवान् ।

अस्य युद्धस्य अनन्तरं कोम्पनी इत्यस्य नेतृत्वे बायर्न-क्लबः ५ आधिकारिकक्रीडासु २४ गोलानि कृतवान्, भयानकं आक्रामकं बलं दर्शयति । क्रीडायाः विषये टिप्पणीं कुर्वन् कोम्पनी अवदत् यत् - "दलस्य स्थितिः सुदृढा अस्ति। द्वितीय-अर्धस्य आरम्भे सर्वे किञ्चित् मन्दं प्रतिक्रियां दत्तवन्तः इति कारणेन वयं द्वौ गोलौ स्वीकृतवन्तः। सौभाग्येन वयं समये एव समायोजनं कृतवन्तः। महत्त्वपूर्णं वस्तु त्रयः अपि अंकाः प्राप्तुं शक्नुमः ." तथापि विजयस्य समाप्तिः सम्यक् न अभवत् । तस्य शिरसि न गतः, "अहमपि (विजयस्य) आनन्दं प्राप्तवान्, परन्तु सेप्टेम्बरमासे भवन्तः किमपि ट्राफीं न जिगीषन्ति।" कोम्पनी इत्यनेन उक्तं यत् बायर्नस्य न्यायं कर्तुं अतीव प्राक् अस्ति अस्मिन् ऋतौ सम्भावनाः।

इङ्ग्लैण्ड्-क्लबस्य कप्तानः केन्, यः क्रीडायां त्रीणि पेनाल्टी-किक्-आणि कृत्वा चत्वारि गोलानि कृतवान्, सः क्रीडायाः अनन्तरं क्रीडा-कन्दुकं हृत्वा स्वसहयोगिभ्यः तस्मिन् हस्ताक्षरं कर्तुं पृष्टवान् केन् अवदत् - "यावत् अहं हैट्रिकं करोमि तावत् अहं क्रीडाकन्दुकं स्थापयिष्यामि। युवानां क्रीडकानां कृते कन्दुकस्य हस्ताक्षरं न रोचते, परन्तु मम कृते अद्यापि मया हस्ताक्षरं कर्तव्यम्। अहम् एतत् कन्दुकं मम पुत्रस्य पार्श्वे स्थापयिष्यामि।" शय्या , प्रातः जागरणसमये सः अतीव प्रसन्नः भविष्यति” इति ।

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : झाओ जिओसोङ्ग

प्रतिवेदन/प्रतिक्रिया