समाचारं

गतरात्रौ डाउ जोन्स औद्योगिकसरासरी तथा सुवर्णं नूतनं उच्चतमं स्तरं प्राप्तवान्, फेड्-अधिकारिणः च तस्य वचनं कृतवन्तः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोमवासरे, सितम्बर् १६ दिनाङ्के, स्थानीयसमये, अमेरिकी-देशस्य प्रमुखत्रयेषु स्टॉक-सूचकाङ्केषु मिश्रित-लाभहानिः आसीत् । समापनसमये डाउ ०.५५% वर्धितः, नूतनं उच्चतमं स्तरं प्राप्तवान्, नास्डैक् ०.५२%, एस एण्ड पी ५०० च ०.१३% वर्धितः ।

न्यूयॉर्क-फेड-सङ्घस्य पूर्व-अध्यक्षः डड्ले-महोदयः सोमवासरे अवदत् यत् अस्मिन् सप्ताहे सभायां फेड्-सङ्घस्य प्रमुखनिर्णयस्य सम्मुखीभवति यत् व्याजदरेषु २५ आधारबिन्दुभिः मध्यमरूपेण कटौती कर्तव्या, अथवा आर्थिकमन्दतायाः निवारणाय प्रत्यक्षतया व्याजदरेषु ५० आधारबिन्दुभिः कटौती कर्तव्या वा इति। सः स्वयमेव गतशुक्रवासरे सिङ्गापुरे ब्रेटनवुड्स् समितिसमागमे सूचितवान् यत् ५० आधारबिन्दुव्याजदरे कटौतीयाः तर्कः अधिकं प्रत्ययप्रदः अस्ति।

फेडस्य व्याजदरेषु ५० आधारबिन्दुभिः कटौतीयाः सम्भावना पुनः वर्धते

सोमवासरे, सितम्बर् १६ दिनाङ्के, स्थानीयसमये, अमेरिकी-देशस्य प्रमुखत्रयेषु स्टॉक-सूचकाङ्केषु मिश्रित-लाभहानिः आसीत् । समापनपर्यन्तं डाउ २२८.३० अंकाः अथवा ०.५५% वर्धमानः ४१६२२.०८ अंकाः अभवत्, येन नास्डैकः ९१.८५ अंकाः अथवा ०.५२% न्यूनीभूतः, १७५९२.१३ अंकाः यावत् अभवत्; अस्मिन् ५६३३.०९ अंकाः प्राप्ताः ।

बुधवासरे फेडरल रिजर्वेन 50 आधारबिन्दुदरेण कटौतीं कृत्वा धनस्य प्रवाहः निरन्तरं भवति स्म, यदा एस एण्ड पी 500 केवलं 0.13% वृद्धिः अभवत्, तदा तस्य अधिकांशघटकाः हरितवर्णे एव दिवसं समाप्तवन्तः रसेल २००० सूचकाङ्कः लालवर्णे बन्दं कुर्वतीनां लघुकम्पनीनां प्रतिनिधित्वं करोति स्म । बैंकस्य स्टॉक्स् मार्केट् इत्यस्मात् अधिकं प्रदर्शनं कृतवन्तः, सर्वे प्रमुखाः बैंक् स्टॉक्स् रक्तवर्णेन बन्दाः अभवन् । इन्टेल् अमेजन च चिप् निर्माणे स्वस्य सामरिकसहकार्यस्य विस्तारं करिष्यन्ति इन्टेल् इत्यस्य अमेरिकी स्टॉक् मूल्यं मार्केट् बन्दीकरणानन्तरं १०% अधिकं वर्धितम्। एप्पल् इत्यस्य सुप्रसिद्धः विश्लेषकः मिंग-ची कुओ इत्यनेन उक्तं यत् प्रथमसप्ताहस्य समाप्तेः समये iphone 16 श्रृङ्खलायाः पूर्वादेशविक्रयः ३७ मिलियन यूनिट् इति अनुमानितम् अस्ति, यत् गतस्य iphone 15 श्रृङ्खलायाः प्रथमसप्ताहस्य विक्रयात् प्रायः १२.७% न्यूनम् अस्ति वर्षस्य समाप्तिपर्यन्तं एप्पल् २.७८% पतितः ।

(s&p 500 सूचकाङ्कः तापनक्शा स्रोतः: finviz)

मॉर्गन स्टैन्ले वेल्थ मैनेजमेण्ट् इत्यस्य लिसा शालेट् इत्यस्याः कथनमस्ति यत्, "वित्तीय, औद्योगिक, ऊर्जा, स्वास्थ्यसेवा, आधारभूतसंरचनासम्बद्धाः स्टॉक्स्, सामग्रीक्षेत्राणि च आकर्षकनिवेशस्य अवसरान् प्रदास्यन्ति।

अस्मिन् सप्ताहे फेडरल् रिजर्वः २०२० तः प्रथमवारं व्याजदरेषु कटौतीं कर्तुं सज्जः अस्ति ।सीएमई समूहस्य फेडवाच् साधनं दर्शयति यत् वर्तमानकाले मार्केट् ५० आधारबिन्दुव्याजदरे कटौतीयाः ६७% सम्भावनाम् अपेक्षते, यत् एकदिनपूर्वं ५०% आसीत्

न्यूयॉर्क-फेड-सङ्घस्य पूर्व-अध्यक्षः डड्ले-महोदयः सोमवासरे अवदत् यत् अस्मिन् सप्ताहे सभायां फेड्-सङ्घस्य प्रमुखनिर्णयस्य सम्मुखीभवति यत् व्याजदरेषु २५ आधारबिन्दुभिः मध्यमरूपेण कटौती कर्तव्या, अथवा आर्थिकमन्दतायाः निवारणाय प्रत्यक्षतया व्याजदरेषु ५० आधारबिन्दुभिः कटौती कर्तव्या वा इति। सः स्वयमेव गतशुक्रवासरे सिङ्गापुरे ब्रेटनवुड्स् समितिसमागमे सूचितवान् यत् ५० आधारबिन्दुव्याजदरे कटौतीयाः तर्कः अधिकं प्रत्ययप्रदः अस्ति।

तस्मिन् एव काले वारेन सहितं त्रयः डेमोक्रेटिक-सीनेटराः फेडरल् रिजर्व-अध्यक्षं जेरोम् पावेल् इत्यस्मै लिखितवन्तः यत् अमेरिकी-अर्थव्यवस्थायाः सम्भाव्यहानिभ्यः रक्षणार्थं अस्मिन् सप्ताहे ७५ आधारबिन्दु-कटाहं सहितं बेन्चमार्क-व्याजदरेषु महत्त्वपूर्णं कटौतीं कर्तुं प्रार्थितवन्तः सोमवासरे पावेल् इत्यस्मै लिखिते पत्रे सिनेटर एलिजाबेथ वारेन इत्यनेन उक्तं यत् यदि फेड् व्याजदरेषु कटौतीं कर्तुं अतिसावधानं भवति तर्हि अस्माकं अर्थव्यवस्थां मन्दतायाः जोखिमे अनावश्यकरूपेण स्थापयिष्यति।

परन्तु ब्लैक रॉक् इत्यस्य मुख्यरणनीतिज्ञः ली वेइ इत्यस्य मतं यत् अस्मिन् सप्ताहे फेडरल् रिजर्व् व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति, तथा च मार्केट् इत्यस्य आक्रामकव्याजदरे कटौतीयाः अपेक्षाः सत्यतां प्राप्तुं असम्भाव्यम्। सा अवदत् यत् फेडः सुगमतायै बहुकालं प्रतीक्षते अधुना अर्थव्यवस्थायाः समर्थनार्थं व्याजदरेषु शीघ्रं कटौतीं कर्तुं बाध्यः भविष्यति इति विपण्यस्य धारणा भ्रान्ता अस्ति।

रिथोल्ट्ज वेल्थ मैनेजमेण्ट् इति धनप्रबन्धनकम्पन्योः कार्ली कॉक्सस्य मतं यत् भवेत् तत् २५ आधारबिन्दुः वा ५० आधारबिन्दुः व्याजदरे कटौती, अर्थव्यवस्थायां एकस्य व्याजदरे कटौतीयाः प्रभावः नगण्यः भवितुम् अर्हति व्याजदरस्य मार्गः डिग्री च अग्रिमे वर्षे वा कटौतीः सर्वाधिकं महत्त्वपूर्णाः सन्ति .

oppenheimer asset management विश्लेषकः john stoltzfus उक्तवान्: "वयं शेयर बाजारे तेजीः तिष्ठामः, तथा च s&p 500 गतवर्षे तलतः बहिः कृत्वा परिवर्तनेन बाजारस्य अस्थिरता बहुवारं न्यूनीकृता अस्ति। the pullback so far this year , mostly looks like trimming and pruning of the एस एण्ड पी ५००।”

अन्येषु विपण्येषु अमेरिकी-बाण्ड्-उत्पादनं सम्पूर्णे बोर्ड्-मध्ये न्यूनीकृतम्, यत्र २-वर्षीय-अमेरिकी-बाण्ड्-उत्पादनं २.७ आधार-बिन्दुभिः न्यूनीकृत्य ३.५६६%, ३-वर्षीय-अमेरिकी-बाण्ड्-उत्पादनं २.६ आधार-बिन्दुभिः न्यूनीकृत्य ३.४२२%, ५-वर्षीय-अमेरिकी-बाण्ड्-उत्पादनं च न्यूनीकृतम् yield falling.10 वर्षीयस्य अमेरिकीकोषस्य नोटस्य उपजं 3.8 आधारबिन्दुभिः न्यूनीकृत्य 3.622%, 30 वर्षीयस्य अमेरिकीबन्धनस्य उपजं 0.7 आधारबिन्दुभिः न्यूनीकृत्य 3.976% यावत् अभवत्

अन्तर्राष्ट्रीयतैलस्य मूल्यं अधिकं बन्दं जातम् न्यूयॉर्क मर्कण्टाइल एक्सचेंज इत्यत्र अक्टोबर् मासे वितरणार्थं हल्के कच्चे तेलस्य वायदा मूल्यं १.४४ डॉलरं वर्धमानं प्रति बैरल् ७०.०९ डॉलरं यावत् समाप्तम्, नवम्बरमासस्य वितरणार्थं लण्डन् ब्रेण्ट् कच्चे तेलस्य वायदा मूल्ये २.१०% वृद्धिः अभवत् by $1.14 , $72.75 प्रति बैरल् इति मूल्ये समाप्तः, 1.59% वृद्धिः।

अन्तर्राष्ट्रीय बहुमूल्यधातुभविष्यत् अधुना मिश्रितम् अस्ति । लण्डन्-सुवर्णं ०.१८% वर्धमानं २,५८२.२३५ अमेरिकी-डॉलर् प्रति औंसं यावत् अभवत्, यदा तु comex-सुवर्णं प्रति औंसं २,६१०.० अमेरिकी-डॉलर् इति यावत् मोटेन अपरिवर्तितं, द्वयोः अपि सत्रस्य कालखण्डे अभिलेख-उच्चतमं स्तरं प्राप्तम् लण्डन्-रजतस्य मूल्यं ०.०१% वर्धमानं प्रति औंसं ३०.७१२ अमेरिकी-डॉलर्, तथा च कोमेक्स-रजतस्य मूल्यं ०.०२% वर्धमानं प्रति औंसं ३१.०८० अमेरिकी-डॉलर् यावत् अभवत् ।

इन्टेल् इत्यस्य आकस्मिकवार्ता एप्पल् इत्यस्य कृते शुभसमाचारः अस्ति, विक्रयः अपेक्षितापेक्षया न्यूनः अस्ति

क्षेत्राणां दृष्ट्या ११ प्रमुखेषु एस एण्ड पी ५०० क्षेत्रेषु ९ क्षेत्रेषु वृद्धिः अभवत्, २ क्षेत्रेषु पतनं च अभवत् । तेषु वित्तीयक्षेत्रे १.२२% वृद्ध्या, ऊर्जाक्षेत्रे १.१९% वृद्धिः, सूचनाप्रौद्योगिकीक्षेत्रे ०.९५% न्यूनता च अभवत्

लोकप्रियप्रौद्योगिक्याः भण्डारः यथा वर्धितः तस्मात् अधिकं न्यूनः अभवत् । आर्म ६% अधिकं, माइक्रोन् टेक्नोलॉजी ४% अधिकं, एप्पल् तथा ब्रॉडकॉम २% अधिकं, tsmc तथा nvidia च प्रायः २%, amd, asml तथा tesla इत्येतयोः १% अधिकं न्यूनता, amazon, texas instruments, qualcomm , एएमडी, नेटफ्लिक्स्, एली लिली इत्येतयोः किञ्चित् न्यूनता अभवत्, माइक्रोसॉफ्ट्, गूगल ए च किञ्चित् वर्धितम्, मेटा १% अधिकं, सिस्को २% अधिकं, ओरेकल ५% अधिकं, इन्टेल् ६% अधिकं च वर्धितम्

इन्टेल् ६.३६% वृद्धिः अभवत् । इन्टेल् इत्यनेन सोमवासरे उक्तं यत् सैन्यस्य कृते चिप्स् उत्पादयितुं अमेरिकीसरकारस्य ३ अर्ब डॉलरपर्यन्तं वित्तपोषणं प्राप्तुं योग्यम् अस्ति। अद्यतनघोषणा अमेरिकीसर्वकारेण सह अस्माकं साझीकृतप्रतिबद्धतां रेखांकयति यत् घरेलु अर्धचालकआपूर्तिशृङ्खलां सुदृढां कर्तुं शक्नुमः" इति इन्टेल् महाप्रबन्धकः क्रिस जार्जः अवदत्।

तदतिरिक्तं इन्टेल् इत्यस्य मुख्यकार्यकारी पैट् गेल्सिङ्गर् इत्यनेन घोषितं यत् अमेजन वेब सर्विसेज इत्यनेन कम्पनीयाः निर्माणकार्यस्य ग्राहकः अभवत् । पक्षद्वयं बहुवर्षीयस्य, बहु-अर्ब-डॉलर-रूपरेखायाः अन्तर्गतं कृत्रिम-बुद्धि-गणनायाः कृते अनुकूलित-अर्धचालकानाम् - "फैब्रिक-चिप्स्" - विकासे संयुक्तरूपेण निवेशं करिष्यति एतत् सहकार्यं इन्टेल् इत्यस्य १८ ए प्रक्रियायाः उपरि अवलम्बते, यत् उन्नतचिप् निर्माणप्रौद्योगिक्याः अस्ति । "अद्यतनस्य घोषणायाः महत्त्वम् अस्ति, "एषः अतीव जटिलः डिजाइनक्षमतायुक्तः अतीव पिकी ग्राहकः अस्ति, एतया वार्तायां प्रभावितः, इन्टेल् इत्यस्य अमेरिकी-शेयर-मूल्यं मार्केट्-बन्दीकरणानन्तरं १०% अधिकं वर्धितम्

माइक्रोसॉफ्ट ०.१७% वृद्धिः अभवत् । माइक्रोसॉफ्ट् इत्यनेन सोमवासरे वोडाफोनसमूहेन सह कार्यालये कृत्रिमबुद्धिसहायकानां उपयोगाय प्रमुखसौदानां घोषणा कृता, यत्र कर्मचारिणां एक्सेलचार्टनिर्माणं, ईमेलप्राथमिकता, परस्परं सहकार्यं च कर्तुं सहायतां कर्तुं डिजाइनं कृतं कृत्रिमबुद्धिसाधनानाम् एकं नूतनं समुच्चयम् अनावरणं कृतम्। सोमवासरे जालप्रसारणस्य पूर्वं माइक्रोसॉफ्ट् इत्यनेन ब्लोग् पोस्ट् मध्ये उक्तं यत् वोडाफोन् इत्यनेन सहायकस्य उद्यमसंस्करणस्य ६८,००० अनुज्ञापत्राणि क्रियन्ते, यस्य नाम copilots इति। पूर्वप्रारम्भिकपरीक्षासु ज्ञातं यत् सहायकानां उपयोगं कुर्वन्तः कर्मचारिणः प्रतिसप्ताहं प्रतिव्यक्तिं प्रायः त्रीणि घण्टानि रक्षितुं शक्नुवन्ति ।

इदानीं माइक्रोसॉफ्ट् इत्यनेन सोमवासरे ६० अरब डॉलरपर्यन्तं स्टॉकपुनर्क्रयणयोजना घोषिता, तस्य त्रैमासिकलाभांशं प्रतिशेयरं ७५ सेण्ट् तः ८३ सेण्ट् प्रतिशेयरं यावत् वर्धितम्। पुनर्क्रयणयोजनायाः समाप्तितिथिः नास्ति, तथा च समुच्चयदत्तांशैः ज्ञायते यत् पुनर्क्रयणयोजनायाः अयं दौरः कम्पनीयाः वर्तमानविपण्यमूल्यस्य १.९% भागं भवति

टेस्ला १.५२% पतितः । अधुना एव टेस्ला इत्यनेन घोषितं यत् १० कोटितमं ४६८० बैटरी आधिकारिकतया उत्पादनपङ्क्तौ लुठितम् अस्ति । टेस्ला-सङ्घस्य मुख्याधिकारी मस्कः अपि स्वस्य बैटरी-दलस्य अभिनन्दनार्थं सन्देशं प्रेषितवान् । मासत्रयपूर्वं टेस्ला इत्यनेन घोषितं यत् ५ कोटितमं ४६८० बैटरी विधानसभारेखातः लोलं जातम्, येन मासत्रयात् किञ्चित् अधिके काले उत्पादनं दुगुणं जातम् । ज्ञातं यत् टेस्ला इत्यनेन स्वस्य टेक्सास् गीगाफैक्टरी इत्यत्र ४६८० बैटरीणां बृहत् स्तरीयं उत्पादनं प्राप्तम् अस्ति तथा च विद्युत् भारी-भार-ट्रक-सेमी तथा ४६८० बैटरी-उत्पादनार्थं स्वस्य नेवाडा-कारखाने निवेशं कृत्वा उत्पादनक्षमतायाः अधिकं विस्तारं कर्तुं योजना अस्ति 100gwh यावत् प्राप्तुं योजना कृता।

एप्पल् २.७८% न्यूनता अभवत् । एप्पल् इत्यस्य सुप्रसिद्धः विश्लेषकः मिङ्ग्-ची कुओ इत्यनेन उक्तं यत् एप्पल् इत्यस्य नवीनतमस्य iphone 16 pro इत्यस्य माङ्गल्यं अपेक्षितापेक्षया न्यूनम् अस्ति। प्रतिवेदने दर्शितं यत् प्रथमसप्ताहस्य समाप्तेः iphone 16 श्रृङ्खलायाः पूर्वादेशविक्रयः ३७ मिलियन यूनिट् इति अनुमानितम् अस्ति, यत् गतवर्षे iphone 15 श्रृङ्खलायाः प्रथमसप्ताहस्य विक्रयात् प्रायः १२.७% न्यूनम् अस्ति मिंग-ची कुओ इत्यस्य मतं यत् अपेक्षितापेक्षया न्यूनमागधां जनयति इति एकः प्रमुखः कारकः अस्ति यत् एप्पल् इत्यस्य मुख्यविक्रयबिन्दुः एप्पल् स्मार्ट् इत्येतत् iphone 16 इत्यस्य समानसमये न मुक्तम् एप्पल् सोमवासरे अवदत् यत् ios 18 इदानीं उपलब्धम् अस्ति तथा च आगामिमासात् आरभ्य apple स्मार्ट-विशेषताः प्रदर्शयिष्यति इति अपेक्षा अस्ति vos 18 इदानीं apple tv 4k तथा apple tv hd कृते निःशुल्कं सॉफ्टवेयर अपडेट् उपलब्धम् अस्ति तथा च watchos 11 सितम्बरमासे उपलब्धं भविष्यति it will मार्चमासस्य १६ दिनाङ्के ऑनलाइन गच्छन्तु।

मोर्गन स्टैन्ले विश्लेषकः एरिक् वुड्रिंग् गतसप्ताहे अवदत् यत् मार्केट् इत्यस्य ध्यानं प्रारम्भिकं iphone 16 पूर्वादेशं वितरणसमयस्य च आँकडानां प्रति गमिष्यति। तदतिरिक्तं मिलर तबक् इत्यस्य मुख्यविपण्यरणनीतिज्ञः मैथ्यू मल्ले इत्यनेन चेतावनी दत्ता यत् यथा यथा अवकाशविक्रयस्य ऋतुः समीपं गच्छति तथा तथा एप्पल्-समूहस्य "भौतिकक्षयस्य" सामना कर्तुं जोखिमः महतीं वर्धितः अस्ति

अमेजन इत्यस्य ०.८६% न्यूनता अभवत् । amazon.com inc इत्यनेन सोमवासरे घोषितं यत् आगामिवर्षात् आरभ्य सप्ताहे पञ्चदिनानि कर्मचारिणः कम्पनीकार्यालयेषु आगन्तुं प्रवृत्ताः भविष्यन्ति, सप्ताहे पूर्वत्रिदिनानां अपेक्षया कठोरतरनीतिः। अमेजनस्य मुख्यकार्यकारी एण्डी जैसी सोमवासरे प्रकाशितस्य कर्मचारिभ्यः पत्रे लिखितवान् यत् परिवर्तनं "आविष्कारं कर्तुं, सहकार्यं कर्तुं, सम्बद्धं भवितुं च आवश्यकम्" इति। सः अवदत् यत् त्रिदिवसीयस्य पालिस्य अनुभवेन "कार्यालयकार्यस्य लाभस्य विषये अस्माकं विश्वासः सुदृढः अभवत्" इति ।

तदतिरिक्तं अमेजन इत्यनेन संगठनात्मकपुनर्गठनस्य माध्यमेन २०२५ तमस्य वर्षस्य प्रथमत्रिमासिकस्य अन्ते यावत् कर्मचारिणां प्रबन्धकानां च अनुपातं न्यूनातिन्यूनं १५% वर्धयितुं अपि योजना अस्ति कर्मचारिभिः सह प्रश्नोत्तरे अमेजन इत्यनेन उक्तं यत् "केचन संस्थाः तादृशीनां भूमिकानां पहिचानं कर्तुं शक्नुवन्ति येषां आवश्यकता नास्ति" परन्तु अधिकविवरणं न दत्तम् । अमेजन इत्यनेन पूर्वं प्रतिवर्षं चतुर्मासान् यावत् कर्मचारिभ्यः अनुमतं पूर्णकालिकं दूरस्थकार्यविकल्पमपि समाप्तं भविष्यति इति प्रश्नोत्तरानुसारम्।

वित्तीयसमूहाः सर्वत्र अधिकं बन्दाः अभवन् । वेल्स फार्गो, मोर्गन स्टैन्ले, ट्रैवलर इन्शुरन्स, जेपी मॉर्गन चेस, रीजन फाइनेंशियल, कैपिटल वन फाइनेन्शियल, गोल्डमैन सैक्स, सिटीग्रुप, बैंक आफ् अमेरिका, वीजा, ब्लैकरॉक् च १% अधिकं वृद्धिः अभवत्, मास्टरकार्ड, अमेरिकन एक्स्प्रेस्, यूबीएस ग्रुप् , ड्यूचे बैंक्, अमेरिकन इन्टरनेशनल् समूहः, मिजुहो फाइनेन्शियलः, यू.एस.बैङ्कः च किञ्चित् वर्धिताः ।

ऊर्जायाः भण्डारः सामान्यतया अधिकः आसीत् । अपाचे पेट्रोलियम तथा मैराथन् पेट्रोलियमस्य वृद्धिः २% अधिका अभवत्, कोनोकोफिलिप्सः प्रायः २%, पेट्रोब्रास्, बीपी, एक्सोन्मोबिल्, इम्पेरियल् पेट्रोलियम, श्लुम्बर्गर, शेवरॉन् च १% अधिकं, शेल्, मेक्सिको फिलिपिन्स् पेट्रोलियम, ओक्सिडेण्टल पेट्रोलियम, ड्यूक एनर्जी च किञ्चित् वृद्धिः अभवत् , यदा तु u.s.

अधिकांशः लोकप्रियः चीनीयः अवधारणा-समूहः न्यूनः अभवत्, यत्र नास्डैक-चाइना-स्वर्ण-ड्रैगन-सूचकाङ्कः ०.५८% न्यूनः अभवत् । एनआईओ २% अधिकं, अलीबाबा, बिलिबिली, १% अधिकं, न्यू ओरिएंटल, नेटईज, वेइबो, एक्सपेङ्ग मोटर्स्, ली ऑटो, टेनसेण्ट् म्यूजिक्, तथा फ्यूटु होल्डिङ्ग्स् इत्येतयोः किञ्चित् न्यूनता अभवत्, यदा तु हुया, iqiyi च सपाटतया बन्दौ अभवताम् .com, vipshop, baidu इत्येतयोः मध्ये किञ्चित् वृद्धिः अभवत्, douyu, manbang इत्येतयोः मध्ये १% अधिकं, pinduoduo इत्येतयोः मध्ये २% अधिकं वृद्धिः अभवत् ।