समाचारं

byd इत्यस्य कुलकर्मचारिणां संख्या ९,००,००० तः अधिका अस्ति, यत्र प्रायः ११०,००० तकनीकी अनुसंधानविकासकर्मचारिणः सन्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव byd समूहस्य ब्राण्ड् तथा जनसम्पर्कविभागस्य महाप्रबन्धकः li yunfei इत्यनेन उक्तं यत् byd कर्मचारिणां कुलसंख्या ९,००,००० अतिक्रान्तवती अस्ति, यत्र प्रायः १,१०,००० तकनीकी अनुसन्धानविकासकर्मचारिणः सन्ति

अवगम्यते यत् byd समूहस्य व्यवसायः वाहनम्, रेलपारगमनम्, बैटरी, इलेक्ट्रॉनिक्स इत्यादीनि क्षेत्राणि आश्रित्य सन्ति यथा यथा व्यापारस्य व्याप्तिः अधिकं विस्तारिता भवति तथा तथा कर्मचारिणां संख्या अपि वर्धमाना अस्ति।आँकडा दर्शयति यत् byd२०२३ तमे वर्षे विद्यालयेन नियुक्तानां छात्राणां कुलसंख्या ३१,८०० भविष्यति, येषु स्नातकोत्तर-डॉक्टरेट्-छात्राणां ६१.३% भागः भविष्यति । ३०,००० तः अधिकेषु नवीनस्नातकेषु ८०.८% जनाः अनुसन्धानविकासयोः कार्यं करिष्यन्ति । अनेन अनुसन्धानविकासकर्मचारिणां कुलसंख्या एकलक्षाधिका भवति ।अस्मिन् वर्षे जुलैमासे २०२४ तमस्य वर्षस्य वर्गस्य १०,००० तः अधिकाः स्नातकाः बी.वाई.डी, येषु प्रायः ७०% स्नातकोत्तरपदवीः, डॉक्टरेट् उपाधिः च सन्ति, प्रायः ८०% जनाः अनुसंधानविकासकर्मचारिणः सन्ति ।

पूर्वं byd इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदनं प्रकाशितम् ।२०२४ तमे वर्षे प्रथमार्धे बी.वाई.डीकुलम् १.६०७१ मिलियनं नूतनानि काराः विक्रीताः, यत्र १३.७% विपण्यभागः, वर्षे वर्षे २८.८% वृद्धिः । २०२४ तमस्य वर्षस्य प्रथमार्धे राजस्वं ३०१.१२७ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने १५.७६% वृद्धिः अभवत्, शुद्धलाभः १३.६३१ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया २४.४४% वृद्धिः अभवत् अस्मिन् एव काले byd इत्यस्य अनुसंधानविकासनिवेशः २०.२ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ४२% वृद्धिः अभवत् ।

प्रतिवेदन/प्रतिक्रिया