समाचारं

क्षियाओपेङ्ग् व्यावहारिकक्रियाभिः सिद्धं कृतवान् यत् ली क्षियाङ्गः सम्यक् आसीत्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक丨xiao man

इदं २०२४ तमवर्षम् एव अस्ति, अपि च रेन्जविस्तारः अद्यापि कारकम्पनीनां कृते विक्रयवृद्धिं अन्वेष्टुं लघुमार्गः अस्ति ।

36kr automobile समाचारानुसारं xiaopeng प्रथमं विस्तारित-परिधि-माडलं विकसयति, यस्य बृहत्-उत्पादनं 2025 तमस्य वर्षस्य उत्तरार्धे भविष्यति इति अपेक्षा अस्ति । इदं ज्ञातं यत् xpeng इत्यस्य प्रथमं श्रेणी-विस्तारितं वाहनं g9 इत्यस्य आधारेण विकसितम् अस्ति यत् एतत् g01 इति आन्तरिकं परियोजना कोडनाम अस्ति ।

यदि सत्यं तर्हि एतत् सूचयति यत् एनआईओ एव एकमात्रं नूतनं बलं यत् शुद्धविद्युत्पटलं शुद्धरूपेण विन्यस्यति ।

पूर्वं हे क्षियाओपेङ्ग् इत्यनेन मीडिया-विनिमय-समागमे प्रकटितं यत् एक्सपेङ्ग-मोटर्स्-क्लबः एक्सपेङ्ग्-१०२४-इत्यत्र सर्वैः सह रेन्ज-विस्तारित-उत्पादानाम् विषये एक्सपेङ्ग्-विचारं साझां करिष्यति, तथा च उक्तवान् यत् एक्सपेङ्ग्-इत्यस्य विचाराः वर्तमानकाले विपण्यां दृश्यमानानां विचाराणां समानाः न सन्ति तावत्पर्यन्तं xpeng इत्यस्य विस्तारितानां उत्पादानाम् परिनियोजनस्य सकारात्मकप्रतिक्रिया भविष्यति ।

अधुना यावत् नूतनाः शक्तिशालिनः कारकम्पनयः यथा होङ्गमेङ्ग् झिक्सिङ्ग्, लिडेल्, लीपमोटर, एक्सपेङ्ग्, नेझा च सर्वाणि विस्तारितायाः मॉडल्-माडलस्य योजनां वा विक्रयं वा आरब्धवन्तः पारम्परिककारकम्पनीषु चङ्गन् (अविता, डीप ब्लू), बीएआईसी, जीली (जी क्रिप्टन), डोङ्गफेङ्ग, बीवाईडी (झाङ्गवाङ्ग), जीएसी (एआन), एसएआईसी (झिजी) इत्यादयः अपि श्रेणीविस्तारकप्रौद्योगिकीनां विकासं कुर्वन्ति विन्यासः योजना च ।

उल्लेखनीयं यत् xiaomi motors इत्यनेन पूर्वं स्वस्य आधिकारिकभर्तीजालस्थले नवीन ऊर्जावाहनपरिधिविस्तारप्रौद्योगिक्याः सम्बद्धानि पदस्थानानि बाह्यस्रोतानां अनुसारं श्रेणीविस्तारप्रौद्योगिक्या सुसज्जितानि प्रथमानि xiaomi motors 2025 अथवा 2026 तमस्य वर्षस्य अन्ते पदार्पणं कर्तुं शक्नुवन्ति।

रोचकं तत् अस्ति यत् ली ऑटो इत्यस्य मुख्यकार्यकारी ली क्षियाङ्ग इत्यनेन नवम्बर् २०२३ तमे वर्षे सामाजिकमञ्चे पोस्ट् कृतम् यत् “चीनीस्वतन्त्राः ब्राण्ड्-कारकम्पनयः ये अद्यापि बहु-गति-phev इत्यस्य आग्रहं कुर्वन्ति, ते आगामिषु एकवर्षद्वयेषु विस्तारित-परिधि-प्रौद्योगिक्यां परिवर्तनं करिष्यन्ति मार्गः।अयं निर्णयः २०२५ तमे वर्षे सत्यापितुं शक्यते।

शुद्धविद्युत्वाहनात् विस्तारितवाहनेषु परिवर्तनं वस्तुतः कारकम्पनीनां विस्तारितपरिधिवाहनानां विक्रयक्षमतां दृष्ट्वा कारणम् अस्ति

आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे विस्तारितानां वाहनानां विक्रयः ४६९,००० यूनिट् यावत् अभवत्, यत् वर्षे वर्षे १२४.२% वृद्धिः अभवत् । केषाञ्चन नूतनानां शक्तिकारकम्पनीनां कृते विस्तारिता-परिधिमाडलाः विक्रयवृद्धिं चालयितुं "हैण्डल्" अभवन् । अगस्तमासे वितरणस्य मात्रां प्रारम्भबिन्दुरूपेण गृहीत्वा, शीर्षत्रयेषु lideal, wenjie, leapmotor च सर्वेषु शुद्धविद्युत्-विस्तारित-परिधि-माडलाः सन्ति, विस्तारित-परिधि-वाहनानां विक्रयः च तुल्यकालिकरूपेण बृहत् भागं भवति

यद्यपि विस्तारित-परिधि-प्रतिरूपं "पश्चात्तापी" प्रौद्योगिकी इति मन्यते, तथापि शुद्धविद्युत्-माडलस्य तुलने, अद्यापि अस्मिन् स्तरे परिधि-विस्तारित-माडलस्य अधिका विपण्यमागधा वर्तते एकदा gac aian इत्यस्य महाप्रबन्धकः gu huinan इत्यनेन huxiu automobile इत्यस्मै उक्तं यत्, "ऑटोमोबाइलस्य भविष्यस्य दिशा oem द्वारा प्रचारितेन प्रौद्योगिक्याः आधारेण न निर्धारिता भवति।

विस्तारित-परिधि-प्रौद्योगिक्याः कार्य-सिद्धान्तात् न्याय्यं चेत्, इञ्जिनं बैटरी-चार्जं करोति, वाहनस्य प्रत्यक्ष-सञ्चालने भागं न लभते, अतः अधिक-दृश्य-आवश्यकतासु अनुकूलतां प्राप्तुं शक्नोति तदतिरिक्तं विस्तारिता-परिधि-प्रौद्योगिकी तुल्यकालिकरूपेण परिपक्वा अस्ति तथा च सरलसंरचना, न्यून-लाभः च अस्ति, येन विस्तारित-परिधि-वाहनानि विपण्यां अत्यन्तं व्यय-प्रभाविणः भवन्ति

तदतिरिक्तं नूतनानि ऊर्जायानानि क्रमेण डुबन्ति । चीन एसोसिएशन आफ् ऑटोमोबाइल मेन्युफैक्चरर् इत्यस्य चार्जिंग् एण्ड् स्वैपिंग शाखायाः आँकडानुसारं ग्रामीणविद्युत्वाहनानां प्रवेशदरः २०२२ तः २०२३ पर्यन्तं ४% तः १७% यावत् वर्धते, तथा च नगरीयानाम् अपेक्षया वृद्धिः महत्त्वपूर्णतया अधिका भविष्यति विपणि।

परन्तु तृतीय-चतुर्थ-स्तरीय-नगरेषु ऊर्जा-पुनर्पूरण-उपायाः प्रथम-द्वितीय-स्तरीय-नगरयोः तुलने अद्यापि अपर्याप्ताः सन्ति, एषः विस्तारित-परिधि-माडलस्य कृते स्थितिं भङ्गयितुं अवसरः अभवत् प्रासंगिकदत्तांशैः ज्ञायते यत् वर्तमानकाले काउण्टीषु सार्वजनिकचार्जिंगसुविधाः राष्ट्रियकुलस्य केवलं ११% भागं धारयन्ति, २०२५ तमे वर्षे १५% यावत् भवितुं शक्नुवन्ति इति अपेक्षा अस्ति एकतः डुबन्तः विपण्यां माङ्गल्यं वर्धमानं वर्तते, अपरतः ऊर्जापुनर्पूरणमूलसंरचना अद्यापि पूर्णतया लोकप्रियतां न प्राप्तवती, येन विस्तारित-परिधि-माडलानाम् एकं निश्चितं विपण्यस्थानं प्राप्यते

"विस्तारित-परिधिमार्गस्य उत्पत्तिः विपणात् अभवत् तथा च उपभोक्तृमागधाद्वारा चालितः तकनीकीमार्गः अस्ति, तथा च विकासप्रक्रियायां शुद्धविद्युत्मार्गस्य प्रभावी पूरकः शीघ्रमेव अभवत् the china electric vehicles association of 100.

शुद्धविद्युत्पट्टिकायां क्षियाओपेङ्ग्, अविता इत्यादयः क्रीडकाः किमर्थं विस्तारित-परिधिमार्गं प्रति गतवन्तः इति अवगन्तुं न कठिनम् ।

इदानीं क्षियाओपेङ्ग् विस्तारित-परिधि-माडलं प्रति यत् कारणं गच्छति तस्य अपि स्वकीयाः व्यक्तित्वकारकाः सन्ति । अस्मिन् वर्षे xpeng motors इत्यस्य विक्रयः अन्येभ्यः नूतनेभ्यः पावरकारकम्पनीभ्यः पश्चात् अस्ति तथा च weilai इत्यनेन अपि २०,००० स्तरं प्राप्तम्, तथा च विगतमासे leap इत्यस्य वितरणं ३०,००० अपि अतिक्रान्तम् अस्ति ।

तस्य तुलनायां एक्सपेङ्ग मोटर्स् इत्यस्य पञ्च मॉडल् विक्रयणार्थं सन्ति, परन्तु प्रथमाष्टमासेषु तस्य औसतमासिकवितरणमात्रा १५,००० वाहनानां परितः भ्रमति इति निःसंदेहं भयंकरबाजारप्रतिस्पर्धायां प्रमुखं जोखिमकारकम् अस्ति विक्रयस्तरं, तथा च xpeng इत्यस्य संकटः अधिकं वर्धितः भविष्यति।

अस्मिन् वर्षे आरम्भात् एव एक्सपेङ्ग् इत्यनेन स्वस्य उत्पादविन्यासे परिवर्तनं कृतम्, यत्र १५०,००० युआन् नूतनकारस्य mona m03 इत्यस्य प्रक्षेपणं, विस्तारितानां वाहनानां विन्यासस्य च अफवाहः अस्ति अग्रिमपञ्चत्रिमासे विस्तारितपरिधिमाडलाः समाविष्टाः सन्ति ।

नूतनं कारं mona m03 इत्यनेन मञ्चितविजयं प्राप्तम्, तस्य प्रक्षेपणानन्तरं 30,000 यूनिट्-आदेशाः एकस्मिन् दिने एव योजिताः, येन न्यूनमूल्यानां मॉडल्-माडलानाम् विस्फोटकशक्तिः प्रदर्शिता भविष्यति also further test the price of xpeng motors products इत्यस्य विक्रयं वर्धयितुं एतत् एकं प्रमुखं कदमम् अभवत्।

परन्तु एकः विस्तारितः प्रश्नः अस्ति यत् बहुविध-उत्पाद-रेखाः, बहु-ब्राण्ड्-बहु-मार्गाः च विन्यासस्य अन्तर्गतं, xiaopeng-इत्यनेन सहकार्यं निर्मातुं विन्यासस्य समन्वयः कथं करणीयः इति कुञ्जी अन्यथा, न्यून-मूल्यानां विक्रये केवलं मिथ्या-समृद्धिः एव भविष्यति models यदि इदं मार्केट् जितुम् इच्छति तर्हि स्पर्धा अद्यापि कठिना भविष्यति।