समाचारं

भवन्तः १६,००० युआन् यावत् अनुदानं भोक्तुं शक्नुवन्ति! टेक्सास्-देशः कार-गृह-उपकरणानाम् कृते व्यापार-सहायता-नीतिं प्रारभते

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

qilu evening news·किलु एक बिन्दु सूर्य वेनली
१४ सितम्बर् दिनाङ्के डेझोउ-नगरे "डेझौ-नगरे स्थिरं सुदृढं च अर्थव्यवस्थां अधिकं प्रवर्धयितुं गुणवत्तां च सुधारयितुम् अनेकाः नीतयः उपायाः च" इति विषये नियमितरूपेण नीति-समारोहः आयोजितः ब्यूरो, उपस्थितः भूत्वा वाहनम्, गृहोपकरणं च इत्यादीनां उपभोक्तृवस्तूनाम् उत्तरं दत्तवान्।
अस्मिन् वर्षे आरम्भात् एव डेझोउ-नगरेण नूतनानां कृते उपभोक्तृवस्तूनाम् व्यापार-प्रवर्तनं सक्रियरूपेण कृतम्, कार्यान्वयन-योजनानि जारीकृतानि, कार्यान्वयन-विवरणं निर्मितम्, उपभोगस्य प्रवर्धनार्थं विविधाः व्यापार-क्रियाकलापाः च आयोजिताः, येन उल्लेखनीयाः परिणामाः प्राप्ताः
कार-स्क्रैपेज-अद्यतनसहायता-नीतिः: व्यक्तिगत-उपभोक्तृभिः 24 अप्रैल, 2024 (समावेशी) तः 31 दिसम्बर, 2024 पर्यन्तं राष्ट्रिय-तृतीय-उत्सर्जन-मानकैः वा तस्मात् न्यूनेन वा ईंधन-यात्रीकार-काराः स्क्रैप्-कृताः, अथवा 30-एप्रिल-2018-तः पूर्वं पञ्जीकृताः नवीन-ऊर्जा-यात्रीवाहनानि, नवीन-ऊर्जा-यात्री-वाहनानि च क्रियन्ते वाहनानि वा ईंधनयात्रीवाहनानि येषां विस्थापनं 2.0 लीटरं तथा ततः न्यूनं भवति यत् उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य "वाहनक्रयकरस्य न्यूनीकरणेन छूटेन च सह नवीनऊर्जावाहनमाडलस्य सूचीपत्रे" समाविष्टानि सन्ति, अनुदानस्य मानकः अस्ति: स्क्रैप् कृते वाहनानि ये उपर्युक्तयोः प्रकारयोः पुरातनकाराः क्रीणन्ति तथा च नूतनाः ऊर्जायात्रीकाराः क्रियन्ते ते २०,००० युआन् अनुदानं प्राप्नुयुः ये राष्ट्रियतृतीय उत्सर्जनमानकैः सह ईंधनयात्रीकाराः स्क्रैप् कुर्वन्ति तथा च अधः २.० लीटरविस्थापनयुक्तानि ईंधनयात्रीकाराः क्रियन्ते तथा च अधः १५,००० युआन् अनुदानं प्राप्स्यति। स्क्रैप्ड् कारस्य स्वामी तथा अनुदानार्थम् आवेदनं कुर्वन् नवक्रीतस्य कारस्य स्वामी एकः एव व्यक्तिः भवेत्, स्क्रैप्ड् यात्रीकारस्य आवेदकस्य नाम्ना २०२४ तमस्य वर्षस्य जुलै-मासस्य २५ दिनाङ्कात् पूर्वं पञ्जीकरणं करणीयम् 15 अगस्त 2024 तः आरभ्य अनुदान-आवेदनस्य समीक्षा-कालस्य कालखण्डे नवक्रीतस्य कारस्य आवेदकस्य नाम्ना पञ्जीकरणं करणीयम्।
गृहउपकरणव्यापार-अनुदान-नीतिः : २०२४ तमस्य वर्षस्य सितम्बर-मासस्य १२ दिनाङ्कात् २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं व्यक्तिगत-उपभोक्तृभ्यः रेफ्रिजरेटर्, वाशिंग-यन्त्राणि, टीवी-इत्येतत्, वातानुकूलन-यंत्रं, सङ्गणकं, जल-तापकं, ऊर्जा-दक्षतां वा जल-दक्षतां वा क्रियन्ते इति घरेलू उपकरणानि च प्रदत्तानि भविष्यन्ति स्तर 2 अथवा ततः अधिकस्य मानकानि गृहोपकरणानाम् अष्टवर्गाणां, यत्र चूल्हाः, रेन्ज हुडाः च सन्ति, तेषां व्यापार-अनुदानं दीयते। अनुदानमानकं उत्पादविक्रयमूल्यस्य १५% भवति, तथा च ऊर्जादक्षतायुक्तानां उत्पादानाम् अथवा प्रथमस्तरस्य उपरि जलदक्षतामानकानां वा उत्पादानाम् क्रयणार्थं अतिरिक्तं ५% अनुदानं प्रदत्तं भविष्यति प्रत्येकं उपभोक्ता प्रत्येकस्य प्रकारस्य एकं उत्पादं अनुदानं दातुं शक्नोति, यत्र प्रत्येकस्य उत्पादस्य अनुदानं २००० युआन् अधिकं न भवति, अधिकतमं सञ्चितं अनुदानं च १६,००० युआन् भवितुम् अर्हति
ज्ञातव्यं यत् ये उपभोक्तारः अन्येषु प्रान्तेषु नगरेषु च समानगृहसाधनानाम् व्यापार-अनुदानं प्राप्तवन्तः ते डेझौ-नगरे अनुदानं प्राप्तुं योग्याः न सन्ति व्यक्तिगत उपभोक्तारः "हुई हुआन" लघुकार्यक्रमस्य वास्तविकनाम प्रमाणीकरणं उत्तीर्णं कुर्वन्ति यत् ते dezhou city गृहसाधनव्यापार-अनुदानस्य योग्यतां प्राप्तुं शक्नुवन्ति, तथा च क्रयणकाले उपर्युक्तेषु अष्टवर्गेषु न्यूनातिन्यूनम् एकं पुरातनं गृहउपकरणं विक्रेतुं अर्हन्ति गृहउपकरणं ये अनुदानप्रयोज्यवर्गं पूरयन्ति, तेषां भवितुमर्हति भुगतानप्रक्रिया तत्कालं अनुदानकमीकरणं प्राप्नोति, तथा च ऑनलाइन-अफलाइन-उपभोगः अनुदानस्य समानस्तरं आनन्दयति।
प्रतिवेदन/प्रतिक्रिया