समाचारं

वुचिच् इत्यस्य प्रबलप्रतिक्रियायाः अनन्तरं चीनदेशः स्वस्य वचनं कृतवान्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना कोसोवोदेशे पुनः तनावः वर्धितः अस्ति । अगस्तमासस्य अन्ते कोसोवो-अधिकारिणः उत्तर-सर्बिया-जनसंख्यायुक्तेषु क्षेत्रेषु सर्ब-जनसङ्ख्यायुक्तेषु क्षेत्रेषु सर्ब-जनानाम् सहकार्यं कुर्वन्तः पञ्च समानान्तर-संस्थाः "अवैधतायाः" आधारेण बन्दं कृतवन्तः, येन सर्ब-देशस्य विरोधः आरब्धः
अस्य कदमस्य कारणेन अमेरिकादेशस्य यूरोपीयसङ्घस्य च आलोचना अपि उत्पन्ना । युक्रेनदेशे युद्धस्य प्रसारणेन कोसोवोदेशे तनावाः बाल्कनदेशे व्यापकतया अस्थिरतां जनयितुं शक्नुवन्ति इति पश्चिमदेशः चिन्तितः अस्ति।
१६ सितम्बर् दिनाङ्के कोसोवो-देशस्य स्थितिविषये एकस्य संवाददातुः प्रश्नस्य उत्तरं दत्त्वा चीनस्य विदेशमन्त्रालयस्य प्रवक्ता अवदत् यत् सम्बन्धितपक्षैः व्यावहारिकं रचनात्मकं च संवादं निरन्तरं कर्तव्यं, कोसोवो-प्रकरणस्य स्थायिसमाधानं च सक्रियरूपेण अन्वेष्टव्यम् इति
चाङ्ग'आन् स्ट्रीट् (wechat id: capitalnews) इत्यस्य गवर्नर् इत्यनेन अवलोकितं यत् अस्य वर्षस्य आरम्भात् कोसोवो-अधिकारिणः बहुधा कार्याणि कृतवन्तः, यथा वर्षस्य आरम्भे यूरो-रूप्यकाणां एकमात्रं कानूनी मुद्रारूपेण स्थापना
अन्यत् उदाहरणार्थम् अस्मिन् मासे प्रारम्भे इबारनद्याः उपरि सेतुः उद्घाटितः भविष्यति इति दावान् कृतः । एषः सेतुः कोसोवो-मिट्रोविचायाः उत्तरे सर्ब-बहुमतस्य, दक्षिणे अल्बेनिया-बहुलस्य च इति विभाजनं करोति । सर्बदेशिनः २०११ तमे वर्षात् अत्र मार्गरोधं स्थापयन्ति ।
१९९९ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् इत्यनेन कोसोवो-संकटस्य राजनैतिकनिराकरणविषये १२४४ इति प्रस्तावः स्वीकृतः, यस्मिन् कोसोवो-क्षेत्रे संघीयगणराज्यस्य युगोस्लाविया-राज्यस्य सार्वभौमत्वस्य पुनः पुष्टिः कृता, तथा च संयुक्तराष्ट्रसङ्घस्य सर्वेभ्यः सदस्यराज्येभ्यः "संप्रभुतायाः प्रादेशिक-अखण्डतायाः च आदरः करणीयः संघीयगणराज्य युगोस्लाविया।" परन्तु २००८ तमे वर्षे फेब्रुवरीमासे कोसोवोदेशेन एकपक्षीयरूपेण सर्बियादेशात् "स्वतन्त्रतायाः" घोषणायाः अनन्तरं अमेरिकादेशः अन्ये च पाश्चात्यदेशाः तस्य स्थितिं स्वीकृतवन्तः ।
१३ सितम्बर् दिनाङ्के सर्बियादेशस्य राष्ट्रपतिः वुचिच् जनभाषणं कृतवान् । स्रोतः - दृश्य चीन१३ सितम्बर् दिनाङ्के सर्बियादेशस्य राष्ट्रपतिः वुचिच् इत्यनेन दूरदर्शने प्रसारितभाषणे प्रबलप्रतिक्रिया दत्ता, अन्येषु विषयेषु उत्तरकोसोवोदेशे स्थानीयनिर्वाचनानां आयोजनं, सर्बियादेशस्य पुलिसबलं न्यायपालिकां च पुनरागमनं, कोसोवोविशेषपुलिसस्य निवृत्तिः च इति आग्रहः कृतः उत्तरतः बलम् ।
वुसिच् इत्यनेन एतदपि घोषितं यत् सर्बिया-संसदः कोसोवो-देशे एकपक्षीय- "स्वतन्त्रता"-घोषणात् परं कोसोवो-देशे स्थापिताः सर्वाः संस्थाः, संस्थाः च अवैधरूपेण घोषयन् निर्णयं पारयिष्यति
१६ सितम्बर् दिनाङ्के चीनस्य विदेशमन्त्रालयेन उक्तं यत् कोसोवो-प्रकरणस्य विषये चीनदेशः सर्वदा इव सर्बिया-देशस्य संप्रभुतायाः प्रादेशिक-अखण्डतायाः च आदरं करोति, कोसोवो-देशे सर्ब-देशस्य सुरक्षा-वैध-अधिकार-हितयोः रक्षणं च मन्यते एकपक्षीयकार्याणि समस्यायाः समाधानं कर्तुं न साहाय्यं करिष्यन्ति, क्षेत्रीयसुरक्षां स्थिरतां च प्रभावितं करिष्यन्ति। प्रासंगिकपक्षैः व्यावहारिकं रचनात्मकं च संवादं निरन्तरं कर्तव्यं तथा च कोसोवो-प्रकरणस्य स्थायिसमाधानं सक्रियरूपेण अन्वेष्टव्यम्।
प्रतिवेदन/प्रतिक्रिया