समाचारं

पत्रकाराः तृणमूलं गच्छन्ति |

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : संवाददातारः तृणमूलं गच्छन्ति |

"पश्यामः, अहं ज्येष्ठा भगिनी झोउ होङ्गझुआन् इव दृश्यते वा? किं अहम् अपि मम ज्येष्ठभ्रातुः यान् पनपन् इत्यस्य सदृशः दृश्यते?" morning of september 14. शब्देषु, काङ्गझौ-नगरस्य युन्हे-मण्डले सूर्यप्रकाशसेवाकेन्द्रे विकलाङ्गानाम् कृते एकः सजीवः मध्य-शरद-महोत्सव-सामाजिक-कार्यक्रमः आयोजितः आसीत्

१४ सितम्बर् दिनाङ्के काङ्गझौ युन्हे जिला सूर्यप्रकाशविकलाङ्गसेवाकेन्द्रेण आयोजिते मध्यशरदमहोत्सवपार्टिषु यान् पनपन् (वामतः प्रथमः) झोउ होङ्गझुआन् (दक्षिणतः प्रथमः) च भागं गृहीतवन्तौ हेबेई दैनिकस्य संवाददाता वाङ्ग यानान् इत्यस्य चित्रम्

पेरिस-पैरालिम्पिक-विजेता यान-पानपानः पञ्चवारं पैरालिम्पिक-क्रीडायाः दिग्गजः च झोउ-होङ्गझुआन्-इत्येतत् प्रातःकाले एव अत्र आगतवान् यत् ते नगरस्य सर्वेभ्यः ५० विकलाङ्गैः मित्रैः सह गपशपं कर्तुं, शो-प्रदर्शनं कर्तुं, मूनकेक्-साझेदारी कर्तुं, पुनर्मिलनस्य रात्रिभोजं च कुर्मः | सम्भूय।

"एतत् अस्माकं अन्यत् गृहम् अस्ति।" सुखेन अगच्छत् आगच्छतु। "पेरिस्नगरे सर्वं न अभ्यस्तः। यदा अहं पुनः आगत्य सर्वान् पश्यामि तदा मम मनोदशा सुस्थः भवति, मम भूखः अपि उत्तमः भवति।"

यान् पनपन् केन्द्रेण सह स्वस्य सम्बन्धस्य कथां कथितवान् । "यान् शुजिङ्ग् च अहं च सहग्रामीणौ। वरिष्ठतायाः दृष्ट्या मया तस्याः मातुलस्य आह्वानं कर्तव्यम्। काकी पोलियो-रोगेण गन्तुं असमर्था आसीत्, परन्तु सा न त्यक्त्वा विद्यालयं गन्तुं आग्रहं कृतवती। पश्चात् सा स्वयमेव आङ्ग्लभाषा अपि पाठितवती , कम्प्यूटर-अनुप्रयोगः अन्ये च पाठ्यक्रमाः " यान पनपनः अवदत् यत् यान शुजिङ्ग् न केवलं आत्म-सुधारार्थं प्रयतते, अपितु अन्येषां साहाय्यं कर्तुं अपि इच्छुकः अस्ति । सः क्रीडाभिः सह सम्बद्धः भवितुम् समर्थः अभवत् यतः यान् शुजिङ्ग् इत्यनेन चयन-कार्य्ये भागं ग्रहीतुं अनुशंसितम्, यत्... अस्मिन् जीवने तस्य करियरं प्राप्तुं अनुमतिं दत्तवान् सः १२ वर्षाणि यावत् अभ्यासं कृतवान् ।

२०१३ तमे वर्षे यान् शुजिङ्ग् युन्हे-मण्डले सनशाइन-विकलाङ्गसेवाकेन्द्रे कार्यं कर्तुं आगतः, यः सम्पूर्णे नगरे आवश्यकतावशात् विकलाङ्गमित्रेभ्यः जीवनकौशलप्रशिक्षणं रोजगारमार्गदर्शनं च प्रदाति स्म विगत ११ वर्षेषु एतत् स्थानं अनेकेषां विकलाङ्गमित्राणां कृते रोजगारस्य अवसरान् सृजति, जनानां वार्तालापार्थं खिडकीं प्रदत्तवान्, यान पनपानस्य, अनेकेषां विकलाङ्गमित्राणां च हृदये अन्यत् गृहं जातम् "झोउ होङ्गझुआन् च अहं च अत्र पुरातनपरिचितौ स्मः। यदा वयं प्रशिक्षणं न कुर्मः तदा वयं प्रायः अत्र आगत्य सर्वैः सह भ्रमणं कर्तुं, मिलितुं च आगच्छामः।"

यद्यपि ते सर्वैः परिचिताः सन्ति तथापि यान् पनपन्, झोउ होङ्गझुआन् च यदा पैरालिम्पिकस्य विषये कथाः कथयितुं आयोजनस्थलस्य केन्द्रे आमन्त्रिताः आसन् तदा किञ्चित् लज्जालुः आस्ताम् यान पनपनः सर्वेभ्यः स्वर्णपदकं प्राप्तुं यात्रायाः विषये अवदत् यदा सः स्वभ्रातृभगिनीनां तालीवादनं, तेषां कृते जयजयकारं च श्रुतवान् तदा कठोरः वयस्कप्रतिमायुक्तः यान पनपनः लज्जितः भूत्वा शीघ्रमेव उद्घोषितवान् यत् सः भ्रातृभगिनीभ्यः लॉटरी दास्यामि इति ततः सः अग्रिमपदं प्रविष्टवान्।

एतेषां उत्साही विकलाङ्गमित्राणां सह गपशपं कृत्वा अहं आविष्कृतवान् यत् अत्र न केवलं पैरालिम्पिकविजेतारः सन्ति, अपितु अन्ये जनाः अपि crouching tiger, hidden dragon इति सन्ति: एकः बोटौ-युवकः अस्ति यः ६० मैराथन्-क्रीडां कृतवान्, मरम्मत-दुकानद्वयं च उद्घाटितवान् स्वस्य डिजाइनं डिजाइनं कुर्वन्ति, यस्य विद्युत् चक्रचालकः अस्ति, यः ७० किलोमीटर् अधिकं धावितुं शक्नोति, सः अधुना एव लुओयाङ्ग-नगरस्य यात्रां कृत्वा प्रत्यागतवान्, तथा च बालिका डोङ्गगुआङ्ग्, यस्याः मधुर-गायन-स्वरः अस्ति, "द वॉयस्" इत्यस्य चयनं च भागं गृहीतवान्; ... सर्वेषां मुखस्य उपरि सूर्य्यस्मितं भवति, ते च अनुसरणं कुर्वन्ति वयं तेषां कथाः साझां कुर्मः।

"अहं पेरिस-पैरालिम्पिक-क्रीडां आरम्भात् अन्ते यावत् पश्यन्, तैरणं, व्हीलचेयर-दौडं...सर्वं प्रति ध्यानं दत्तवान्। अहं अधुना एव चाङ्गचुन्-मैराथन्-क्रीडां समाप्तवान्," इति बोटौ-नगरस्य, काङ्गझौ-नगरस्य विकलाङ्गः लुओ बिन् , ३७-वर्षीयः अवदत् वर्षीयः पुरुषः क्रीडां बहु प्रेम्णा ६ वर्षाणि यावत् मैराथन् धावति सः botou ideal running group इत्यस्य सदस्यः अस्ति प्रत्येकं धावति चेत् luo bin स्वस्य चक्रचालकं हिलाति, दलस्य अग्रभागे धावति च।

"चक्रचालकयाम् अपि अस्माकं गतिः सर्वथा दुष्टा नास्ति। भवन्तः जानन्ति, झोउ होङ्गझुआन् इत्यादीनां व्यावसायिकचक्रचालकदौडस्य क्रीडकानां कृते समर्थैः जनानां सह स्पर्धां कर्तुं अनुमतिः नास्ति यतोहि ते समर्थानाम् अपेक्षया द्रुततराः सन्ति!

"अहं स्वयमेव मम बालकान् उद्धृत्य त्यक्तवान्, एकं ऑनलाइन-भण्डारं उद्घाटितवान्, अस्मिन् वर्षे चालकस्य अनुज्ञापत्रं प्राप्तुं प्रयतितवान्। अहम् अद्य अत्र स्वयमेव वाहनं कृतवान्! मार्गे अहं एकं विकलाङ्गं मित्रं अपि उद्धृतवान् life , सा अवदत् यत् सा यथापि परिस्थितौ अस्ति तथापि पुष्पं पुष्पितुं परिश्रमं कर्तव्यम् इति।

यान् शुजिङ्ग् सर्वान् स्वजीवनस्य विषये कथयन्तं दृष्ट्वा हर्षेण अवदत् यत् तेषां प्रत्येकं मध्यशरदमहोत्सवस्य आयोजनस्य सामाजिकक्रियाकलापस्य एषः एव अर्थः अस्ति। "मध्यशरदमहोत्सवे प्रेम्णः अधिकं प्रबलं भवति। पैरालिम्पिकविजेतृभिः प्रोत्साहितः अन्यैः विकलाङ्गमित्रैः सह संवादं कृत्वा जीवनस्य प्रेरणा, आत्मविश्वासः आत्मनिर्भरः च भवितुम् बलं च प्राप्नोमि। अयं मध्यशरदमहोत्सवः भविष्यति अधिकं सम्पूर्णम्।" (हेबेई दैनिक संवाददाता झाओ रुइक्सु वाङ्ग यानान्)

प्रभारी सम्पादकः : xiaoyun
प्रतिवेदन/प्रतिक्रिया