समाचारं

किं प्रचलति ? दशकोटिनिजीनिस्थापनानाम् संख्यायां तीव्रगत्या न्यूनता अभवत्, तथा च सकारात्मकप्रतिफलं प्राप्तानां उत्पादानाम् केवलं ३०%...

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निरन्तरं विपण्यमन्दतायाः सन्दर्भे दशकशः निजीइक्विटीनिधिषु अपि गम्भीराः आव्हानाः अभवन् ।

एकतः ते शुद्धसम्पत्त्याः न्यूनतायाः दबावे सन्ति, अपरतः केचन निजीसम्पत्तिप्रबन्धनपरिमाणाः भृशं संकुचिताः, "१० अरबनिजीसम्पत्तिक्लबतः" बृहत्प्रमाणेन निष्कासनस्य घटना अस्ति

निजीइक्विटी-क्रमाङ्कन-जालस्य आँकडानि दर्शयन्ति यत् अगस्त-मासस्य अन्ते यावत् दश-अर्ब-निजी-इक्विटी-कम्पनीनां संख्या ८५ आसीत्, अस्मिन् वर्षे आरम्भे १०४-कम्पनीभ्यः १९ कम्पनीनां तीव्रः न्यूनता, १८% न्यूनता अतीतात् न्याय्यं चेत् ए-शेयर-समायोजनस्य प्रत्येकं दौरं बहु-दश-अर्ब-निजी-इक्विटी-इत्यस्य समाप्तिः भविष्यति, यत् निजी-इक्विटी-उद्योगस्य क्रूरतां अपि प्रकाशयति |.

सिक्योरिटीज टाइम्स्·ब्रोकरेज चाइना-पत्रकारानाम् अनुसारं अनेकेषां निजी-इक्विटी-निधिनां परिचालन-दबावः अपि तीव्ररूपेण वर्धितः अस्ति, केचन संस्थाः शोचन्ति यत् अयं वर्षः सर्वाधिकं कठिनः अस्ति। अस्मिन् वर्षे प्रथमाष्टमासेषु २३५ दश-अर्ब-निजी-इक्विटी-उत्पादानाम् मध्ये केवलं ७४ एव सकारात्मकं प्रतिफलं प्राप्तवन्तः, यत्र ३१.४९% भागः अभवत्

दशकोटिनिजीइक्विटीक्लबानां संख्यायां तीव्रगत्या न्यूनता अभवत्

विगतकेषु वर्षेषु यद्यपि समग्ररूपेण विपण्यप्रदर्शनं दुर्बलं जातम्, तथापि परिमाणात्मकोद्योगः अचानकं उद्भूतः, निजीसम्पत्त्याः एकः समूहः दशकोटिरूप्यकाणां चिह्नं पारितवान्, येन दशकोटिनिजीइक्विटीक्लबाः स्वक्षमतायाः महत्त्वपूर्णविस्तारं कर्तुं प्रेरिताः २०२३ तमस्य वर्षस्य प्रथमार्धे एकदा दशकोटिनिजीइक्विटीकम्पनीनां संख्या अधिकतमं ११५ यावत् अभवत्, या गतवर्षस्य अन्ते १०४ इत्येव न्यूनीभूता

अस्मिन् वर्षे आरम्भात् यथा यथा विपण्यं समायोजितं भवति तथा तथा दशकोटिनिजीनियुक्तीनां संख्या अधिका न्यूनीभूता अस्ति निजीइक्विटी-क्रमाङ्कन-जालस्य आँकडानि दर्शयन्ति यत् अगस्त-मासस्य अन्ते यावत् दश-अर्ब-निजी-इक्विटी-कम्पनीनां संख्या ८५ आसीत्, अस्मिन् वर्षे आरम्भे १०४-कम्पनीभ्यः १९ कम्पनीनां तीव्रः न्यूनता, १८% न्यूनता

विशेषतः विगतमासद्वये दश-अर्ब-निजी-इक्विटी-समूहानां संख्यायां नाटकीयरूपेण परिवर्तनं जातम्, यत्र जुकुआन्-निवेशः, कमाण्ड्-कैपिटलः, कुआङ्गयुआन्-सम्पत्तयः, क्षियाङ्गजु-राजधानी च सन्ति , शङ्घाई डापु एसेट्स, तथा किआन्कियन कैपिटल।

८५ दशकोटिनिजनियुक्तिषु शाङ्घाई-बीजिंग-नगरे दशकोटिनिजीनियुक्तिषु सर्वाधिकं संख्या अस्ति, यत्र क्रमशः ४०, २१ च सन्ति निवेशप्रतिरूपस्य अनुसारं ४३ व्यक्तिपरकदश-अर्ब-निजी-इक्विटी-कम्पनयः, ३० परिमाणात्मकाः दश-अर्ब-निजी-इक्विटी-संस्थाः, ११ संकर-दश-अर्ब-निजी-इक्विटी-संस्थाः, अज्ञात-निवेश-प्रतिरूपेण सह एकः दश-अर्ब-निजी-इक्विटी-संस्थाः च सन्ति

पैपाई डॉट कॉम इत्यस्य धनसंशोधनविभागस्य उपनिदेशकः लियू यूहुआ इत्यनेन सिक्योरिटीज टाइम्स्·ब्रोकर चाइना इत्यस्य संवाददातृभ्यः उक्तं यत् दशकोटिनिजीनियुक्तीनां संख्यायां न्यूनता मुख्यतया अनेककारणानां कारणेन अस्ति।

प्रथमं, ए-शेयर-विपण्यं निरन्तरं मन्दं वर्तते, निजी-इक्विटी-निधिषु च लाभप्रद-प्रभावाः दुर्बलाः सन्ति, यस्य परिणामेण निवेशकानां विश्वासस्य अभावः भवति नवीनविनियमानाम् अन्तर्गतं निजीइक्विटी-उत्पादानाम् पञ्जीकरणस्य आवश्यकताः वर्धिताः, येन नूतननिधिनिर्गमनं किञ्चित्पर्यन्तं प्रभावितं भविष्यति तथा च विद्यमानपरिमाणस्य संकोचनं अपि भविष्यति

द्वितीयं, पूर्वतः, परिमाणात्मकनिजी इक्विटी दशकशः निजीइक्विटी-वृद्धौ मुख्यशक्तिः अभवत्, अस्मिन् वर्षे ए-शेयर-विपण्यं शैल्यां महत्त्वपूर्णतया भिन्नं जातम्, तत्सहितं परिमाणात्मक-निजी-इक्विटी-निरीक्षणस्य कठिनीकरणेन सह। परिमाणात्मकनिवेशस्य नायकस्य प्रभामण्डलं, यत् पूर्वं निवेशकैः बहु प्रार्थितं आसीत्, तदा अन्तर्धानं जातः यदा निजीइक्विटी-परिमाणस्य वृद्धिः मन्दं भवति, तदा केचन दश-अर्ब-मात्रा-निजी-इक्विटी-निधिः दुर्बल-प्रदर्शनस्य कारणेन संकुचिता अस्ति यथा यथा गच्छति तथा तथा परिमाणात्मकनिजीनियोजनानां दशकोटिशः संख्या वर्धमानस्य स्थाने न्यूनीभवति ।

केवलं ३०% उत्पादानाम् सकारात्मकं प्रतिफलं भवति, निजीसम्पत्तिकार्यक्रमेषु दबावः च तीव्ररूपेण वर्धितः अस्ति

अतीतात् न्याय्यं चेत् ए-शेयरस्य तीव्रक्षयस्य प्रत्येकं दौरं बहुदशकोटिनिजीइक्विटी-इत्यस्य समाप्तिः भविष्यति, यत् निजी-इक्विटी-उद्योगस्य क्रूरतां अपि प्रकाशयति |. सार्वजनिकनिधिभ्यः भिन्ना निजीसम्पत्तिः निरपेक्षप्रतिफलस्य अनुसरणं करोति यदि सा अनेकवर्षपर्यन्तं धनं न अर्जयति तर्हि दशकोटिरूप्यकाणां निजीसम्पत्तिः अपि चक्रात् पलायितुं न शक्नोति, अन्ते च तरङ्गैः नष्टा भवेत्

सिक्योरिटीज टाइम्स्·ब्रोकरेज चाइना रिपोर्टरस्य मते सम्प्रति अनेके निजीइक्विटीनिधिषु परिचालनदबावस्य तीव्रवृद्धेः सामना भवति। विशेषतः व्यक्तिपरकनिजीइक्विटी कृते केचन निजीइक्विटीकम्पनयः प्रबन्धनशुल्कमपि न गृह्णन्ति यतोहि शुद्धसम्पत्तिः १ तः न्यूना भवति यदि तेषां त्रयः वर्षाणि यावत् क्रमशः धनं न अर्जितम् तर्हि स्वाभाविकतया कार्यप्रदर्शनायोगः न भविष्यति, परन्तु किरायानां कार्मिकव्ययस्य च व्ययः भवति कठिनव्ययः ।

शेन्झेन्-नगरस्य एकस्य निजी-इक्विटी-संस्थायाः प्रभारी व्यक्तिः पत्रकारैः अवदत् यत् कम्पनीयाः एकदर्जनाधिकाः कर्मचारीः सन्ति, तथा च कार्यालयस्य किरायानां निवेश-अनुसन्धान-कर्मचारिणां च व्ययस्य कृते प्रतिवर्षं एककोटि-युआन्-अधिकं आवश्यकं भवति उत्पादप्रबन्धनशुल्कं ०.७५%, अस्ति तथा प्रबन्धनशुल्कं केवलं व्ययस्य आच्छादनं कर्तुं शक्नोति। वयं गतकेषु वर्षेषु समग्रतया धनं प्राप्तवन्तः अन्यथा दबावः महत् स्यात्। वर्तमान समये २ अरब युआन् इत्यस्मात् न्यूनपरिमाणेन निजीनियोजनानि सामान्यतया जीवितुं दबावं अनुभवन्ति ।

अन्यत् संस्था शोचति स्म यत् अयं वर्षः सर्वाधिकं कठिनः वर्षः आसीत् यतः अस्याः निजी-सम्पत्त्याः कम्पनीयाः उत्पादाः मुख्यतया उच्चस्थाने प्रक्षेपिताः आसन्, न केवलं तेषां कृते वर्षत्रयं यावत् क्रमशः धनं न प्राप्तम्, अपितु तेषां अधिकांश-उत्पादानाम् अपि गम्भीरः प्लवङ्ग-हानिः अभवत् .चैनलेन पूर्वमेव प्रबन्धनशुल्कं स्थगितम् आसीत्, अन्यथा कम्पनीयाः प्रारम्भिकपूञ्जी बहुकालपूर्वं विघटिता स्यात्।

निजी इक्विटी रैङ्किंग् नेटवर्क् इत्यस्य आँकडानुसारं अगस्तमासे निजी इक्विटी फंड सूचकाङ्कस्य प्रतिफलं -१.७६% आसीत्, अस्मिन् वर्षे च प्रतिफलं -७.८४% अस्ति । तेषु स्टॉक-रणनीत्याः धनं प्राप्तुं कष्टं अनुभवति जनवरी-मासतः अगस्त-मासपर्यन्तं स्टॉक-रणनीति-सूचकाङ्क-आयः ११.३९% यावत् पतितः, पञ्चसु प्रमुखेषु रणनीतीषु अन्तिमः स्थानं प्राप्तवान् ।

तेषु दश-अर्ब-निजी-इक्विटी-अन्तर्गतानां कुल-२३५-उत्पादानाम् प्रदर्शन-प्रदर्शनानि सन्ति % ।

चीन फाउण्डेशन एसोसिएशनस्य आँकडानुसारं जीवितनिधिनां परिमाणस्य दृष्ट्या २०२४ तमस्य वर्षस्य जुलैमासस्य अन्ते १५०,५४३ विद्यमानाः निजीइक्विटीनिधिः आसन्, जीवितनिधिनां परिमाणं च १९.६९ खरब युआन् आसीत्, यत् १.१३ खरबं न्यूनम् गतवर्षस्य जुलैमासात् युआन्-रूप्यकाणां संख्या अपि १.१३ खरब-युआन्-रूप्यकाणि आसीत् ।