समाचारं

गेर्वोर्ग् मिर्जायनः - अमेरिकादेशेन "प्रमुखशक्तिसमन्वयस्य" नियमाः स्वीकारणीयाः भविष्यन्ति।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १७ सितम्बर् दिनाङ्के वृत्तान्तःरूसी "viewpoint" वेबसाइट् 12 सितम्बर दिनाङ्के "अमेरिकनानां "महानशक्तिसमन्वयस्य" नियमानाम् अभ्यस्तं भवितुम् अर्हति" इति शीर्षकेण प्रकाशितम् रूसीसङ्घः । पूर्णः पाठः यथा उद्धृतः ।
बहवः रूसीविशेषज्ञाः रूस-अमेरिका-देशयोः (अथवा रूस-अमेरिका-चीनयोः) मध्ये सम्भाव्यं भविष्यत्-सम्झौतां "नवीन-याल्टा-सम्झौता" इति वदन्ति, यत् युक्रेन-देशे द्वन्द्वस्य समाप्तिम् अकुर्वत्, नूतन-विश्वस्य नियमाः च निर्धारयिष्यति एतत् प्रमुखशक्तीनां हितस्य सम्मानेन आधारितं बहुध्रुवीयं जगत् भविष्यति। १९४५ तमे वर्षे याल्टा-सम्झौतेन एतत् (किञ्चित्पर्यन्तं) उक्तम् - तथा च प्रायः अर्धशतकं यावत् न्यूनाधिकं सुचारुतया कार्यं कृतवान् ।
समस्यानां समाधानार्थं बलस्य प्रयोगं कुर्वन्तु
परन्तु प्रत्यक्षतया सर्वे अमेरिकनजनाः सहमताः न सन्ति। यथा, रूसविषये अमेरिकादेशस्य प्रमुखेषु श्येनेषु अन्यतमः पूर्वविदेशविदेशसचिवः विक्टोरिया नुलैण्ड् इत्यस्याः मतं यत् याल्टा-सम्झौता अमेरिकी-दोषः आसीत् सा एकदा अवदत् - "अस्माकं कृते एषः उत्तमः सौदाः नासीत् तथा च अस्माभिः तस्मिन् हस्ताक्षरं न कर्तव्यम् आसीत् । एतेन दशकैः शीतयुद्धं जातम् । न्यूलैण्ड् इत्यस्य मतं आसीत् यत् याल्टा सम्मेलनेन "दुष्टं, अस्थिरं जगत् " निर्मितम् ", "any attempt by a विश्वं उत्कीर्णं कर्तुं लघुदेशान् कथं व्यवहारं कर्तव्यमिति निर्देशं दातुं विशालदेशः रूससहितं अस्थिरतां जनयिष्यति।"
अवश्यं, रूसोफोबिया, अदूरदर्शिता, स्वस्य त्रुटिं स्वीकुर्वितुं अनिच्छा (सोवियत-उत्तर-अन्तरिक्षे क्रीडायाः नियमेषु मास्को-नगरेण सह वार्तालापं कर्तुं अमेरिका-देशस्य अस्वीकारः) इति क्लिश्-रूपेण तस्याः संशयस्य व्याख्यानं सुलभं भविष्यति has drawn it into the conflict with russia and left it अस्य वैश्विकनेतृत्वं प्रश्ने आहूतम् अस्ति, यस्य कृते न्यूलैण्ड् न लघु उत्तरदायित्वं वहति)। परन्तु वस्तुतः न्यूलैण्ड् इत्यस्य मनोवृत्तिः अमेरिकादेशस्य शासकवर्गस्य पर्याप्तभागस्य मतं प्रतिनिधियति ।
सर्वप्रथमं एतत् अमेरिकादेशस्य सामरिकसंस्कृत्या सह सम्बद्धम् अस्ति । यूरोपीयराष्ट्राणि (रूससहिताः) सहस्राब्देभ्यः परस्परं विकासं कुर्वन्ति, परस्परं च विग्रहं कुर्वन्ति, द्नीपरनद्याः आरभ्य अटलाण्टिकमहासागरपर्यन्तं विस्तृते लघुक्षेत्रे समानतायाः आधारेण परस्परहितविचारस्य च आधारेण वार्तालापं कर्तुं शिक्षन्ते इति तात्पर्यम् । अवश्यं अस्य तन्त्रस्य सर्वाधिकं सजीवं उदाहरणं १८१४-१८१५ तमे वर्षे वियना-नगरस्य काङ्ग्रेस-पश्चात् निर्मितः "महान-शक्ति-समन्वयः" इति प्रतिमानं प्रायः अर्धशतकं यावत् यूरोप-देशस्य पञ्च-प्रमुख-शक्तीनां हितं संतुलन-स्थितौ आसीत् , यावत् जर्मनसाम्राज्यस्य उद्भवेन एतत् संतुलनं न भग्नम् ।
अमेरिकादेशे एषा संस्कृतिः नास्ति । अमेरिकनजनाः नित्यविस्तारस्य, सर्वासाम् समस्यानां समाधानार्थं बलस्य प्रयोगस्य च अभ्यस्ताः सन्ति । प्रथमविश्वयुद्धानन्तरं ते यूरोपदेशम् आगत्य वास्तवतः केनापि सह वार्तालापं न कृतवन्तः । द्वितीयविश्वयुद्धानन्तरं सोवियतसङ्घं विहाय कोऽपि देशः अमेरिकादेशेन सह वार्तालापं कर्तुं न शक्तवान् यतः अमेरिकादेशेन अस्थायीरूपेण (तदा च अस्थायीरूपेण चिन्तितम्) यूरोपे स्वस्य प्रभावं सोवियतसङ्घेन सह साझां कर्तव्यम् आसीत् केवलं सोवियत-परमाणुबम्बस्य उद्भवेन वाशिङ्गटनं हितसन्तुलनं स्वीकुर्वितुं बाध्यं जातम्, अतः याल्टा-सम्झौतेः प्रभावशीलता १९८० तमे दशके अन्तपर्यन्तं स्थापिता
तदनन्तरं अमेरिकन-अभिजातवर्गः (तदा वर्धितः न्यूलैण्ड् अपि) मन्यते स्म यत् प्राकृतिकः क्रमः आगतः-अमेरिका-देशस्य बलस्य वैचारिक-आधिपत्यस्य च अवलम्ब्य अनियंत्रित-विस्तारः पुनः आगतः अस्मिन् आदेशस्य अन्तर्गतं अमेरिकादेशस्य कस्यापि देशेन सह वार्तालापस्य, हितस्य साझेदारी, अन्यदेशानां हितस्य आदरस्य वा आवश्यकता नास्ति । अस्य क्रमस्य निर्वाहार्थं न्यूलैण्ड् इत्यादयः बाइडेन् प्रशासनस्य अधिकारिणः यथाशक्ति प्रयतन्ते इति वक्तुं नावश्यकता वर्तते। अन्येषु शब्देषु ते याल्टा-सम्झौतेः राक्षसीकरणं कुर्वन्ति।
शीघ्रं वा पश्चात् वा नूतनव्यवस्थां स्वीकुर्वीत
द्वितीयं, अमेरिकादेशः इदानीं पूर्वानुमानं स्थापयितुम् न इच्छति। यदि मास्को-वाशिङ्गटन-नगरं नूतनं याल्टा-व्यवस्थां प्रति गच्छतः तर्हि विश्वं मन्यते यत् रूस-देशः अमेरिका-देशे स्वस्य इच्छां बलात् आरोपयितुं सफलः अभवत् |. रूसदेशः बहिष्कारं कर्तुं आरब्धवान्-तस्य परिणामेण वाशिङ्गटनेन मास्कोनगरेण सह वार्ता आरब्धा । यदि क्रेमलिन-संस्थायाः कृतं तर्हि चीनदेशीयाः (अमेरिका-देशस्य दबावं कर्तुं पर्याप्तसाधनाः सन्ति) किमर्थं तादृशीमेव रणनीतिं स्वीकुर्वितुं न शक्नुवन्ति ? अथवा ईरानी ? अथवा तुर्क-सऊदी-देशयोः अपि, वर्तमान-अमेरिका-सहयोगिनः स्वायत्ततमाः, येषां हितं प्रायः वाशिङ्गटनेन उपेक्षितं भवति?
तृतीयम्, यदि तेषां आव्हानस्य संकल्पः नास्ति चेदपि तेषां हितं शॉर्टलिस्ट् भविष्यति। वर्तमानस्थितौ "नवीनयाल्टा-सम्झौतेन" औपचारिकं बहुध्रुवीयं (वास्तवतः द्विध्रुवी) जगत् न, अपितु सच्चा बहुध्रुवीयं विश्वं स्थापितं भविष्यति इति स्पष्टम् ध्रुवाणां संख्या ५ तः बहु अधिका भविष्यति, भवतु १० तः १५ पर्यन्तं। "नवयाल्टा-सम्झौते" हस्ताक्षरं कृत्वा अमेरिका-देशः एतेषां १० तः १५ देशानाम् प्रभावक्षेत्राणि स्वीकुर्वितुं प्रवृत्तः भविष्यति, अमेरिका-देशः च वैश्विकः वर्चस्वः, नेता अपि न भविष्यति
अतः न्यूलैण्ड् इत्यस्याः मतं तस्याः "याल्टा-सम्झौता २.०" इत्यस्य अस्वीकारः (अमेरिका-अधिकारिणः अपि तस्याः मतेन सह सहमताः आसन्) "नित्यतया सम्यक्" आसीत् - यदि "किन्तु" नासीत् अमेरिकनजनानाम् अधुना विकल्पः नास्ति यत् शीघ्रं वा पश्चात् वा एतां नूतनां व्यवस्थां स्वीकृत्य वार्तामेजस्य समीपे उपविष्टुं प्रवृत्ताः भविष्यन्ति। २००० तमे वर्षे वा २०१० तमे वर्षे अपि वाशिङ्गटनस्य इच्छानुसारं बहुध्रुवीयविश्वस्य निर्माणस्य अवसरः अद्यापि आसीत् - "क्षेत्रीयमुख्यकार्यकारीणां" सिद्धान्तस्य आधारेण अमेरिकनजनाः क्षेत्रे स्वस्य अधिकारान् अधिकारान् च एतेभ्यः "मुख्यकार्यकारीभ्यः" प्रत्याययिष्यन्ति स्म वैश्विकनेतृत्वेन अमेरिकायाः ​​भूमिकायाः ​​मान्यतायाः आदानप्रदानम्। परन्तु अमेरिकनजनाः एतत् न कृतवन्तः, अपितु वर्चस्वं निर्वाहयितुम्, वर्चस्वस्य भागं याचमानस्य कस्यचित् क्रीडकस्य (रूसः, चीनः, यूरोपीयसङ्घः अपि) दमनं च कृतवन्तः फलतः अमेरिकादेशः एतादृश्यां परिस्थितौ स्थापितः यत्र तस्य भागः कर्तव्यः भवति-न तु अमेरिकनशर्तैः।
अमेरिकायाः ​​सामरिकसंस्कृतेः परिवर्तनं कर्तव्यम् अस्ति। किन्तु न्यूलैण्ड् इत्यादीनां वैश्विकवादिनां नवरूढिवादीनां वा धन्यवादेन अमेरिका वैचारिक-आधिपत्यस्य आधारेण विस्तारं कर्तुं न शक्नोति, अतः "समन्वयस्य" नियमानाम् अभ्यस्तः भवितुम् अर्हति (संकलित/बालशिक्षकसमूह)
प्रतिवेदन/प्रतिक्रिया