समाचारं

गुयानादेशस्य सहायतां कुर्वन् १९ तमे चिकित्सादलस्य चीनीयसमुदायस्य प्रशंसा अभवत्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, साओ पाउलो, सितम्बर् १७ (रिपोर्टरः लिन् चुनिन्) "एकः अज्ञातः व्यक्तिः दृढतृष्णायाः कृते समुद्रं पारं कृतवान्। स्वेदेन सिक्तः, वस्त्रैः सिक्तः, दूरतः..." १५ तमे स्थानीयसमये सायंकाले , चीनस्य १९तमः सहायतासमूहः गुयाना-चिकित्सादलस्य गीतं गुयाना-राजधानी-जार्जटाउन-नगरे "मध्य-शरद-महोत्सवस्य स्वागतम्" इति पार्टीयां गायितम् आसीत्, चीन-गुयाना-देशयोः जनाः च चिकित्सादलेन सह विच्छेदं कर्तुं अनिच्छन्ति स्म यत् आसीत् चीनदेशं प्रति प्रत्यागन्तुं प्रवृत्तः अस्ति।

१५ सितम्बर् दिनाङ्के स्थानीयसमये सायंकाले गुयानाराजधानीजार्जटाउननगरे गुयानादेशं प्रति गन्तुं १९ तमे चीनीयचिकित्सदलेन स्थानीयचीनीसमुदायेन आयोजिते मध्यशरदमहोत्सवगालायां दलगीतं गायितम्। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

तस्मिन् एव दिने गुयाना-चीन-मैत्री-सङ्घः, चीन-सङ्घः च गुयाना-देशे १९ तमे चीनीय-चिकित्सा-दलाय, यत् स्वस्य एकवर्षीयं विदेशीय-चिकित्सा-सहायता-मिशनं सम्पन्नं कर्तुं प्रवृत्तम् आसीत्, तस्य कृते चिकित्सादलस्य उत्कृष्ट-योगदानस्य स्वीकारार्थं ट्राफी-बैनर-प्रदानं कृतवन्तौ गुयानादेशस्य जनानां कृते।

विगतवर्षे गुयानाभाषायाः सहायार्थं १९ तमे चिकित्सादलस्य सदस्याः भाषाबाधानां, सांस्कृतिकभेदानाम्, असुविधाजनकपरिवहनस्य च आव्हानानि अतिक्रान्तवन्तः येन गुयानादेशस्य जनानां, गुयानादेशस्य चीनवित्तपोषितसंस्थानां, विदेशेषु च चीनदेशीयानां कृते उच्चगुणवत्तायुक्तानि चिकित्सासेवानि प्रदातुं शक्यन्ते। स्थानीयजनानाम् अस्य व्यापकप्रशंसा प्राप्ता अस्ति ।

गुयाना-चीन-मैत्री-सङ्घः, चीन-सङ्घः च विशेषतया गुयाना-देशस्य सहायतां कुर्वतां १९ तमे चिकित्सादलस्य कृते ट्राफी-बैनर-प्रदानं कृतवन्तौ । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

स्थापनातः आरभ्य गुयानादेशस्य सहायतां कुर्वन् चिकित्सादलेन चीन-गुयाना-देशयोः चिकित्सा-स्वास्थ्य-सहकार्यस्य प्रवर्धनस्य महत्त्वपूर्णं मिशनं स्कन्धे स्वीकृतम् अस्ति । ते न केवलं गुयानादेशे नैदानिकचिकित्सासेवाः प्रदास्यन्ति, अपितु स्थानीयचिकित्साकर्मचारिणां प्रशिक्षणं कृत्वा उन्नतचिकित्साप्रौद्योगिकीप्रदानं कृत्वा गुयानादेशे स्थानीयचिकित्सालयवैद्यानां चिकित्सास्वास्थ्यमानकेषु सुधारं कर्तुं साहाय्यं कुर्वन्ति। तत्सह ते दूरस्थक्षेत्रेषु ग्रामजनानां तात्कालिकानाम् आवश्यकतानां समाधानार्थं अवकाशविहीनचिकित्सालयानाम् अन्यसेवानां च माध्यमेन दूरस्थभारतीयग्रामेषु चिकित्साप्रौद्योगिकीम् आनयन्ति।

चिकित्सा-स्वास्थ्यक्षेत्रे स्वस्य योगदानस्य अतिरिक्तं चिकित्सादलेन सांस्कृतिकविनिमयक्रियाकलापयोः सक्रियरूपेण भागः अपि गृहीतः तथा च चिकित्सादलस्य मुक्तदिवसः, शल्यक्रियासप्ताहः, चीन-गुयाना-शैक्षणिकसैलोन् इत्यादीनां क्रियाकलापानाम् आयोजनं कृतम्, येन परस्परं अवगमनं मैत्री च वर्धिता चीनदेशस्य गुयानादेशस्य च जनाः । तेषां निस्वार्थसमर्पणं व्यावसायिकता च न केवलं गुयानादेशे स्वास्थ्यं आशां च आनयत्, अपितु चीन-गुयाना-मैत्रीसम्बन्धस्य विकासे नूतनजीवनशक्तिं अपि प्रविष्टवती। (उपरि)

स्रोतः चीन न्यूज नेटवर्क

प्रतिवेदन/प्रतिक्रिया