समाचारं

निधिविक्रयस्य उल्लङ्घनेन बहवः बङ्काः दण्डिताः अभवन्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चोङ्गकिंग प्रतिभूति नियामक आयोगेन ज्ञापितं यत् आईसीबीसी चोङ्गकिंग शाखा, चीन मर्चेंट्स् बैंक चोंगकिंग शाखा, चीन गुआंगफा बैंक चोंगकिंग शाखा च चोङ्गकिंग प्रतिभूति नियामक आयोगेन गृहीताः यतः ते निधियोग्यतां न प्राप्य निधिविक्रयप्रबन्धने संलग्नाः आसन्, निवेशकान् सम्भाव्यनिवेशजोखिमानां विषये चेतावनीम् अददात् , तथा च कोषप्रबन्धकानां पूर्वप्रदर्शनस्य अतिशयोक्तिः... ब्यूरो चेतावनीपत्राणि निर्गन्तुं सुधारस्य आदेशं च इत्यादीनि उपायानि करोति।

अस्मिन् वर्षे आरम्भात् एव चीन-प्रतिभूति-नियामक-ब्यूरो-द्वारा अवैध-निधि-विक्रयणस्य कारणेन सुधारं कर्तुं अनेकेषां बङ्कानां आदेशः दत्तः अस्ति उद्योगस्य अन्तःस्थजनाः अवदन् यत् निधि-एजेन्सी-विक्रयणस्य महत्त्वपूर्ण-चैनेल्-रूपेण, बैंक-एजेन्सी-निधिभिः विक्रयात् पूर्वं उत्पाद-समीक्षां, अभिगमनं च करणीयम्, विक्रय-काले निवेशकस्य उपयुक्तता-प्रबन्धने ध्यानं दातव्यं, विक्रय-पश्चात् एजेन्सी-विक्रय-प्रक्रियायाः पूर्ववृत्त-निरीक्षणं च करणीयम् |.

अनेकाः बङ्काः दण्डिताः अभवन्

सार्वजनिकनिधिनां एजेन्सीविक्रये अनुपालनस्य अभावात् चोङ्गकिंगप्रतिभूतिनियामकब्यूरो इत्यनेन अद्यैव चीनस्य औद्योगिकव्यापारिकबैङ्कस्य चोङ्गकिंगशाखायाः चीनव्यापारिबैङ्कस्य च चोङ्गकिंग्शाखायाः च चेतावनीपत्राणि जारीकृतानि, चोङ्गकिंग्-संस्थायाः कृते सुधारात्मकपरिहारस्य आदेशः च दत्तः चीन गुआंगफा बैंक की शाखा।

अन्वेषणं कृत्वा आईसीबीसी चोङ्गकिंग् शाखायाः ज्ञातं यत् ये केचन कर्मचारीः निधिव्यावसायिकयोग्यतां न प्राप्तवन्तः ते निधिविक्रयप्रबन्धने संलग्नाः आसन्। चोङ्गकिंग प्रतिभूति नियामक ब्यूरो इत्यनेन उक्तं यत् आईसीबीसी चोङ्गकिंग शाखायाः अनुपालनप्रबन्धनं प्रभावीरूपेण सुदृढं कर्तव्यं तथा च कर्मचारिणां व्यावसायिकव्यवहारस्य पर्यवेक्षणं सुदृढं कर्तव्यं येन एतादृशाः समस्याः पुनः न भवितुं शक्नुवन्ति।

स्रोतः : चोङ्गकिंग पर्यवेक्षण ब्यूरो आधिकारिक वेबसाइट

अन्वेषणस्य अनन्तरं चीनव्यापारिबैङ्कस्य चोङ्गकिंग् शाखा व्यावसायिकनिवेशकत्वेन आवेदनं कुर्वतां निधिउत्पादानाम् साधारणनिवेशकानां प्रक्रियायाः कालखण्डे विभिन्नप्रकारस्य निवेशकानां कृते उपयुक्ततादायित्वस्य अन्तरं निवेशकानां कृते व्याख्यातुं असफलतां प्राप्तवती, तथा च सम्भाव्यनिवेशजोखिमानां विषये चेतावनी दातुं असफलतां प्राप्तवती।

स्रोतः : चोङ्गकिंग पर्यवेक्षण ब्यूरो आधिकारिक वेबसाइट

तदतिरिक्तं, चीनव्यापारिबैङ्क चोङ्गकिंग् शाखायाः कोषविक्रयप्रक्रियायां प्रयुक्ताः केचन प्रचारसामग्रीः कोषप्रबन्धकस्य विशिष्टोत्पादानाम् अतीतप्रदर्शनं प्रकाशितवन्तः, परन्तु निधिप्रबन्धकेन प्रबन्धितानां सर्वेषां समानानां उत्पादानाम् अतीतप्रदर्शनं न आच्छादितवन्तः एकपक्षीयः अतिशयोक्तिः च आसन् प्रबन्धकस्य पूर्वप्रदर्शनस्य विषये सूचना । चोङ्गकिंग प्रतिभूति नियामक ब्यूरो इत्यनेन उक्तं यत् चीनव्यापारिबैङ्कस्य चोङ्गकिंग शाखायाः निवेशकस्य उपयुक्तताप्रबन्धनं प्रभावीरूपेण सुदृढं कर्तव्यं, निधिप्रचारस्य प्रचारक्रियाकलापस्य च अधिकं मानकीकरणं करणीयम्, पुनः एतादृशीनां समस्यानां निवारणं कर्तव्यम्।

अन्वेषणस्य अनन्तरं चीनस्य गुआंगफा-बैङ्कस्य चोङ्गकिंग्-शाखायाः निम्नलिखितसमस्याः सन्ति : प्रथमं, कोषविक्रयव्यापारस्य प्रभारी व्यक्तिः, केचन अनुपालनकर्मचारिणः, व्यक्तिगतशाखानां निधिविक्रयव्यापारस्य प्रभारी व्यक्तिः च निधियोग्यतां न प्राप्तवन्तः द्वितीयं, बैंकेन कोषविक्रयव्यापारस्य प्रभारी व्यक्तिं समायोजितम् अस्ति , प्रासंगिककर्मचारिणां निष्कासनार्थं नियुक्त्यर्थं दाखिलसामग्री न प्रस्तौति स्म, तृतीयं, निधिविक्रयव्यापारस्य उपयुक्ततायाः आत्मपरीक्षां न कृतवान् २०२३ तमस्य वर्षस्य प्रथमार्धम् ।

स्रोतः : चोङ्गकिंग पर्यवेक्षण ब्यूरो आधिकारिक वेबसाइट

चोङ्गकिंग प्रतिभूति नियामक ब्यूरो इत्यनेन उक्तं यत् चीनस्य गुआंगफा बैंकस्य चोङ्गकिंग शाखायाः तत्क्षणमेव उपर्युक्तसमस्यानां निवारणाय, प्रासंगिकान् आन्तरिकनियन्त्रणप्रणालीं स्थापयितुं सुधारयितुम्, कर्मचारिणां व्यावसायिकव्यवहारस्य मानकीकरणाय, दाखिलीकरणस्य रिपोर्टिंगस्य च आवश्यकतानां सख्तीपूर्वकं कार्यान्वयनार्थं, तथा च सुधारस्य प्रभावी उपायाः करणीयाः निधिविक्रयानुपालनप्रबन्धनस्य स्तरः। बैंकः निर्णयपत्रस्य प्राप्तेः तिथ्याः ३० दिवसेषु चोङ्गकिंग प्रतिभूतिनियामकब्यूरो इत्यस्मै लिखितशुद्धिप्रतिवेदनं प्रस्तौति।

सम्पूर्णे प्रक्रियायां विक्रयव्यापारस्य मानकीकरणं कुर्वन्तु

अस्मिन् वर्षे आरभ्य चीन-प्रतिभूति-नियामक-ब्यूरो-द्वारा अनेकेषां बङ्कानां निधि-एजेन्सी-उल्लङ्घनस्य कारणेन सुधारं कर्तुं आदेशः दत्तः अस्ति । प्रमाणपत्रं विना रोजगारः, अवैधमूल्यांकनं च इत्यादीनि समस्यानि बङ्कानां कृते "कठिनतया प्रभाविताः क्षेत्राणि" अभवन्, येषु बृहत्-मध्यम-लघु-बैङ्कयोः सहभागिता अस्ति

सार्वजनिकनिधिनां एजन्सीविक्रयस्य महत्त्वपूर्णमार्गरूपेण, इक्विटीबाजारे उतार-चढावस्य सन्दर्भे निधि एजेन्सीव्यापारस्य विस्तृतनियामकआवश्यकतानां कार्यान्वयनम् बङ्कानां कृते विशेषतया महत्त्वपूर्णम् अस्ति।

चीनस्य वित्तीयबाजारविभागस्य स्थूलशोधकः एवरब्राइटबैङ्कः झोउ माओहुआ इत्यनेन उक्तं यत् बङ्कैः आन्तरिकनियन्त्रणव्यवस्थायां कमीसुधारं त्वरितुं, व्यावसायिकं व्यापकरूपेण योग्यं च विक्रयकर्मचारिणः सुसज्जं कर्तव्यं, जोखिमनियन्त्रणव्यवस्थायां सुधारः करणीयः, निवेशकानां उपयुक्ततां च कार्यान्वितं कर्तव्यम् प्रबन्धन आवश्यकताएँ।

निधि-उद्योगस्य अन्तःस्थजनाः अवदन् यत्, बङ्काः सम्पूर्णं विक्रय-प्रक्रियायाः नियमनं कुर्वन्तु इति अनुशंसितम्।

विशेषतया, उत्पादपरिवेषणप्रक्रियायां, वयं मालवाहनउत्पादानाम् पूर्णं यथोचितपरिश्रमं समीक्षां च कुर्मः, सावधानीपूर्वकं चयनं कुर्मः, उत्पादविक्रयप्रक्रियायां च, वयं मालवाहनव्यापारविक्रयविनियमानाम् सख्तीपूर्वकं पालनं कुर्मः, निवेशकं सुदृढं कुर्मः उपयुक्तता प्रबन्धनम्, तथा च सुदृढीकरणं सूचनाप्रकटीकरणे जोखिमप्रकटीकरणे च अतिशयोक्तिः, मिथ्याप्रचारः इत्यादिषु ग्राहकानाम् उपयोगः उत्पादक्रयणानन्तरं न भविष्यति, विक्रयोत्तरलिङ्के मालविक्रयप्रक्रियायाः व्यावसायिकतायां सुधारं कर्तुं पुनः अनुसन्धानं करणीयम् विक्रयदलं, व्यावसायिकशिक्षणं सुदृढं करोति, अनुपालनजागरूकतां च वर्धयति।