समाचारं

yunzhongjinshu丨मुशाहिद हुसैनः रेडियोमध्ये चीनस्य प्रेम

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

08:04

मुशाहिद हुसैनः पाकिस्तान-चीन-समाजस्य अध्यक्षः, पाकिस्तान-सीनेट्-रक्षा-समितेः पूर्वाध्यक्षः, पाकिस्तानस्य “फ्रेण्ड्स् आफ् द सिल्क-रोड्”-क्लबस्य प्रमुखः, शान्तिपूर्ण-सह-अस्तित्वस्य पञ्च-सिद्धान्तानां मैत्री-पुरस्कारस्य प्राप्तकर्ता च अस्ति चीनदेशेन सह तस्य भाग्यं दूरगामी जन्मदिनस्य उपहारेन आरब्धम् ।पञ्चदशजन्मदिने तस्य पिता तस्मै लघुतरङ्गरेडियोम् अयच्छत् ।मुशाहिदः स्मरणं कृतवान् यत् - "तस्मिन् समये अहं लघुतरङ्गरेडियोद्वारा बीजिंग-रेडियो-स्थानकं श्रुतवान्" इति ।

रेडियोतरङ्गयोः प्रथमं परिचयः : दैवः आरभ्यते

रेडियोतः आगच्छन्त्याः "चीनीस्वरः" मुशाहिदस्य चीनदेशे अधिकाधिकं रुचिं जनयति स्म । तदनन्तरं मुशाहिदः "बीजिंग साप्ताहिक", "चाइना चित्रात्मक", "चाइना निर्माणम्" इत्यादीनां चीनी प्रकाशनानां आङ्ग्लसंस्करणानाम् अपि सदस्यतां प्राप्तवान् ।

△मुशाहिदः युवावस्थायां स्वपत्न्या सह महाप्राचीरे फोटो गृहीतवान्

एतत् एव न, मुशाहिदः स्वमित्रैः सह "बीजिंग् रेडियो श्रोतृक्लबम्" अपि स्थापितवान् । सदस्याः नियमितरूपेण मिलित्वा चीनदेशे आङ्ग्लभाषायां उर्दूभाषायां च विकासस्य विषये चर्चां कुर्वन्ति स्म, स्टेन्सिल् मुद्रणयन्त्रस्य उपयोगेन ब्रीफिंगं निर्मितवन्तः, पत्रलेखनद्वारा बीजिंगरेडियोना सह सम्पर्कं स्थापितवन्तः च मुशाहिदः स्मरणं कृतवान् यत् बीजिंग-रेडियो-स्थानकेन तस्मै सूचनाः सहितं बहवः वस्तूनि प्रेषितानि, येन चीनदेशात् प्राप्तस्य मैत्रीयाः, उत्साहस्य च गहनतया अनुभूतिः अभवत्

कालस्य अन्तरिक्षस्य च यात्रा : चीनदेशस्य प्रथमं भ्रमणम्

१९७० तमे वर्षे चीनीजनसङ्घः विदेशीयदेशैः सह मैत्रीसङ्घः, बीजिंगरेडियो च आमन्त्रितः सन् प्रथमवारं चीनभूमौ पादं स्थापितवान्तदनन्तरं वर्षेषु मुशाहिदः चीनदेशं बहुवारं विविधरूपेण गतः-युवाछात्रात् युवामैत्रीसङ्घस्य नेतापर्यन्तं, विश्वविद्यालयस्य प्राध्यापकात् पत्रकारपर्यन्तं, सूचनामन्त्री, चिन्तनसमूहस्य प्रमुखः,... काङ्ग्रेसस्य सदस्यः । एतेषां अनुभवानां कारणात् चीनदेशस्य तीव्रविकासस्य साक्षी अपि अभवत् ।

मैत्रीबन्धन : बाझोंग समाज

मुशाहिदः चीन-पाकिस्तान-सम्बन्धानां निरन्तरविकासाय प्रवर्धयितुं प्रतिबद्धः अस्ति ।२००९ तमे वर्षे बाझोङ्ग-सङ्घस्य स्थापना अभवत् । मुशाहिदस्य नेतृत्वे पाकिस्तान-चीन-समाजः चीन-पाकिस्तान-सम्बन्धेषु महत्त्वपूर्णः सेतुः जातः, यः बहुक्षेत्रेषु द्वयोः देशयोः गहनसहकार्यं आदानप्रदानं च प्रवर्धयति पाकिस्ताने "शी जिनपिङ्ग: चीनस्य शासनम्" इति अनुवादं कर्तुं अधिकृतं एकमात्रं प्रकाशनसंस्था इति नाम्ना पाकिस्तान-चीनसंस्थायाः उर्दूभाषायां कार्यस्य अनुवादस्य महत्त्वपूर्णं कार्यं स्वीकृतम् अस्ति तदतिरिक्तं पाकिस्तान-चीन-समाजेन पाकिस्तान-देशवासिनां कृते चीनीय-पाठ्यक्रमाः प्रदातुं, पाकिस्तान-देशस्य उत्कृष्ट-युवकान् चीन-देशं गन्तुं चीन-समाज-संस्कृतेः च प्रथम-हस्त-अनुभवं कर्तुं च आमन्त्रयितुं "युवा-नेतृ-कार्यक्रमः" अपि आरब्धः चीनदेशे अध्ययनस्य आदानप्रदानस्य च माध्यमेन एते युवानः बहुमूल्यं दृष्टिम् अनुभवं च प्राप्तवन्तः, येन भविष्यस्य चीन-पाकिस्तान-सहकार्यस्य ठोसः आधारः स्थापितः |. मुशाहिदः गर्वेण अवदत् यत् बहवः प्रतिभागिनः गृहं प्रत्यागत्य उल्लेखनीयं परिणामं प्राप्तवन्तः, केचन संसदस्य सदस्याः मन्त्रिणः अपि अभवन् ।

मुशाहिदः चीन-पाकिस्तानयोः मध्ये शैक्षणिक-सांस्कृतिक-आदान-प्रदानस्य अपि सक्रियरूपेण प्रचारं कृतवान् ।चीनीसंस्कृतेः, पाककला, व्यापारः, पर्यटनम् इत्यादीन् पक्षान् मौलिकलेखरूपेण परिचययितुं सः "फ्रेण्ड्ली नेबर्स्" इति पत्रिकायाः ​​स्थापनां कृतवान् । पत्रिकायाः ​​प्रतिमासं प्रायः द्विलक्षं पाठकाः सन्ति, येन प्रभावीरूपेण द्वयोः जनानां मध्ये परस्परं अवगमनं वर्धते, चीन-पाकिस्तानयोः मध्ये अनिवार्यः सांस्कृतिकः कडिः भवति

२०१५ तमे वर्षे चीन-राष्ट्रपतिस्य शी जिनपिङ्गस्य पाकिस्तान-भ्रमणस्य समये मुशाहिदः वर्षेषु चीन-पाकिस्तान-मैत्रीं प्रवर्तयितुं तस्य प्रयत्नस्य उपलब्धीनां च स्वीकारार्थं राष्ट्रपतिना शी जिनपिङ्गेन "शान्तिपूर्णसह-अस्तित्वस्य पञ्चसिद्धान्तानां मैत्रीपुरस्कारः" इति व्यक्तिगतरूपेण पुरस्कृतः अस्य सम्मानस्य विषये वदन् मुशाहिदः अवदत् यत् एतत् न केवलं व्यक्तिगतं मान्यता, अपितु चीन-पाकिस्तान-मैत्रीयाः प्रतिपादनम् अपि अस्ति।

२०२२ तमस्य वर्षस्य डिसेम्बरमासे मुशाहिदः "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य संयुक्तनिर्माणे विशेषयोगदानस्य स्वीकारार्थं "पीपुल्स डेली" इत्यनेन जारीकृतः प्रथमः अन्तर्राष्ट्रीयसञ्चारस्य "सिल्क रोड् पुरस्कारः" अपि प्राप्तवान्

चीन-पाकिस्तान-मैत्रीयाः भविष्यम् : अग्निः पीढीतः पीढीं यावत् प्रसारयति

अधुना मुशाहिदस्य पुत्रः मुस्तफा पाकिस्तान-चीन-सङ्घस्य कार्यकारीनिदेशकपदं स्वीकृतवान् । मुस्तफा चीन-पाकिस्तान-सम्बन्धेषु बहवः संगोष्ठीः आयोजिताः, अपि च अधिकान् पाकिस्तानीयुवकान् उत्तमरीत्या अवगन्तुं समर्थनं च कर्तुं प्रेरयितुं "पाकिस्तानस्य कृते चीनदेशः किमर्थं महत्त्वपूर्णः" "देशयोः मध्ये सम्बन्धं कथं सुदृढं कर्तव्यम्" इत्यादिभिः विषयैः युवानिबन्धप्रतियोगितानां आयोजनं कृतवान् चीन-पाकिस्तान-सहकार्यम्।

△मुशाहिदः स्वपुत्रेण मुस्तफा इत्यनेन सह एकं फोटो गृहीतवान्

मुशाहिदः अपि गर्वेण अवदत् यत् तस्य सप्तवर्षीयः पौत्रः शीशा चीनीभाषां शिक्षितुं आरब्धवान् अस्ति, चीनीभाषायां च प्रवाहपूर्वकं नमस्कारं कर्तुं शक्नोति। एषा पीढीपार-उत्तराधिकारः मुशाहिद-परिवारस्य मिशनं, गौरवं च जातम् अस्ति ।

मुशाहिदः स्नेहेन प्रकटितवान् यत् सः आशास्ति यत् आगामिषु वर्षेषु चीन-पाकिस्तान-मैत्री निरन्तरं भविष्यति, अधिकं दृढतया स्थायिरूपेण च विकसितं भविष्यति।

निर्माता丨काओ यी, ली फेङ्ग तथा लिओ ली
प्रधान सम्पादक丨झाई लेई
संवाददाता丨कुई रु
सम्पादक丨गुओ यान्यान
अनुवाद |

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।

प्रतिवेदन/प्रतिक्रिया