समाचारं

यदि ते वैज्ञानिकसंशोधनार्थं आर्द्रभूमिषु लुब्धरूपेण गच्छन्ति तर्हि महाविद्यालयस्य छात्राणां एषः समूहः कियत् "वन्यः" भवितुम् अर्हति?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फुडानविश्वविद्यालये पारिस्थितिकीशास्त्रे मुख्यशिक्षकाः शिक्षकाः छात्राः च वार्षिकं मूलभूतसर्वक्षणं कुर्वन्ति। तेषां जलस्य गुणवत्ता, जलीयवनस्पतयः, तलास्थपशवः, पक्षिणः इत्यादीनां विषये अवलोकनं सर्वेक्षणं च कर्तुं आवश्यकं भवति केषाञ्चन पशूनां वनस्पतिनां च नमूनानि गृहीत्वा अग्रे संशोधनार्थं, क्रमणार्थं च प्रयोगशालायां पुनः आनेतुं आवश्यकता वर्तते। साक्षात्कारं कृतेन दलेन प्रदत्तम्
02:39
शङ्घाई चोङ्गमिङ्ग् डोङ्गतान् प्रवासी पक्षिअभयारण्यस्य चयनं अधुना एव विश्वप्राकृतिकविरासतां सूचीयां कृतम् अस्ति, यत् शङ्घाईनगरस्य प्रथमं विश्वप्राकृतिकविरासतां स्थलं जातम् वस्तुतः फुडान विश्वविद्यालयस्य युवानां समूहः अत्र बहुकालात् स्थितः अस्ति ते अस्य प्राकृतिकविरासतां रक्षणार्थं स्वस्य "प्रेमस्य" उपयोगं कुर्वन्ति ।
भवन्तः कल्पयितुं शक्नुवन्ति किं वन्यतमं महाविद्यालयजीवनम्? अधुना एव डोङ्गटान् आर्द्रभूमिः चीनयुवादैनिकस्य चीनयुवदैनिकस्य च संवाददातारः फुडानशिक्षकाणां छात्राणां च समूहं मिलितवन्तः ये दीर्घकालं यावत् बहिः "वन्य" आसन्। तेषु केचन मत्स्यपालनं सायकलयानं च रोचन्ते, केचन लघुपशवः इव, केचन कीटग्रहणं, तंबूस्थापनं, विशेषबलशैल्यां वैज्ञानिकसंशोधनं च रोचन्ते
अत्यन्तं आश्चर्यजनकं वस्तु अस्ति यत् ते "वन्य" सन्तः शोधं कृत्वा पत्राणि लिखितुं शक्नुवन्ति।
शीतलतमं शोधं कुर्वन्तु, अत्यन्तं "जीवन्तं" पत्रं च लिखन्तु
शङ्घाई-नगरस्य चोङ्गमिङ्ग्-द्वीपः पश्चिम-प्रशान्त-महासागरस्य समीपे चीनस्य तटरेखायाः मध्यबिन्दौ, चीनस्य बृहत्तमा नदी याङ्गत्से-नद्याः मुखे च स्थितः अस्ति . अत्र जलवायुः मृदुः आर्द्रः च अस्ति, यत्र चत्वारः विशिष्टाः ऋतुः, स्वच्छजलं मृत्तिका च, ताजाः वायुः, उत्तमं पारिस्थितिकवातावरणं च अस्ति ।
अत्र फुडानविश्वविद्यालयस्य शिक्षकाणां छात्राणां च समूहः स्थितः अस्ति । अद्यैव फुडानविश्वविद्यालये "जीवविज्ञानं पारिस्थितिकीसप्ताहं च" इति कार्यक्रमः आयोजितः संवाददाता शङ्घाई याङ्गत्से नदी मुहाना आर्द्रभूमिपारिस्थितिकीतन्त्रे राष्ट्रियक्षेत्रवैज्ञानिकनिरीक्षणं अनुसन्धानस्थानकं (अतः परं "संशोधनस्थानकम्" इति उच्यते) आगत्य फुडानस्य अस्य रोचकसमूहस्य साक्षात्कारं कृतवान् जनाः।
शोधस्थानकं संयुक्तरूपेण फुडानविश्वविद्यालयेन निर्मितम् अस्ति, विद्यालयस्य पारिस्थितिकविषयाणि, वायुमण्डलं समुद्रं च, पर्यावरणविषयाणि अन्यविषयाणि च, तथैव शङ्घाई हरितीकरणं तथा नगररूपप्रशासनब्यूरो, शङ्घाई पारिस्थितिकीपर्यावरणब्यूरो इत्यादिभिः अस्य इतिहासः अस्ति २६ वर्ष।
फुडान विश्वविद्यालयस्य शिक्षकानां छात्राणां च एषः समूहः परिसरात् प्रायः १०० किलोमीटर् दूरे स्थिते चोङ्गमिङ्ग् डोङ्गटान्-नगरे स्थितः अस्ति, पक्षिणः पश्यति, कीटान् गृह्णाति, वन्यजीवेषु प्रयोगं करोति, आर्द्रभूमिपारिस्थितिकीतन्त्रस्य रक्षणस्य अध्ययनं च करोति
प्रकृतौ पक्षिणां कीटानां च अध्ययनस्य किं महत्त्वम् ? फुडान विश्वविद्यालयस्य जीवनविज्ञानविद्यालये एकः युवा प्रयोगकर्ता वेई युलोङ्गः पत्रकारैः सह उक्तवान् यत् दूरस्थप्रतीतानां बहवः विषयाः वस्तुतः जनानां जीवनेन सह निकटतया सम्बद्धाः सन्ति।
"उदाहरणार्थं कीटाः यद्यपि जैविकशृङ्खलायाः मध्यभागे अधः च सन्ति तथापि मनुष्याणां कृते महत् महत्त्वम् अस्ति । प्रकृतौ ७५% पुष्पाणि कीटपरागणयुक्तानि पुष्पाणि सन्ति, येषां फलं दातुं कीटपरागणस्य आवश्यकता भवति । साहाय्यं विना।" of insects, people will not be able to eat varieties. there are so many fruits." वेई युलोङ्गः तस्य सहकारिभिः स्थानीयपशूनां वनस्पतयः च वृद्धिं अवलोक्य आँकडानां संग्रहणं संग्रहणं च कृतम्, येषु पारिस्थितिकपर्यावरणविषयेषु अध्ययनस्य आधारः स्थापयितुं शक्यते दीर्घतरः कालपरिमाणः ।
"कदाचित् अल्पकालीनरूपेण प्रत्येकस्य वर्षस्य दत्तांशैः कोऽपि समस्या न दृश्यते। एतान् दत्तांशान् एकत्र तारयित्वा वयं परिवर्तनं द्रष्टुं शक्नुमः।" , यौनपक्षिणां संख्यायां परिवर्तनं दृष्ट्वा, यथा पक्षिजातीनां १%, यथा साइग्नेट्, तटपक्षिणः च, वयं दशकेषु डोङ्गटानस्य पारिस्थितिकवातावरणस्य दीर्घकालीनविकासलक्षणानाम् अन्वेषणं कर्तुं शक्नुमः
"वेई युलोङ्ग्स्" इत्यस्य कार्यस्य परिणामाः अन्ततः पत्रेषु परिणमन्ति ये विश्वपारिस्थितिकीशास्त्रे महत्त्वपूर्णं योगदानं दास्यन्ति। वेबसाइट्-स्थापनात् आरभ्य एते फुडान-शिक्षकाः छात्राः च ३०० तः अधिकाः प्रमुखाः वैज्ञानिक-शोध-परियोजनाः प्रमुख-आधार-परियोजनानि च कृतवन्तः, प्रकृति-विज्ञान- इत्यादिषु पत्रिकासु ७००-तमेभ्यः अधिकानि पत्राणि प्रकाशितवन्तः, राष्ट्रिय-विज्ञान-प्रौद्योगिक्याः च द्वितीयं पुरस्कारं च प्राप्तवन्तः प्रगतिपुरस्कारः तथा च राष्ट्रियप्रौद्योगिकीआविष्कारपुरस्कारस्य द्वितीयः पुरस्कारः, प्राकृतिकविज्ञानस्य शङ्घाईप्रथमपुरस्कारः तथा च यांग्त्ज़ी नदीमुहानाजलवायुविशेषताः वायुमण्डलीयपर्यावरणपरिवर्तनतन्त्रं, आर्द्रभूमिआक्रामकवनस्पतिप्रभावतन्त्रं, आर्द्रभूमिजैवविविधता पारिस्थितिकीतन्त्रप्रक्रिया च सन्ति विकासः, आर्द्रभूमिपक्षिनिवासस्थानस्य उपयोगः प्रवासनकानूनानि च अन्ये बहवः मौलिकनवाचाराः ।
कीटग्रहणे, पक्षिप्रेक्षणेन, तृणाध्ययनेन च किं मूल्यम् ?
पारिस्थितिकीशास्त्रस्य प्रमुखस्य मातापिता झाङ्गमहोदयः पत्रकारैः अवदत् यत् तस्य पुत्री विशेषतया एतत् प्रमुखं रोचते, परन्तु तस्य दृष्टौ एषः प्रमुखः “प्रतिदिनं बहिः क्रीडितुं” केन्द्रितः अस्ति “अहं अवगन्तुं शक्नोमि यत् पारिस्थितिकीतन्त्रस्य अध्ययनं बहुमूल्यम् अस्ति, परन्तु क sensory perspective, , सा सर्वदा देशे सर्वत्र वन्यजीवेषु क्रीडति, कीटान् गृह्णाति, पक्षिणः पश्यति, वायुमण्डलस्य निरीक्षणं करोति इत्यादि अहं न जानामि सा किं करोति” इति।
"क्षेत्रस्य नमूनाकरणकार्यं मम प्रियम् अस्ति। वस्तुतः मम स्नातकोत्तरपदवी उद्यानशास्त्रे आसीत्। अहं शोधस्थानकस्य कर्मचारिणां तकनीकीनमूनाकरणस्य विडियो दृष्टवान् इति कारणेन कार्याय आवेदनं कृतवान्, अहं च अतीव आकृष्टः अभवम्। क्षेत्रे कार्यं करणं अतीव अस्ति कार्यालये उपविष्टात् भिन्नम् अस्ति, इदं स्फूर्तिदायकं भवति, अनेकेषां मित्राणां सह कार्याणि सम्पन्नं कर्तुं शक्नोमि, येन मम सिद्धेः भावः भवति” इति सः अपि स्वस्य छात्रदिनात् आगतः अस्ति, तस्य विशेषा अवगतिः च अस्ति तस्य कार्यस्य मूल्यस्य विषये, “इदं अतीव सन्तोषजनकम् अस्ति।
उदाहरणार्थं, फुडान-दलेन विकसिताः स्पार्टिना अल्टरनिफ्लोरा-प्रबन्धनम् आर्द्रभूमि-पुनर्स्थापनं च, चरम-मौसम-पूर्वसूचना, वायुमण्डलीय-वातावरण-निरीक्षणं च इत्यादीनां परिपक्व-प्रदर्शन-प्रौद्योगिकीनां/माडलानाम् वर्तमानकाले देशस्य २० तः अधिकेषु प्रान्तेषु नगरेषु च प्रचारः प्रयुक्तः च भवति, येन पारिस्थितिकी-प्रदानं भवति तथा नद्यः पार्श्वे मम देशस्य तटीयक्षेत्राणां पारिस्थितिकीसंरक्षणं समन्वितस्य स्थायित्वस्य च आर्थिकसामाजिकविकासाय महत्त्वपूर्णं समर्थनं प्रदाति।
२० वर्षाणाम् अधिकं पूर्वं क्षेत्रीयविकासेन प्रभाविताः याङ्गत्से-नद्याः निम्नभागे स्थिताः मुहाना-आर्द्रभूमिः पर्यावरणप्रदूषणं, जलस्य यूट्रोफिकेशनं, विदेशीयजीवानां आक्रमणं च इत्यादीनां खतराणां सामनां कृतवन्तः, पारिस्थितिकीतन्त्रे गम्भीराः समस्याः च अभवन् एकदा चोङ्गमिङ्ग् डोङ्गटान् पारिस्थितिकीतन्त्रे यत् बृहत्तमं खतरा आसीत् तत् स्पार्टिना अल्टरनिफ्लोरा इति विदेशीयस्य वनस्पतिस्य आक्रमणम् आसीत्, यस्य परिणामेण पक्षिनिवासस्थानानां घोरः विनाशः अभवत्, पक्षिणां संख्यायां च महती न्यूनता अभवत्
दशवर्षेभ्यः अधिकेभ्यः spartina alterniflora पारिस्थितिकप्रबन्धनस्य पक्षिनिवासस्थानस्य अनुकूलनपरियोजनानां च अनन्तरं chongming dongtan इत्यनेन याङ्गत्सेनद्याः मुहाने एकस्याः स्थलचिह्नस्य spartina alterniflora इत्यस्य जनसंख्यायाः पुनर्निर्माणं कायाकल्पं च कृतम्, येन प्रवासीपक्षिणां निवासस्थानस्य गुणवत्तायां बहु सुधारः अभवत् तथा "पक्षी चोङ्गमिङ्गं प्रति आगच्छति" इति साधितवान् ।
शोधकेन्द्रस्य निदेशकः फुडानविश्वविद्यालयस्य विशिष्टः प्राध्यापकः च ली बो इत्यनेन उक्तं यत् पारिस्थितिकीतन्त्रस्य संरचना अतीव जटिला अस्ति, यत्र उत्पादकाः, उपभोक्तारः, पुनर्स्थापनकर्तारः च सन्ति intact as possible. "यदि देशीजातयः पुनः न स्वस्थाः भवन्ति तर्हि spartina alterniflora पुनः आक्रमणं कर्तुं शक्नोति, यत् पूर्वप्रयत्नानाम् अपव्ययस्य बराबरम् अस्ति। अतः पारिस्थितिकीपुनर्स्थापनं कुर्वन्तः spartina alterniflora इत्यस्य नियन्त्रणार्थं सर्वं सम्भवं कर्तव्यम्, तत् कथं कर्तव्यमिति च अध्ययनं कर्तव्यम् पारिस्थितिकीतन्त्रस्य संरचनायाः कार्यस्य च दृष्ट्या पुनर्प्राप्तिः अधिकं प्रभावी भवति” इति ।
कीदृशाः जनाः वन्यजीवेषु बहिः सन्ति ?
क्षेत्रे कार्यं कुर्वन् नमूनाकरणदक्षतां सुधारयितुम् अपि च स्थले एव संचालनसमयं न अपव्ययितुं सर्वेषां "विशेषबलशैल्याः" संचालनप्रक्रियाणां समुच्चयः निर्मितः
"यदा ग्रीष्मकाले अतीव उष्णं भवति तदा वयं प्रातः ४ वादने प्रस्थाय कृषिभूमिं, ज्वार-भाटा-सपाटं, ईख-आदिषु स्थानेषु वनस्पतयः, कीटाः, तल्लीन-पशवः, जूप्लाङ्क्टन-इत्यादीनां नमूनानि ग्रहीतुं वाहनद्वारा गच्छामः; मध्याह्ने वयं एकं प्रेषयिष्यामः सहकर्मी सर्वेषां खादितुम् एकं पैक्ड् लंच क्रेतुं बहिः भोजनं कृत्वा उष्णकालस्य परिहाराय विरामं कुर्वन्तु, ततः परं कार्यं समाप्तं कृत्वा सामग्रीं प्रयोगशालां प्रति प्रेषयन्तु सायंकाले सर्वे अतीव श्रान्ताः सर्वदा श्रान्ताः च भवन्ति।
यतः तस्य बहुकालं स्थातव्यम् आसीत्, तस्मात् तस्य चोङ्गमिङ्गद्वीपे भाडां दातव्यम् आसीत् । यद्यपि परिश्रमः अस्ति तथापि एतदेव तस्य "हृदयं इच्छति" ।
शोधकेन्द्रस्य कार्यकारी उपनिदेशकः फुडानविश्वविद्यालयस्य प्राध्यापकः च जू रुइटिङ्ग् इत्यनेन पत्रकारैः उक्तं यत् सम्प्रति प्रतिवर्षं नवम्बरमासात् फरवरीमासे यावत् प्रायः ३०० पक्षिणां प्रजातयः सन्ति अस्मिन् निवासस्थाने प्रवासं कुर्वन्ति ।
सः च केवलं एतत् कार्यं प्रेम्णा पश्यति।
शोधकेन्द्रस्य उपनिदेशकः फुडानविश्वविद्यालयस्य वरिष्ठप्रयोगकर्ता च गुओ हैइकियाङ्गस्य मित्रमण्डले एकः मानकः "बहिःस्थः" अस्ति । दीर्घास्तनीपैन्टः, मुखौटा, लोटाटोपी च तस्य मानकयात्रासामग्रीः सन्ति । तस्य मित्रमण्डलं तस्य कार्यं, तस्य जीवनं, तस्य शौकाः च सन्ति - मार्चमासे सप्ताहान्ते विशेषबलशैल्याः क्रॉस्-कण्ट्री-धावनार्थं गच्छति, एप्रिलमासे च पक्षिमित्रैः सह "शंघाई-सीबर्ड्स् एण्ड् वन-बर्ड्स् गाइड्" इत्यस्य प्रतिलिपिं क्रेतुं गच्छति जुलैमासे अहं मोतीकण्ठयुक्तान् कच्छपान्, उभयचरान्, सरीसृपान् च द्रष्टुं गतः, अगस्तमासे अहं लङ्कावी-नगरस्य द्वितीयं उच्चतमं शिखरं माकिम् चाङ्ग-आरोहणं कृतवान्, प्रथमवारं च उष्णकटिबंधीय-वर्षावने गभीरं गतः
वेबमास्टर ली बो इत्यनेन पत्रकारैः उक्तं यत् फुडान विश्वविद्यालयस्य पारिस्थितिकीशास्त्रस्य प्रमुखः केवलं वर्षे प्रायः १० स्नातकछात्रान्, अधिकान् स्नातकछात्रान् च नियुक्तं करोति। प्रायः सर्वे छात्राः बहिः प्रेम्णा “अस्य शौकस्य कारणात् वयं सर्वे एकत्र आगच्छामः शिक्षणस्य लक्ष्याणि अतीव स्पष्टानि सन्ति यतोहि अस्माकं रोचते।”
ली बो इत्यस्य लघुव्यावसायिकजगत् अतीव रोचते, "मम पुत्री पारिस्थितिकीशास्त्रस्य अपि अध्ययनं करोति, तस्याः अद्यतनसंशोधनं पारिस्थितिकीसंरक्षणे सामाजिकमाध्यमानां भूमिकायां केन्द्रितम् अस्ति।" ली बो इत्यनेन उक्तं यत् एषः प्रमुखः विशेषतया प्रेरणादायकः अस्ति ।
सः तृणरहितस्य क्षीण-लवणदल-आर्द्रभूमि-स्थले शोधकर्तृभिः व्यवस्थापितस्य जाल-पञ्जरस्य नमूनाम् अङ्गीकृत्य अवदत् यत् - "कङ्कणाः तृणं खादन्ति पक्षिणः च कङ्कणं खादन्ति । एतेषां जीवानां मध्ये 'कः कम् खादति' इति सम्बन्धः आर्द्रभूमिस्य वृद्धिं विकासं च कथं प्रभावितं करोति वनस्पतिः?" नीलकार्बनकार्बननिरोधः इत्यादिषु पारिस्थितिककार्येषु प्रयोगस्य आवश्यकता भवति। शोधकर्तारः जलपक्षिणः वा केकडानां वा निष्कासनार्थं बाधाजालस्य उपयोगं कुर्वन्ति येन द्रष्टुं शक्यते यत् कस्मिन् सन्दर्भे आर्द्रभूमिवनस्पतिः उत्तमरीत्या वर्धते अधिकं कार्बननिक्षेपं च करोति। एतानि वस्तूनि अतीव उत्तमं दृश्यन्ते। इदं लघु अस्ति, परन्तु तस्य सम्बन्धः अस्ति मानवजीवनपर्यावरणस्य भविष्यम्” इति ।
ली बो इत्यनेन उक्तं यत् मम देशेन पारिस्थितिकीशास्त्रं जीवविज्ञानात् स्वतन्त्रं प्रथमस्तरीयं विषयं पृथक् कृत्वा केवलं १३ वर्षाणि अभवन्, परन्तु तया पूर्वमेव बहवः प्रतिभाः संवर्धिताः, तीव्रगत्या च विकासः कृतः यथा, स्पार्टिना अल्टरनिफ्लोरा परियोजनायाः परितः बहवः प्रौद्योगिकीः निर्मिताः सन्ति। , अन्तर्राष्ट्रीयरूपेण महत् ध्यानं प्राप्तवान् अस्ति। "अन्तर्राष्ट्रीयसमकक्षैः सह तुलने मम देशस्य पारिस्थितिकीसंशोधनं 'अनुसरणात्' 'समान्तरं धावनं' ततः 'अग्रणी' इति यावत् कूर्दनं कुर्वन् अस्ति।
चीन युवा दैनिक·चीन युवा दैनिक संवाददाता वी किमेङ्ग तथा वांग येजी स्रोत: चीन युवा दैनिक
(स्रोतः चीनयुवा दैनिकः)
प्रतिवेदन/प्रतिक्रिया