समाचारं

नवीनतम घोषणा ! सन यिङ्ग्शा ९४०० अंकैः विश्वे प्रथमस्थाने अस्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

@ittf ittf समाचारानुसारं २०२४ ittf सप्ताहस्य ३८ क्रमाङ्कनस्य घोषणा कृता अस्ति——

पुरुषाणां एकलक्रीडायां चीनीयदलस्य खिलाडयः वाङ्गचुकिन्, फैन् झेण्डोङ्ग च शीर्षद्वये, लिआङ्ग जिंगकुन् चतुर्थस्थाने, मा लाङ्ग् षष्ठस्थाने, लिन् शिडोङ्ग् सप्तमस्थाने, लिन् गाओयुआन् च अष्टमस्थानं प्राप्तवान्

डब्ल्यूटीटी मकाऊ चॅम्पियनशिप पुरुष एकलविजेता लिन शिडोङ्गस्य क्रमाङ्कनं 5 स्थानेषु वर्धमानं 7 स्थानं प्राप्तवान्, पुरुषाणां एकलस्य उपविजेता qiu dang 2 स्थानं वर्धमानं 11 स्थानं प्राप्तवान्; नवीन व्यक्तिगत करियर उच्च।

महिलानां एकलक्रीडायां चीनीयदलस्य खिलाडयः सन यिङ्ग्शा, चेन् मेङ्ग्, वाङ्ग मन्यु, वाङ्ग यिडी च शीर्षचतुर्णां मध्ये स्थानं प्राप्तवन्तः, चेन् क्सिङ्गटङ्ग् षष्ठस्थानं प्राप्तवन्तः ।

डब्ल्यूटीटी मकाऊ चॅम्पियनशिप् महिलानां सेमीफाइनलिस्ट् मिवा हरिमोटो इत्यस्याः क्रमाङ्कनं १ स्थानं वर्धमानं पानागिउरिशेइट् महिलानां एकलविजेता ओटो सत्सुकी इत्यस्याः क्रमाङ्कनं ४ स्थानं वर्धमानं १७ स्थानं यावत् अभवत्, येन महिलानां एकलस्य उपविजेता होनोका हाशिमोटो इत्यस्य क्रमाङ्कनं ५ स्थानं प्राप्तम् स्थानानि ३० तमं यावत्।

अन्ये चीनीयदलस्य खिलाडयः किआन् तियान्यी १८ तमे स्थाने, शि क्सुन्याओ ३२ तमे स्थाने च ।

आगच्छस्रोतः : @ittf अन्तर्राष्ट्रीय टेबल टेनिस महासंघ

प्रतिवेदन/प्रतिक्रिया