समाचारं

रात्रौ वैश्विकवार्ताः भवद्भिः मंगलवासरे ज्ञातव्याः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रात्रौ वैश्विकवार्ताः भवद्भिः मंगलवासरे ज्ञातव्याः] 1. सोमवासरे विज्ञप्तेः अनुसारं इन्टेल् तथा अमेजन एडब्ल्यूएस संयुक्तरूपेण "बहुवर्षीय, अरब-डॉलर-रूपरेखा" अन्तः आर्टिफिशियल इन्टेलिजेन्स कम्प्यूटिङ्ग् इत्यस्य कस्टम् चिप् इत्यस्मिन् निवेशं करिष्यन्ति। 2. त्रयः प्रमुखाः अमेरिकी-शेयर-सूचकाङ्काः मिश्रित-लाभैः समाप्ताः, यत्र नास्डैक-इत्यस्य 0.52%, एस एण्ड पी 500 0.13%, डाउ-इत्यस्य च 0.55% वृद्धिः अभवत्, येन नूतनं सर्वकालिकं उच्चतमं स्तरं स्थापितं अमेरिकीसरकारस्य वित्तपोषणं ३ अरब डॉलरपर्यन्तं प्राप्तुं योग्या इति कम्पनीयाः पुष्टिः कृता ततः परं इन्टेल् ६% अधिकं वर्धितवान् । 3. एप्पल् इत्यस्य सुप्रसिद्धः विश्लेषकः मिंग-ची कुओ इत्यनेन उक्तं यत् प्रथमसप्ताहस्य समाप्तेः समये iphone 16 श्रृङ्खलायाः पूर्व-आदेशविक्रयः प्रायः 37 मिलियन यूनिट् इति अनुमानितम् अस्ति, यत् 15 इत्यस्य प्रथमसप्ताहस्य विक्रयात् प्रायः 12.7% न्यूनम् अस्ति श्रृङ्खला गतवर्षे। 4. वार्तायां परिचिताः प्यालेस्टिनीस्रोताः 16 तमे स्थानीयसमये अवदन् यत् गाजापट्टे युद्धविरामवार्तालापेषु अन्तिमेषु सप्ताहेषु कोऽपि प्रगतिः न अभवत्। 5. वर्तमानश्रमिकहड़तालस्य प्रतिक्रियारूपेण नकदधनस्य संरक्षणार्थं बोइङ्ग् इत्यनेन नियुक्तिनिरोधः, अनावश्यककर्मचारिणां यात्रायाः निलम्बनं च सहितं व्यापकव्ययस्य कटौतीं घोषितम्। 6. openai इत्यनेन उक्तं यत् कम्पनीयाः सुरक्षासुरक्षासमितिः स्वतन्त्रा बोर्डनिरीक्षणसमितिः भविष्यति, तथा च zico kolter समितिस्य अध्यक्षः भविष्यति। 7. माइक्रोसॉफ्ट् स्वस्य लाभांशं 10% वर्धयिष्यति, 60 अरब अमेरिकी डॉलरपर्यन्तं पुनः क्रयणयोजनां स्थापयिष्यति च। 8. ईसीबी गवर्निंग काउन्सिलस्य सदस्यः कजाक्स् इत्यनेन उक्तं यत् ईसीबी व्याजदरेषु अधिकं कटौतीं करिष्यति। 9. गोल्डमैन् सैच्स् इत्यस्य अपेक्षा अस्ति यत् एस एण्ड पी 500 सूचकाङ्कः आगामिषु 12 मासेषु प्रायः 6% वर्धमानः 6,000 अंकाः यावत् भविष्यति। 10. स्टारबक्स् इत्यनेन उक्तं यत् कम्पनी वैश्विकमुख्यब्राण्ड्-अधिकारिणः नूतनं पदं निर्मास्यति यत् कम्पनीयाः उत्तर-अमेरिकन-सीईओ-कन्वे-इत्यनेन रिक्तं पदं न पूरयिष्यते; 11. जनरल् मोटर्स् इत्यनेन दक्षिणकोरियादेशस्य हुण्डाई मोटरकम्पनी इत्यनेन सह वाहन उद्योगे आपूर्तिशृङ्खलायां च सम्झौतां प्राप्तुं सहमतिपत्रे हस्ताक्षरं कृतम्। 12. अमेजन इत्यनेन सप्ताहे पञ्चदिनानि कर्मचारिणः कार्यालयं प्रति प्रत्यागन्तुं आवश्यकम्। कम्पनी प्रबन्धकानां संख्यां न्यूनीकरिष्यति तथा च प्रबन्धनस्य स्तराः न्यूनीकरिष्यन्ति। 13. एप्पल् इत्यनेन उक्तं यत् ios 18 इदानीं उपलभ्यते, आगामिमासात् आरभ्य ios 18 इत्यनेन एप्पल् इत्यस्य कृत्रिमबुद्धिविशेषताः प्रवर्तन्ते इति अपेक्षा अस्ति। 14. ट्रम्पस्य “हत्याप्रयासे” शङ्कितः बन्दुकसम्बद्धौ आरोपद्वयेन आरोपितः आसीत्। 15. माइक्रोसॉफ्ट् इत्यनेन घोषितं यत् सः वोडाफोन् समूहेन सह बृहत्प्रमाणेन सम्झौते हस्ताक्षरं कृतवान्, यत् ऑफिस् इत्यस्मिन् कृत्रिमबुद्धिसहायकानां उपयोगं करिष्यति। 16. डब्ल्यूटीआई कच्चे तेलस्य वायदा मूल्यं 2.10% वर्धमानं 70.09 अमेरिकी डॉलर प्रति बैरल् अभवत्; 17. comex सुवर्णस्य वायदा $2,611.00 प्रति औंसस्य मूल्ये मोटेन सपाटः आसीत्, सत्रस्य समये नूतनं सर्वकालिकं उच्चतमं स्तरं स्थापितवान्। comex रजतस्य वायदा ०.०७% वर्धमानं प्रति औंसं ३१.०९५ अमेरिकी डॉलरं यावत् अभवत् । 18. फेडरल् रिजर्वस्य विपरीतपुनर्क्रयणसुविधायाः उपयोगः सोमवासरे 250 अरब डॉलरात् न्यूनः अभवत्।
प्रतिवेदन/प्रतिक्रिया