समाचारं

बीबीए "खातस्य" पुनः आकारं ददाति ।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता चेन् यन्नान् बीजिंगतः समाचारं दत्तवान्

संयुक्त उद्यमकारब्राण्डानां क्रमिकसंकोचनस्य सामनां कुर्वन् बीबीए (मर्सिडीज-बेन्ज, बीएमडब्ल्यू, ऑडी) विशालं स्वरं कुर्वती अस्ति।

अधुना एव बीएमडब्ल्यू-समूहेन घोषितं यत् सः २०२८ तमे वर्षे प्रथमं सामूहिकरूपेण उत्पादितं हाइड्रोजन-इन्धन-कोशिका-वाहनं (fcev) विपण्यं प्रति प्रक्षेपयिष्यति । तस्मिन् एव दिने ऑडी इत्यनेन घोषितं यत् चीनीयविपण्यस्य कृते ब्राण्ड्-इतिहासस्य बृहत्तमं उत्पादविन्यासं निर्मास्यति, चीनदेशस्य प्रति सामरिकप्रतिबद्धतां च निरन्तरं पूरयिष्यति इति

तस्मिन् एव काले मर्सिडीज-बेन्ज्-कम्पनी ४ सितम्बर्-दिनाङ्के घोषितवती यत्, यात्रीकारानाम्, लघुव्यापारिकवाहनानां च स्थानीयकृत-उत्पाद-पङ्क्तिं अधिकं समृद्धीकर्तुं चीन-साझेदारैः सह चीन-देशे १४ अरब-युआन्-अधिकं निवेशं कर्तुं योजना अस्ति

वस्तुतः बीबीए वर्षस्य प्रथमार्धात् आरभ्य चीनदेशे बीबीए-संस्थायाः वितरणस्य मात्रा भिन्न-भिन्न-अङ्केषु न्यूनीभूता अस्ति, तत्सह, तस्य परिचालन-प्रदर्शने अपि अधोगति-प्रवृत्तिः दर्शिता अस्ति

यथा यथा विपण्यस्पर्धा तीव्रताम् अवाप्नोति तथा तथा प्रमुखाः कारकम्पनयः मॉडल्-समूहानां गहन-प्रक्षेपणस्य अवधिं प्रविष्टवन्तः, तथा च घरेलु-ब्राण्ड्-उदयेन विलासिता-ब्राण्ड्-विपण्य-भागः अपि निपीडितः अस्ति विश्वस्य बृहत्तमं एकविपण्यं इति नाम्ना चीनीयविपण्यस्य प्रदर्शनं विलासिनीकारकम्पनीनां वैश्विकविपण्यस्थानं निरन्तरं प्रभावितं करोति। परन्तु बीबीए सम्प्रति परिवर्तनस्य नूतनं दौरं गृह्णाति, विलासिनीब्राण्ड्-समूहानां "खातस्य" पुनः आकारं दातुं प्रयतते ।

"चीनीबाजारः बीबीए-कृते विश्वस्य बृहत्तमेषु विपण्येषु अन्यतमः अस्ति, यस्य विशालक्षमता प्रभावश्च अस्ति। अतः बीबीए-संस्थायाः चीनेन सह स्वस्य साझेदारी सुदृढां कर्तुं, स्थानीयकृत-उत्पादन-सेवा-स्तरं सुधारयितुम्, ब्राण्ड्-निर्माण-विपणन-रणनीतिषु च सुदृढीकरणस्य आवश्यकता वर्तते। पुनरागमनाय to the 'golden era'," इति विश्वप्रसिद्धायाः परामर्शदातृकम्पन्योः वस्तुरणनीतिपरामर्शस्य निदेशकः पान जुन् चीन बिजनेस न्यूज इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत्।

उच्चस्तरीयं विपण्यं संकुचति

अधुना एव त्रयः प्रमुखाः विलासिताकारब्राण्ड् बीबीए २०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदनानि क्रमशः घोषितवन्तः, येषु ज्ञायते यत् बीबीए इत्यस्य कार्यप्रदर्शनसूचकदत्तांशैः अधः गमनप्रवृत्तिः दर्शिता, येषु लाभस्य न्यूनता सर्वाधिकं स्पष्टा अभवत् प्रदर्शने न्यूनतायाः कारणानां विषये बीबीए इत्यनेन उल्लेखितम् यत् चीनस्य अधिकाधिकं उग्रं विपण्यवातावरणं तस्य कार्यप्रदर्शने अधिकं प्रभावं कृतवान्।

वित्तीयप्रतिवेदनस्य आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे ऑडी इत्यनेन प्रायः १.९८२ अरब यूरो इत्येव परिचालनलाभः प्राप्तः, वर्षे वर्षे ४२% न्यूनता, परिचालनलाभमार्जिनः ६.४% यावत् न्यूनीभूतः, सायकलसञ्चालनलाभः च वर्षे ३६.८% न्यूनः अभवत् । वर्षे बीएमडब्ल्यू इत्यनेन ५.६५६ अरब यूरो शुद्धलाभः प्राप्तः, वर्षे वर्षे १४.६% न्यूनता, परिचालनलाभस्य मार्जिनः ८.६५% यावत् न्यूनीभूतः, सायकलस्य परिचालनलाभः वर्षे वर्षे १९.१% न्यूनः अभवत्; लाभः प्रायः ६.०८७ अरब यूरो, वर्षे वर्षे २०% न्यूनता, व्याजकरपूर्वं च ७.९ अरब यूरो लाभः, वर्षे वर्षे २५% न्यूनता च

मर्सिडीज-बेन्ज-संस्थायाः कथनमस्ति यत्, प्रतिकूल-उत्पाद-विपण्य-मिश्रणस्य, शुद्धमूल्यनिर्धारणे नकारात्मक-प्रभावस्य, नकारात्मक-मुद्रा-आन्दोलनस्य च कारणेन एषा न्यूनता अभवत् सम्प्रति चीनीयविपण्यं किञ्चित् संकुचति, उच्चस्तरीयविलासिताकारविपण्येषु विपण्यस्थितयः अपि दुर्बलाः एव सन्ति ।

बीएमडब्ल्यू, ऑडी इत्येतयोः भावनाः समानाः सन्ति । बीएमडब्ल्यू इत्यनेन उक्तं यत् चीनीयविपण्ये उपभोक्तृविश्वासः अद्यापि मन्दः अस्ति, अतः तया विक्रयः अपेक्षितापेक्षया न्यूनस्तरं यावत् न्यूनीकृतः। ऑडी इत्यनेन उक्तं यत् चीनीयविपण्ये प्रतिस्पर्धां तीव्रं कर्तुं, उच्चस्तरीयकारविपण्यं संकुचितुं च औडी इत्यस्याः आव्हानाः सन्ति।

प्रासंगिकदत्तांशैः ज्ञायते यत् चीनीयविपण्ये बीएमडब्ल्यू इत्यनेन ३७६,४०० वाहनानि वितरितानि, वर्षस्य प्रथमार्धे मर्सिडीज-बेन्जस्य विक्रयः वर्षे वर्षे ९% न्यूनीकृत्य ३४१,५०० वाहनानि यावत् अभवत् चीनदेशे वर्षे वर्षे २.०% न्यूनीकृत्य ३२२,००० वाहनानि अभवन् ।

पान जुन् पत्रकारैः उक्तवान् यत् बीबीए-संस्थायाः वितरणमात्रायां लाभेषु च न्यूनतायाः कारणेषु विपण्यप्रतिस्पर्धा तीव्रता, उपभोगस्य उन्नयनं, नूतनानां ऊर्जावाहनानां प्रभावः, ब्राण्ड्-रणनीतिसमायोजनं च सन्ति

"वस्तुनिष्ठतया चीनस्य वाहनबाजारे प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति, तथा च नूतनानां ऊर्जावाहनानां उदयेन पारम्परिकविलासिताकारब्राण्ड्-समूहानां कृते अपि आव्हानं जातम्। व्यक्तिपरकरूपेण बीबीए-देशस्य उत्पादनवीनीकरणे, ब्राण्ड्-निर्माणे, ग्राहकसेवायां इत्यादिषु अपि कतिपयानि समस्यानि भवितुम् अर्हन्ति .

मूल्यव्यवस्थां पुनः आकारयन्तु

स्पर्धायाः दबावेन अस्मिन् वर्षे आरभ्य अनेके विलासिता-ब्राण्ड्-संस्थाः मूल्य-कटाहस्य तरङ्गं प्रारब्धवन्तः । तदनन्तरं "अर्धे बृहत् मूल्यकटनम्" इति विषयः उष्णसन्धानविषयः अभवत् । अनेकाः विक्रेतारः पत्रकारैः सह अवदन् यत् जूनमासे मूल्यानि ऐतिहासिकं "फ्रीजिंग् बिन्दुम्" प्राप्तवन्तः, विक्रीतस्य प्रत्येकस्य यूनिट् इत्यस्य धनहानिः इति अवस्थायां सन्ति।

एकस्य विलासिताकारब्राण्डस्य विक्रेता पत्रकारैः अवदत् यत् "यदा मूल्ययुद्धं भयंकरं आसीत् तदा वयं नूतनं ऊर्जावाहनं एकलक्षयुआन्-हानिेन विक्रीतवन्तः। तथापि 'ऐतिहासिकदृष्ट्या न्यून'मूल्येन विक्रीतम् अपि, बहवः उपभोक्तारः ये सन्ति अस्य यानस्य विषये ध्यानं दत्तवन्तः अद्यापि प्रतीक्षा-द्रष्ट-विधाने सन्ति यतोहि ते मन्यन्ते यत् एतत् कारं निरन्तरं क्षीणं भविष्यति” इति ।

सुप्रसिद्धः रणनीतिक-स्थापन-विशेषज्ञः, फुजियान् हुएसे-ब्राण्ड्-पोजिशनिंग्-परामर्श-संस्थायाः संस्थापकः च झान् जुन्हाओ-इत्यनेन संवाददातृभिः सह साक्षात्कारे उक्तं यत् ब्राण्ड्-दृष्ट्या बीबीए-संस्थायाः लाभाः अस्य गहन-ब्राण्ड्-विरासतां, उत्तम-शिल्प-कौशलस्य, उत्तम-गुणवत्तायां च निहिताः सन्ति ते विलासितायाः, उच्चस्तरीयस्य, स्थितिचिह्नानां प्रतिनिधित्वं कुर्वन्ति, व्यापकब्राण्ड्-मान्यता, निष्ठा च । परन्तु अधिकमूल्यानां कारणेन आर्थिकमन्दतायाः समये अधिकं दबावः भवति ।

अतः अस्याः पृष्ठभूमितः बीबीए इत्यनेन प्रचारस्य मूल्यनिवृत्तेः च प्रतिरूपं स्वीकृतम् अस्ति । परन्तु मूल्यस्य मात्रायाः आदानप्रदानस्य अभ्यासेन उच्चस्तरीयब्राण्ड्-ब्राण्ड्-मूल्ये अपि क्षतिः अभवत् । अस्य आधारेण ऑडी, बीएमडब्ल्यू, मर्सिडीज-बेन्ज् इत्यादयः बहवः प्रथमस्तरीयाः उच्चस्तरीयाः कारब्राण्ड्-संस्थाः मूल्ययुद्धात् निवृत्तिम् इच्छन्ति इति दृश्यते, तेषां केषाञ्चन मॉडल्-समूहानां मूल्यानि अपि वर्धितानि सन्ति

बीजिंग-नगरस्य अनेकेषु विलासिता-ब्राण्ड्-4s-भण्डारेषु विक्रय-कर्मचारिणः पत्रकारैः सह उक्तवन्तः यत् बीएमडब्ल्यू, मर्सिडीज-बेन्ज् इत्यादीनां सर्वेषां श्रृङ्खलानां उत्पादानाम् मूल्यं वर्धितम् अस्ति, यत् कतिपयेषु सहस्रेषु युआन्-तः दशसहस्राणि युआन्-पर्यन्तं भवति

"बीएमडब्ल्यू, मर्सिडीज-बेन्ज् इत्यादयः विलासिता-ब्राण्ड्-संस्थाः स्वस्य ब्राण्ड्-सञ्चयस्य ब्राण्ड्-प्रतिष्ठायाः च विषये अधिकं ध्यानं ददति, तथा च विजयाय विक्रय-मात्रायाः उपरि अवलम्बं न कुर्वन्ति । अतः आला-उच्च-स्तरीय-ब्राण्ड्-प्रतिबिम्बस्य निर्वाहः विलासिता-कार-ब्राण्ड्-समूहानां मूल-जीवनशक्तिः अस्ति ." चीनस्य वाहनविक्रेतासङ्घस्य विशेषज्ञसमितेः सदस्यः झाङ्ग हाङ्गः अवदत्।

बीबीए प्रत्येकं "बृहत् चालाः" बहिः स्थापयति।

उद्योगे बहवः जनाः मन्यन्ते यत् मूल्यात् "आवृत्तेः" बहिः गन्तुं अस्माभिः विभेदितः मार्गः अपि अन्वेष्टव्यः । सम्प्रति बीएमडब्ल्यू-समूहः अन्यं दृष्टिकोणं स्वीकुर्वति ।

सितम्बर्-मासस्य ३ दिनाङ्के बीएमडब्ल्यू-समूहः टोयोटा-मोटर-निगमः च ईंधनकोश-प्रौद्योगिक्याः विषये व्यापक-सहकार्यस्य विषये सहमति-पत्रे (mou) हस्ताक्षरं कृतवन्तौ । सहकार्यस्य परिणामाणाम् आधारेण बीएमडब्ल्यू ब्राण्ड्-लक्षणैः सह ईंधन-कोशिका-वाहन-उत्पादानाम् आरम्भं करिष्यति .

"बहुरूपेण उत्पादितानां ईंधनकोशिकावाहनानां प्रारम्भः बीएमडब्ल्यू कृते अपि च वाहन-उद्योगस्य कृते महत्त्वपूर्णः माइलस्टोन् अस्ति। बीएमडब्ल्यू इत्यनेन पूर्वानुमानं कृतम् अस्ति यत् भविष्ये बीएमडब्ल्यू-समूहस्य अध्यक्षः जिप्सः अवदत्।

बीएमडब्ल्यू २०५० तमे वर्षे कार्बन तटस्थतां प्राप्तुं प्रतिबद्धः अस्ति, परन्तु वर्तमानकाले कोऽपि एकः समाधानः वैश्विकग्राहकानाम् विविधयात्राआवश्यकतानां पूर्तिं कर्तुं न शक्नोति अतः बीएमडब्ल्यू इत्यस्य मतं यत् भविष्ये स्थायियात्रापरिदृश्येषु भिन्नाः वाहनचालनप्रौद्योगिकीः सह-अस्तित्वं प्राप्नुयुः

अतः बीएमडब्ल्यू २०२५ तमस्य वर्षस्य उत्तरार्धे नूतनं "नवीनपीढी" मॉडलं प्रारम्भं कर्तुं आरभेत।सामूहिक-उत्पादितानि ईंधनकोशवाहनानि बैटरी-सञ्चालितशुद्धविद्युत्वाहनानां (bev) प्लग-इन् संकरवाहनानां च शक्तिशालिनः पूरकरूपेण कार्यं करिष्यन्ति, bmw इत्यस्य नवीन ऊर्जा उत्पादविभागं अधिकं समृद्धयति।

एतत् अवगम्यते यत् बीएमडब्ल्यू-समूहस्य हाइड्रोजन-ऊर्जा-अर्थव्यवस्थायाः, हाइड्रोजन-इन्धन-कोशिका-वाहनानां च विषये शोधं चीनस्य हाइड्रोजन-ऊर्जा-अर्थव्यवस्थायाः, नवीन-प्रौद्योगिकीनां च प्रवर्धनस्य विकास-रणनीत्या सह अत्यन्तं सङ्गतम् अस्ति चीनस्य "हाइड्रोजन ऊर्जा उद्योगस्य विकासाय मध्यमदीर्घकालीनयोजना (२०२१-२०३५)" स्पष्टीकरोति यत् हाइड्रोजन ऊर्जा भविष्यस्य राष्ट्रिय ऊर्जाव्यवस्थायाः महत्त्वपूर्णः भागः अस्ति, तथा च घरेलुहाइड्रोजन ऊर्जा उद्योगस्य विकासः सकारात्मकं प्रवृत्तिं दर्शयति . हाइड्रोजन ईंधनकोशवाहनानां क्षेत्रे बीएमडब्ल्यू इत्यस्य निरन्तरसंशोधनविकासः क्रमेण भविष्यस्य हाइड्रोजनयात्रायाः दृष्टिः साकारं करिष्यति, तत्सहकालं बीएमडब्ल्यू ब्रिलियंसः अपि रसदक्षेत्रे हाइड्रोजन ऊर्जायाः अनुप्रयोगपरिदृश्यानां सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति

वस्तुतः चीनीयविपण्याधारितं उत्पादानाम्, ब्राण्ड्-स्थानानां च पुनः आकारं दातुं व्यवस्थासुधारः निकटः अस्ति । परन्तु ऑडी अद्यापि शुद्धविद्युत्वाहनानि, ईंधनवाहनानि च इति द्वयोः पादयोः गमनस्य विकासनीतिं पालनम् करोति ।

संवाददाता ज्ञातवान् यत् २०२५ तमस्य वर्षस्य मध्यभागात् आरभ्य चीनीयबाजारस्य कृते विशेषरूपेण डिजाइनं कृतस्य पीपीई-मञ्चस्य आधारेण शुद्धविद्युत्-माडल-प्रक्षेपणार्थं चीन-एफएडब्ल्यू-संस्थायाः सह मिलित्वा प्रथमं मॉडलं ऑडी-क्यू६एल-ई-ट्रॉन् भविष्यति

ईंधनवाहनानां दृष्ट्या पीपीसी (premium platform combustion) विलासिता ईंधनवाहनमञ्चे आधारितस्य स्थानीयमाडलस्य नूतनपीढीयाः अपि अनावरणं भविष्यति, यत्र नूतनः audi a5 परिवारः अपि अस्ति, यस्य संयुक्तरूपेण faw audi तथा saic audi द्वारा निर्मितं भविष्यति तथा च प्रदास्यति भिन्नाः शरीरशैल्याः।

ऑडी चाइना इत्यस्य अध्यक्षः लुओ यिंगहानः एतत् बोधयति यत्, “चीनदेशे ऑडी इत्यस्य सामरिकवृद्धियोजनायाः भागत्वेन वयं स्वस्य उत्पादपरिचयस्य व्यापकरूपेण उन्नयनं करिष्यामः तथा च सशक्तैः स्थानीयसाझेदारैः सह कार्यं करिष्यामः यत् समानस्य ऑडी ब्राण्डस्य विकासस्य समर्थनं करिष्यामः तथा च अधिकानि उच्चगुणवत्तायुक्तानि उत्पादनानि आनयिष्यामः चीनीयप्रयोक्तृभ्यः " इति ।

चीन उद्यमपुञ्जगठबन्धनस्य उपाध्यक्षः बाई वेन्क्सी पत्रकारैः उक्तवान् यत् बीबीए इत्यस्य खातस्य निर्माणस्य रणनीत्यां स्थानीयकृतं अनुसंधानविकासं उत्पादनं च सुदृढं करणं, चीनीयग्राहकानाम् आवश्यकतां पूरयन्तः अधिकानि नवीनशक्तिः बुद्धिमान् मॉडल् च प्रक्षेपणं, विक्रयानन्तरं गुणवत्तायां सुधारः च अन्तर्भवति सेवाः, तथा च ब्राण्डस्य सुदृढीकरणं तथा ग्राहकनिष्ठाप्रबन्धनम्।

सम्प्रति मर्सिडीज-बेन्ज-संस्था कार्यवाही कुर्वती अस्ति यत् मर्सिडीज-बेन्ज-समूहस्य सामरिकविन्यासः, प्रौद्योगिकी-नवाचारः, नवीनतमाः ब्लॉकबस्टर-उत्पादाः च "चीन-वेगेन" विकसिताः भविष्यन्ति भूमिः । चीनदेशे निवेशस्य माध्यमेन मर्सिडीज-बेन्जः बीजिंग, फूझौ तथा परिसरेषु उच्चस्तरीयनिर्माणस्य, नवीन ऊर्जावाहनानां, बुद्धिमान् सम्बद्धानां वाहनानां, तत्सम्बद्धानां औद्योगिकशृङ्खलानां च विकासे अधिकं भागं गृह्णीयात्, स्थानीयक्षेत्रे नवीनं उत्पादकताम् औद्योगिकसमूहविकासं च प्रविशति .नवीन गतिः।

मर्सिडीज-बेन्ज-समूहस्य वैश्विक-रणनीत्याः महत्त्वपूर्ण-स्तम्भेषु अन्यतमः अस्ति तथा च अस्माकं विद्युतीकरण-परिवर्तनस्य प्रौद्योगिकी-नवीनीकरणस्य च महत्त्वपूर्णं चालकशक्तिः चीनीय-बाजारः अस्ति।

अवगम्यते यत् मर्सिडीज-बेन्ज-निवेशस्य अन्यत् केन्द्रबिन्दुः चीनस्य अनन्य-नवीन-दीर्घ-चक्र-आधारित-जीएलई-एसयूवी-माडलस्य स्थानीय-अनुसन्धान-विकासः, उत्पादनं च भविष्यति २०२५ तः आरभ्य मर्सिडीज-बेन्ज् क्रमशः नूतनं चीन-अनन्यं शुद्धं विद्युत्-दीर्घ-चक्र-आधारितं cla मॉडलं, नवीनं दीर्घ-चक्र-आधारितं gle suv मॉडलं, तथा च van.ea मञ्चे आधारितं नूतनं विलासिता शुद्धं विद्युत् mpv च उत्पादनं करिष्यति तेषु नूतनं दीर्घचक्रधारितं gle suv मॉडलं प्रथमवारं चीनीयदलेन विकसितम् अस्ति तथा च चीन-देशस्य अनन्य-आराम-अनुभवं उन्नत-बुद्धिमत्-प्रौद्योगिकी च प्रदास्यति

झान् जुन्हाओ इत्यस्य मतं यत् त्रयाणां कम्पनीनां नित्यं क्रियाः दर्शयन्ति यत् चीनीयविपण्यं बीबीए-कृते महत्त्वपूर्णम् अस्ति । स्थूल-आर्थिक-अस्थिरतायाः मध्यं चीनस्य आर्थिक-लचीलता, विशाल-बाजार-क्षमता च बीबीए-सङ्घस्य सामरिक-विन्यासस्य प्रमुखं भवति ।

“बीएमडब्ल्यू इत्यस्य सामूहिकरूपेण उत्पादितानां हाइड्रोजन-इन्धन-कोशिका-वाहनानां प्रारम्भः नूतन-ऊर्जा-क्षेत्रे तस्य सक्रिय-अन्वेषणं दर्शयति तथा च ऑडी-संस्थायाः बृहत्तम-उत्पाद-विन्यासस्य निर्माणं चीनीय-विपण्ये तस्य दृढनिश्चयं च दर्शयति | विभिन्न उपभोक्तृणां आवश्यकतानां पूर्तये चीनदेशे मर्सिडीज-बेन्जस्य वर्धितः निवेशः चीनीयबाजारस्य विषये दीर्घकालीन आशावादं प्रतिबिम्बयति तथा च स्थानीयकृतोत्पादपङ्क्तिद्वारा प्रतिस्पर्धां वर्धयितुं तस्य आशां प्रतिबिम्बयति" इति झान जुन्हाओ अवदत्।

प्रतिवेदन/प्रतिक्रिया