समाचारं

युक्रेनदेशः अन्तर्राष्ट्रीयपर्यवेक्षकान् कुर्स्क्-नगरं गन्तुं आमन्त्रयति, रूसदेशः "प्रोत्साहनस्य" आलोचनां करोति ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १७ सितम्बर् दिनाङ्के वृत्तान्तःरूसस्य लेन्टा डॉट कॉम् इत्यस्य १७ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं क्रेमलिन-संस्थायाः संयुक्तराष्ट्रसङ्घस्य आग्रहः कृतः यत् कीव-देशेन कुर्स्क-ओब्लास्ट्-देशं प्रति निर्गतस्य आमन्त्रणस्य शान्ततया मूल्याङ्कनं करणीयम् इति आरआईए नोवोस्टी इत्यस्य अनुसारं रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोव् इत्यनेन उक्तं यत् युक्रेनदेशस्य विदेशमन्त्री आन्द्रेई सर्बिगा इत्यनेन संयुक्तराष्ट्रसङ्घस्य, रेडक्रॉस्-अन्तर्राष्ट्रीयसमितेः च प्रतिनिधिभ्यः कुर्स्क्-प्रान्तस्य कब्जित-बस्तयः भ्रमणं कर्तुं आमन्त्रणं उत्तेजकं भवति।
पेस्कोवः अवदत् यत् - "आमन्त्रिताः पक्षाः समानानि उत्तेजकटिप्पण्यानि न स्वीकुर्वन्ति इति वयं आशास्महे। एतत् केवलं उत्तेजकं। अवश्यं, वयम् अपि आशास्महे यत् (आमन्त्रिताः पक्षाः) एतादृशानां उत्तेजकटिप्पणीनां स्पष्टं मूल्याङ्कनं करिष्यन्ति।
१५ दिनाङ्के सर्बिगा इत्यनेन उक्तं यत् युक्रेनदेशस्य विदेशमन्त्रालयः संयुक्तराष्ट्रसङ्घं रेडक्रॉस्-अन्तर्राष्ट्रीयसमित्याः च कुर्स्क-ओब्लास्ट्-नगरे मानवीय-कार्यक्रमेषु भागं ग्रहीतुं औपचारिकरूपेण आमन्त्रयिष्यति |. तस्य मते पर्यवेक्षकाः सिद्धं कुर्वन्तु यत् युक्रेनदेशस्य सैनिकाः मानवअधिकारस्य मानदण्डानां पालनम् कुर्वन्ति, नागरिकानां रक्षणं च कुर्वन्ति।
१६ सितम्बर् दिनाङ्के आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं संयुक्तराष्ट्रसङ्घस्य महासचिवस्य गुटेरेस् इत्यस्य प्रवक्ता स्टीफन् दुजारिक् इत्यनेन सर्बिगा इत्यस्य “आमन्त्रणस्य” विषये टिप्पणी कृता यत् “अस्माकं लघु उत्तरं निम्नलिखितम् अस्ति यत् आम् आम्, वयं तत् कर्तुं इच्छन्तः स्मः, परन्तु वयं रूसीसङ्घस्य अनुमतिः आवश्यकी अस्ति” (संकलक/बालसमूहः)
प्रतिवेदन/प्रतिक्रिया