समाचारं

राष्ट्रियविकाससुधारआयोगेन काङ्गोगणराज्यस्य प्रासंगिकविभागैः च “बेल्ट् एण्ड् रोड्” इत्यस्य संयुक्तनिर्माणं सहितं त्रीणि सहकार्यदस्तावेजानि हस्ताक्षरितानि ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बरमासस्य ६ दिनाङ्के चीनस्य काङ्गोगणराज्यस्य च राष्ट्रप्रमुखानाम् संयुक्तसाक्ष्यानुसारं राष्ट्रियविकाससुधारआयोगस्य निदेशकः झेङ्गशाजी इत्यनेन काङ्गोगणराज्यस्य प्रासंगिकविभागैः सह संयुक्तरूपेण निर्माणविषये त्रीणि सम्झौतानि हस्ताक्षरितानि “बेल्ट एण्ड् रोड”, हरित-कम-कार्बन-विकासः, तथा च डिजिटल-सहकार-दस्तावेजाः ।
पक्षद्वयेन "चीनगणराज्यसर्वकारस्य काङ्गोगणराज्यसर्वकारस्य च मध्ये "मेखला-मार्गस्य" निर्माणस्य संयुक्तरूपेण प्रवर्धनविषये सहकार्ययोजनायां हस्ताक्षरं कृतम्, तथा च " बेल्ट एण्ड् रोड" इति कृत्वा आधारभूतसंरचना, व्यापारः निवेशः, ऊर्जासंसाधनं, वित्तं, हरितञ्च इत्यत्र सहकार्यं प्रवर्धयति विकासादिक्षेत्रेषु परस्परलाभप्रदः सहकार्यं द्वयोः देशयोः साधारणविकासाय नूतनं गतिं योजयिष्यति तथा च द्वयोः जनयोः उत्तमं लाभं प्राप्स्यति।
निर्माणं अधिकं सुदृढं कर्तुं द्वयोः पक्षयोः "चीनगणराज्यस्य राष्ट्रियविकाससुधारआयोगस्य तथा काङ्गोगणराज्यस्य पर्यावरण, सततविकासः, काङ्गोबेसिनस्य च मध्ये हरित-कम-कार्बन-विकास-सहकार्यस्य विषये सहमतिपत्रे" हस्ताक्षरं कृतम् पारिस्थितिकीसभ्यतायाः, हरितविकासस्य, ऊर्जासंरक्षणस्य तथा ऊर्जादक्षतायाः सुधारस्य, प्लास्टिकप्रदूषणनियन्त्रणादिषु प्रमुखक्षेत्रेषु आदानप्रदानस्य च आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनं संयुक्तरूपेण प्रवर्धयितुं।
द्वयोः पक्षयोः "चीनगणराज्यस्य राष्ट्रियदत्तांशप्रशासनस्य तथा काङ्गोगणराज्यस्य डाक, दूरसञ्चार-अङ्कीय-अर्थव्यवस्थायाः मन्त्रालयस्य मध्ये डिजिटल-आर्थिक-सहकार्यस्य गहनीकरणस्य विषये सहमति-पत्रे" हस्ताक्षरं कृतम्, येन डिजिटल-मूलसंरचना-अन्तर-संयोजनं, डिजिटल-प्रौद्योगिकी-नवीनीकरणं च प्रवर्तयितुं शक्यते , डिजिटल-उद्योग-विकासः, तथा च द्वयोः देशयोः मध्ये डिजिटल-प्रतिभा-आदान-प्रदानं , परियोजना-मञ्चनिर्माणम् इत्यादिषु क्षेत्रेषु व्यावहारिकं प्रभावी च सहकार्यं, डिजिटल-अर्थव्यवस्थायाः क्षेत्रे औद्योगिकशृङ्खला-मूल्य-शृङ्खला-नवाचार-शृङ्खला-प्रतिभाशृङ्खला-सहकार्यं अधिकं प्रवर्धयितुं, तथा च द्वयोः देशयोः जनानां कल्याणस्य सेवां श्रेष्ठतया कुर्वन्ति।
प्रतिवेदन/प्रतिक्रिया