समाचारं

शुद्धविद्युत्वाहनानां अपेक्षया विक्रयवृद्धेः दरः बहु अधिकः अस्ति, अनेके वाहनकम्पनयः विस्तारितपरिधिमाडलस्य परिनियोजनं कर्तुं आरब्धाः सन्ति ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधिकाधिकाः घरेलुवाहनकम्पनयः एकशुद्धविद्युत्मार्गं परित्यज्य विस्तारितविद्युत्वाहनानां सेनायां सम्मिलितुं आरभन्ते

३६kr प्रतिवेदनानुसारं .एक्सपेङ्ग मोटर्सप्रथमं व्याप्तिविस्तारितं वाहनं पूर्णविकासाधीनम् अस्ति, आदर्शरूपं वर्तमानं xiaopeng प्रमुखं मॉडल g9 अस्ति, यत् एकं विशालं suv इति रूपेण स्थितम् अस्ति ।२०२५ तमस्य वर्षस्य उत्तरार्धे सामूहिकं उत्पादनं भविष्यति

विस्तारितानां-परिधि-माडलानाम् एकदा अभियंता-चिन्तन-युक्तैः वाहन-कम्पनीभिः अवहेलना कृता आसीत्, यतः तेषां सरल-संरचनायाः, अधिक-वाहन-विधि-कार्यं कर्तुं असमर्थतायाः च कारणात् परन्तु मूल्ययुद्धस्य प्रचलनेन बैटरीव्ययस्य महत्त्वपूर्णं न्यूनीकरणस्य कठिनतायाः, पुनःपूरणस्य विषये नित्यं वर्तमानचिन्ता च कारणेन शुद्धविद्युत्माडलानाम् विकासस्य दरः मन्दः अभवत्

अपरपक्षे, विस्तारित-परिधि-माडलस्य अनेके लाभाः सन्ति यथा आन्तरिक-दहन-इञ्जिनाः सर्वदा उच्च-दक्षता-परिधिषु चालिताः, संचरण-तन्त्रस्य आवश्यकतां समाप्तं कुर्वन्ति तथा च मूल्य-कमीकरण-क्षमता, तथा च लघु-बैटरी-द्रुत-चार्जिंग-प्रौद्योगिक्याः विक्रय-मात्रायां, विपण्य-प्रौद्योगिक्याः च उन्नतिः भागस्य महती वृद्धिः आरब्धा अस्ति।

२०२४ तमे वर्षे प्रवेशं कृत्वा वाहनकम्पनयः क्रमेण विद्युत्करणपरिवर्तने व्यावहारिकाः भवन्ति । अधुना एव अनेकाः बहुराष्ट्रीयाः वाहनकम्पनयः घोषितवन्तःत्यजतिअल्पकालीनरूपेण शुद्धविद्युत्वाहननिर्मातृरूपेण परिवर्तनस्य योजना अस्ति।

चीनदेशे lideal तथा hongmeng zhixing इत्येतयोः विविधाः मॉडलाः दीर्घकालं यावत् नूतन ऊर्जाविक्रयस्य अग्रणीः सन्ति, तथा च विस्तारितायाः परिधिवृद्धेः प्रवृत्तिः शुद्धविद्युत्-प्लग-इन्-संकरस्य अपेक्षया अधिका अस्ति, अन्येषां बहूनां वाहनकम्पनीनां कृते अपि अस्ति अस्मिन् क्षेत्रे पुनः ध्यानं केन्द्रीक्रियितुं आरब्धवन्तः एषः तान्त्रिकमार्गः यः पूर्वं अनुकूलः नासीत् ।

चीनयात्रीकारसङ्घस्य आँकडानुसारम् अस्मिन् वर्षे अगस्तमासे नूतन ऊर्जावाहनविपण्ये शुद्धविद्युत्वाहनानां थोकविक्रयः अद्यापि ५९२,००० यूनिट्-सहितं विपण्यां वर्चस्वं धारयति स्म, परन्तु वृद्धि-दरः वर्षे वर्षे केवलं ६.६% एव आसीत् व्यापकप्लग-इन्-संकर-विपण्यं विस्फोटं अनुभवति, यत्र संकीर्ण-प्लग-इन्-संकर-विस्तारित-परिधि-माडलाः क्रमशः ८४%, १०९% च वर्षे वर्षे वृद्धिं अभिलेखयन्ति, येन समग्र-नवीन-ऊर्जा-विपण्यस्य ४४% भागः भवति गतवर्षस्य अस्मिन् एव काले एतत् आकङ्कणं केवलं ३१% एव आसीत् ।

आँकडानां अधिकं क्रमणं कृत्वा वयं पश्यामः यत् अस्मिन् वर्षे एप्रिलमासात् आरभ्य नूतने ऊर्जाविपण्ये विस्तारितानां श्रेणीनां मॉडलानां विक्रयः, विपण्यभागः च तीव्रगत्या वर्धयितुं आरब्धः अस्ति। एप्रिल-मासतः अगस्त-मासपर्यन्तं विस्तारित-परिधि-माडलेन क्रमशः न्यूनतमं ६४% अधिकतमं ११५% च वर्षे वर्षे वृद्धि-दराः प्राप्ताः, तथा च निरन्तरं ऊर्ध्वगामिनी प्रवृत्तिः दर्शिता

विस्तारित-परिधि-माडल-विक्रयस्य तीव्र-वृद्ध्या नूतन-ऊर्जा-वर्गे तेषां भागः च अनेकेषां वाहन-कम्पनयः अपि अस्य विद्युत्-स्रोतस्य उपयोगं वर्धयिष्यन्ति इति घोषितवन्तः २१ अगस्त, अवितामोचनम्‌लिआओ कुन्लुन रेंज विस्तार प्रौद्योगिकी, प्रथमं मॉडलं avita 07 भविष्यति, यत् उत्पादपङ्क्तौ सर्वाधिकं प्रवेशस्तरीयं मॉडलं भविष्यति, तथा च पूर्वमेव प्रक्षेपितानां 11 तथा 12 मॉडलानां विस्तारितपरिधिसंस्करणैः सह अपि विपण्यस्य पूर्तये योजितं भविष्यति।

जिक्रिप्टन् इत्यनेन अपि अद्यैव घोषितं यत् भविष्ये एक्सपेङ्ग् इत्यस्य सदृशं जिक्रिप्टनस्य संकरप्रणाली अपि स्वस्य प्रमुखे बृहत् एसयूवी इत्यस्मिन् स्थापिता भविष्यति, आगामिवर्षे च अनावरणं/प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति।

वर्तमानस्य सर्वोच्चविक्रयितानां नूतनानां बलानां मध्ये एनआइओ एकमात्रं कम्पनी अस्ति या अद्यापि विस्तारित-परिधि-माडलस्य योजनानां विषये किमपि वार्ता न प्रकाशितवती । lideal, hongmeng zhixing, leapao, jikrypton, xpeng, nezha इत्यादीनां सर्वेषां विस्तारित-परिधि-माडलस्य विक्रयणं पुष्टिः अथवा आरब्धा अस्ति ।

पारम्परिक-वाहन-कम्पनीषु अविता-संस्थायाः मूल-कम्पनी चाङ्गन् (तथा च तस्याः डीप् ब्लू, कियुआन् तथा च केचन व्यावसायिक-वाहनानि), डोङ्गफेङ्ग् (तस्य लान्टु, यिपाई तथा मेङ्गशी), एसएआईसी (झिजी) तथा जीएसी (एआन) इत्येतयोः द्वयोः अपि श्रेणी-विस्तारित-प्रौद्योगिकीः विन्यस्ताः सन्ति तथा च... आदर्शाः ।

यद्यपि नूतनशक्तेः अग्रणीः byd मुख्यतया प्लग-इन्-संकर-शुद्ध-विद्युत्-माडल-विक्रयणं करोति तथापि यस्य suv-माडलस्य प्रमुखः ब्राण्ड् u8-इत्यस्य उपरि पश्यति, तस्य चतुर्-मोटर-विस्तारित-परिधिः अस्ति तदतिरिक्तं baic तथा chery इत्येतयोः विभिन्नेषु मार्केट्-खण्डेषु विस्तारित-परिधि-उत्पाद-विन्यासः अपि अस्ति । सम्प्रति पारम्परिकवाहनकम्पनीषु केवलं ग्रेट् वाल मोटर्स् इति कम्पनी विस्तारितानां उत्पादानाम् अन्तर्गतं नास्ति ।

एषा प्रवृत्तिः वस्तुतः केषाञ्चन संयुक्तोद्यमकारकम्पनीनां चिन्तनं परिवर्तयितुं प्रेरितवती अस्ति । चेङ्गडु-वाहनप्रदर्शने saic volkswagen इतिविक्रय एवं विपणन के कार्यकारी उपाध्यक्षफू किआङ्ग् इत्यनेन प्रकटितं यत् कम्पनी...मध्ये भविष्यतिमध्यम आकारःविस्तारित-परिधि-उत्पादानाम् उच्च-अन्त-विपण्य-विन्यासः

एतत् जनस्य पूर्ववृत्तेः तीक्ष्णविपरीतम् अस्ति । चतुर्वर्षपूर्वं चीनदेशे फोक्सवैगन-यात्रीकार-ब्राण्ड्-इत्यस्य तदानीन्तनः मुख्यकार्यकारी फेङ्ग-सिहानः, रेन्ज-विस्तारित-प्रौद्योगिक्याः विस्फोटं कृतवान्, यत् एतत् पुरातनं, सीमितविकास-क्षमता च इति मन्यते

प्रतिवेदन/प्रतिक्रिया