समाचारं

विश्वस्य दीर्घतमः समुद्रान्तर्गतः उच्चगतिरेलसुरङ्गः कठोरशिलानिर्माणस्य प्रथमखण्डं अतिक्रमयति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, निङ्गबो, सितम्बर् १४ (झाङ्ग बिन्, मा जिंगबो) सितम्बर् १४ दिनाङ्के योङ्गझौ-झोउ रेलमार्गस्य जिन्टाङ्ग पनडुब्बी सुरङ्गस्य निङ्गबो पक्षे प्रथमं पूर्णखण्डं डेसाइट् स्तरस्य उत्खननं सम्पन्नम्, येन दीर्घतमं पनडुब्बी उच्चगतिम् चिह्नितम् विश्वे रेलमार्गेण सुरङ्गनिर्माणं चरणबद्धरूपेण सफलतां प्राप्तवान् ।
निङ्गबो-झोउ रेलमार्गः पश्चिमे निङ्गबो-नगरस्य यिन्झौ-मण्डलात् आरभ्य पूर्वदिशि झोउशान-नगरस्य डिङ्घाई-मण्डले समाप्तः भवति, यस्य कुलदीर्घता प्रायः ७७ किलोमीटर्, डिजाइन-वेगः २५० किलोमीटर् प्रतिघण्टा च भवति निङ्गबोतः झोउशानपर्यन्तं ३०-मिनिट्-पर्यन्तं रेलयानं सक्षमं करोति, येन झोउशान्-नगरस्य रेलमार्गरहितत्वस्य इतिहासः समाप्तः ।
जिण्टङ्ग-अन्तर्गत-सुरङ्गस्य कुलदीर्घता १६.१८ किलोमीटर् अस्ति, निङ्गबो-झौशान्-नगरात् विपरीतदिशि सुरङ्गं कर्तुं कवचयन्त्रद्वयस्य उपयोगः भवति तेषु १४.५७ मीटर् व्यासस्य "योङ्गझौ" कवचयन्त्रं निङ्गबोपक्षे ४,९४० मीटर् उत्खननकार्यस्य उत्तरदायी अस्ति
"निङ्गबोपक्षे भूवैज्ञानिकस्थितयः जटिलाः सन्ति। सुरङ्गः प्रथमं नगरेण गच्छति ततः समुद्रात्। अस्याः 40 तः अधिकानां जोखिमस्रोतानां अधः गन्तुं भवति यथा तैलपाइपलाइनाः, समुद्रप्राचीराणि, गोदीः, प्रवेशमार्गाः च। चीनरेलवे १४ ब्यूरो इत्यस्य निङ्गबो-झोउ रेलवे परियोजनायाः प्रभारी व्यक्तिः अवदत् यत् "योङ्गझौ" ढालयन्त्रस्य निर्माणक्षेत्रस्य प्रायः ७०% भागः कठोरशिला अस्ति तथा च असमानरूपेण कोमलः कठोरस्तरः च अस्ति कठोरशिलास्तरस्य उत्खननस्य, तथा च मृदुकठिनस्तरयोः २४ परिवर्तनं गतः अस्ति स्तरीयं समुद्रवातावरणं च अत्यन्तं जटिलं भवति ।
सम्प्रति कवचयन्त्रं उपरितनमृदुतलकठिनस्तरयोः प्रविष्टम् अस्ति, यत् अधिकं जटिलं समष्टिस्तरम् अस्ति ।
"इदं निर्माणं जटिलं 'भूवैज्ञानिकसैण्डविच' इव अस्ति। उपरितनमृदुभूमिः रोटिकायाः ​​मृदुस्तर इव अस्ति, यस्य बलं न्यूनं स्थिरता च अस्ति, यदा तु अधः कठोरशिला हैमस्य कठिनः स्लाइस् इव अस्ति, यस्य कठोरता उच्चबलं च भवति ." चीनरेलवे १४ ब्यूरो इत्यस्य योङ्गझौ-झोउ रेलवे परियोजनायाः मुख्ययान्त्रिकः डोङ्ग बिङ्गः अवदत्।
अतः कठोरशिलानिर्माणस्य प्रथमखण्डस्य विजयेन तदनन्तरं समुद्रान्तर्गतसुरङ्गखननस्य अधिकः अनुभवः सञ्चितः अस्ति । (उपरि)
(स्रोतः चीन न्यूज नेटवर्क्)
प्रतिवेदन/प्रतिक्रिया