समाचारं

मेटा-युद्धम् : बुद्धिमान् युद्धस्य वैकल्पिक-अनुमानाः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मेटा-युद्धम् : बुद्धिमान् युद्धस्य वैकल्पिक-अनुमानाः
■झांग युआन्ताओ लुओ यांक्सिया तुम ज़ियाओटोंग
पठनयुक्तयः
मेटावारः एकं नूतनं प्रकारस्य सैन्यक्रियाकलापं निर्दिशति यत् मेटावर्स-प्रौद्योगिक्या समर्थितसैन्यपारिस्थितिकीयां राजनैतिक-आर्थिक-सामाजिक-आदि-बहुप्रभावानाम् उपरि आरोपणं करोति, सैन्य-सङ्घर्षस्य मुख्यसाधनरूपेण उपयोगं करोति, तथा च आभासी-वास्तविकयोः उन्नतिं कृत्वा विजयस्य लक्ष्यं प्राप्तुं शक्नोति प्रतिद्वन्द्वस्य इच्छां स्वस्य अभिप्रायस्य च साक्षात्कारः। मेटा-युद्धस्य आरम्भः मेटा-ब्रह्माण्डस्य अवधारणातः अभवत् तथा च तस्मात् उत्पन्नः मेटा-युद्धक्षेत्रस्य आभासी तथा वास्तविकयुद्धव्यवस्था अन्ततः मेटा-युद्धस्य नूतनरूपस्य रूपरेखां ददाति
मेटावर्सस्य अवधारणा तस्य सहायकप्रौद्योगिक्याः च जन्मतः एव देशे विदेशे च सर्वेषां वर्गानां महत् ध्यानं आकृष्टम् अस्ति । यद्यपि सम्प्रति जनानां निर्माणं, जीवनं, मनोरञ्जनम् इत्यादिषु केन्द्रितं भवति तथापि अत्र प्रदत्ताः समानान्तराः आभासीदृश्याः सैन्यक्रियाकलापानाम् आवश्यकताभिः सह अत्यन्तं सङ्गताः सन्ति तथा च वास्तविक-आभासी-युद्ध-प्रणालीनां निर्माणे अटङ्क-समस्यायाः समाधानस्य क्षमता अस्ति will likely support the use of new theories , नवीन अवधारणाः नवीनशैल्याः च आभासीं वास्तविकं च अन्तरक्रियाशीलं कार्यान्वितं कुर्वन्ति, तस्मात् बुद्धिमान् युद्धे मेटा-युद्धस्य नूतनरूपस्य उद्भवं चालयन्ति।
मेटावारस्य मूलभूतः अभिप्रायः
मेटा-ब्रह्माण्डस्य अवधारणातः आरब्धं मेटा-ब्रह्माण्डस्य बहु-समानान्तर-जगत् तथा च मेटा-युद्धक्षेत्र-व्यवस्थायाः प्रतिनिधित्वं भवति, यत् तस्य व्युत्पन्नं निरन्तरं च विकसितं भवति, अन्ततः मेटा-युद्धस्य नूतनरूपस्य रूपरेखां निर्मास्यति, तस्य प्रचारं च करिष्यति मेटायुद्धस्य उद्भवः ।
मेटावर्सस्य विकासः विकासः च । मेटावर्स् इति प्रथमवारं अमेरिकनविज्ञानकथा उपन्यासकारेन नील स्टीफन्सन इत्यनेन १९९२ तमे वर्षे "स्नो क्रैश" इति ग्रन्थे प्रस्तावितं यत् एतत् एकं नूतनं रूपं निर्दिशति यत् आभासी-संवर्धित-वास्तविकता-प्रौद्योगिकीनां माध्यमेन निर्मितेन आभासी-जगत् सह वास्तविक-जगत् मिश्रयित्वा उत्पद्यते वर्तमान समये मेटावर्सः अद्यापि अवधारणात्मकपदे एव अस्ति जगत् प्रतिक्रियाद्वारा अपि वास्तविकजगति प्रविश्य प्रभावं जनयितुं शक्नोति। सैन्यदृष्ट्या मेटावर्से मेटा-युद्धक्षेत्रस्य जननार्थं प्रमुखं तकनीकीवास्तुकला, अन्तःजातविकासविधयः च प्रदाति, येन मेटा-युद्धक्षेत्रस्य कृते आभासीपारिस्थितिकीवातावरणस्य स्थापनायाः समर्थनं भवति मेटा-युद्धक्षेत्रस्य निरन्तरविकासः विहङ्गमदृश्ययुद्धक्षेत्रवातावरणं, युद्धक्षेत्रस्य कार्याणां विमर्शात्मकः अनुभवः, युद्धस्थितीनां निष्कर्षणार्थं आभासी-वास्तविकपरस्परक्रिया, मानव-यन्त्र-एकीकरणस्य बुद्धिमान् विकासः इत्यादिषु क्षेत्रेषु महत्त्वपूर्ण-उत्थानानां कारणं भवितुं निश्चितम् अस्ति
युआनयुद्धस्य अर्थस्य प्रारम्भिकः अन्वेषणः । मेटा-युद्धं एकं सैन्यक्रियाकलापं यत् मेटा-ब्रह्माण्डप्रौद्योगिक्याः आधारेण भवति तथा च मेटा-युद्धक्षेत्रे निर्मितस्य सैन्यपारिस्थितिकीविषये निर्भरं भवति, राजनीतिः, अर्थव्यवस्था, सामाजिकपरस्परक्रिया इत्यादीनां बहुप्रभावानाम् उपरि आरोपणं करोति, सैन्यसङ्घर्षस्य मुख्यसाधनरूपेण च उपयोगं करोति यथार्थे यथार्थे च स्वस्य अभिप्रायं साधयेत्। तकनीकीदृष्ट्या मेटा-युद्धं मस्तिष्क-कम्प्यूटर-अन्तरफलकानां, स्मार्ट-टर्मिनल्-इत्यस्य च आभासी-संवर्धित-मिश्रित-वास्तविकता-आदि-तकनीकी-साधनानाम् साहाय्येन, सर्वव्यापी-शस्त्र-मञ्चैः, शक्तिना च सह सम्बद्ध्य, अन्तरक्रिया-करणेन च आभासी-सैन्य-जगतः निर्माणम् अस्ति वास्तविकयुद्धक्षेत्रे प्रणाल्याः, सर्वाणि वस्तूनि बुद्धिपूर्वकं परस्परं सम्बद्धानि सन्ति संयुक्तनिर्माणेन निर्मितं युद्धक्षेत्रं "सुपरव्यवस्था" । युद्धदृष्ट्या मेटा-युद्धं वास्तविकं युद्धक्षेत्रं, आभासीयुद्धक्षेत्रं, अधिकारिणां सैनिकानाञ्च चेतनधारणाम् एकीकृत्य उत्पन्नं "मस्तिष्कयुद्धक्षेत्रं" च संयोजयति यत् एतत् बृहत्-परिमाणेन सम्बद्धानां लक्ष्याणां कृते बहु-मोडल-गहन-अन्तर्क्रियाम् करोति युद्धक्षेत्रे, तथा च अवगच्छति यत् अधिकारिणः सैनिकाः च उद्देश्यस्य वास्तविकयुद्धक्षेत्रस्य आभासीयुद्धक्षेत्रस्य च समानान्तरेण कार्यं कर्तुं शक्नुवन्ति, युद्धक्षेत्रे स्वतन्त्रतया आग्रहेण स्विच् कर्तुं शक्नुवन्ति, युद्धप्रक्रियायां विमर्शपूर्वकं भागं गृह्णन्ति तथा च युद्धस्य परिणामस्य पूर्वानुमानं कुर्वन्ति।
मेटा युद्ध युद्धविधिः
मेटा-युद्धस्य युगः त्रीणि अत्यन्तं विध्वंसकयुद्धगुणानि प्रवर्तयितुं शक्नोति: आभासीजगति "अवतार"युद्धं, वास्तविकजगति "अनुकरण"युद्धं, समानान्तरजगति "अवतार"युद्धं च
आभासीजगति "क्लोन्" युद्धम् । मुख्यतया सैन्यक्रियाकलापानाम् संचालनं यथा जालसङ्घर्षः, अनुकरणीययुद्धं, मेटा-युद्धक्षेत्रेण निर्मितस्य आभासीवातावरणे अभ्यासानां प्रशिक्षणस्य च संचालनं निर्दिशति युद्धस्य सर्वे पक्षाः पृष्ठभूमितः अन्तर्जालस्य जनमतस्य च हेरफेरं कुर्वन्ति सैन्यहस्तक्षेपं कर्तुं, युद्धसज्जं सैन्यप्रशिक्षणं, परिनियोजनं, सभायाः च सज्जतां, संगठनं कार्यान्वयनञ्च कर्तुं आभासीजगति प्रवेशार्थं मोर्चायां आभासी अवतारानाम् उपयोगं कुर्वन्ति युद्धानां । "ready player one" इति चलच्चित्रे नायकः vr चक्षुषी धारयति तथा च "oasis" इति आभासीजगति प्रविशति अन्ते क्रीडायाः अपेक्षितानि "कुंजी" त्रीणि सङ्गृह्णाति । यद्यपि नायकः तस्य दलं च वास्तविकजगति शत्रुभिः सह युद्धं कुर्वन्ति तथापि अन्तिमपरिणामः अद्यापि अस्मिन् विषये निर्भरं भवति यत् "नखलिस्ताने" निगूढं "कुंजी" प्रथमं कोऽपि अन्वेषयति
वास्तविक जगत "अनुकरण" युद्ध। मुख्यतया तथ्यं निर्दिशति यत् वास्तविकजगति जनाः युद्धं कर्तुं स्वस्य शस्त्रयुक्तं "अनुकरणं" उपयुञ्जते । एते "अनुकरणाः" जनानां धारणाम् इच्छां च वहन्ति, तेषां कृते उच्चजोखिमयुक्तानि जटिलानि च कार्याणि सम्पादयन्ति । अभिव्यक्तिस्य दृष्ट्या मानवरूपाः रोबोट्, बायोनिक रोबोट्, मेका रोबोट् इत्यादयः भवितुम् अर्हन्ति, येषां नियन्त्रणं मस्तिष्क-सङ्गणक-अन्तरफलकस्य, दूरनियन्त्रण-हन्डलस्य, स्पर्श-यन्त्रस्य इत्यादीनां माध्यमेन वास्तविकसमये मनुष्यैः क्रियते, तथा च समूहीकृत्य, रूपान्तरेण भवितुं शक्यते , assembled, embedded, etc. एवं प्रकारेण ते मानवीयनिरीक्षणे युद्धकार्यक्रमस्य योजनां स्वायत्तरूपेण कार्यान्वितुं च शक्नुवन्ति । २०२२ तमे वर्षे टेस्ला इत्यनेन प्रथमवारं "ऑप्टिमस प्राइम" इति मानवरूपं रोबोट् प्रक्षेपणं कृतम् अस्य सम्पूर्णशरीरे २०० तः अधिकाः "स्वतन्त्रतायाः डिग्री" सन्ति, अस्य गतिकार्यं मनुष्याणां समीपे एव सन्ति, तथा च एतत् टेस्ला इत्यस्य कृत्रिमबुद्धिप्रणालीं एकीकृत्य अस्ति संजालयुक्तं शिक्षणं, तथा च जटिलदृश्यबोधः तत्क्षणनिर्णयक्षमता च सैन्यपरिवर्तनस्य अनुप्रयोगस्य च व्यापकसंभावनाः सन्ति एतत् कदमः "तितली फडफडः" भवितुम् अर्हति यत् मानवरूपी रोबोट् युद्धक्षेत्रे प्रवेशार्थं प्रवर्धयति।
समानान्तरे जगति "अवतार" युद्धं कुरुत। मुख्यतया मेटा-युद्धक्षेत्रसमर्थनस्य आधारेण आभासीक्लोन्, कृत्रिमबुद्ध्या आधारितं निर्मितं यन्त्रबायोनिकशरीरं, आभासी-वास्तविकं अन्तरक्रियाशीलं मानचित्रणं, समानान्तरसहजीविकविकासः, विजयाय च संकरसहकार्यं च निर्दिशति, ये मस्तिष्कस्य आधारेण अन्तरक्रियाशीलानाम् मानवजीवानां मध्ये समकालिकरूपेण निर्मिताः भवन्ति -कम्प्यूटर-अन्तरफलकादिसाधनम् । "अवतारः" मनुष्याणां, क्लोनस्य, अनुकरणस्य च संयोजनरूपेण द्रष्टुं शक्यते । युद्धक्षेत्रे मानवसैनिकाः तेषां नियन्त्रितानि विविधानि शस्त्राणि उपकरणानि च द्विजाः सन्ति ये वस्तुनिष्ठरूपेण अस्तित्वं प्राप्नुवन्ति तथा च अङ्कीयमिथुनाः भवितुम् अर्हन्ति ते क्रमेण द्वयात्मकेषु वा बहुआयामी समानान्तरलोकेषु अपि परिवर्तनं कुर्वन्ति, अन्तरक्रियां कुर्वन्ति, विकसिताः च भवन्ति युद्धक्षेत्रे आभासीवस्तूनाम् वास्तविकवस्तुभिः सह सम्बद्धाः भवन्ति मानवाः न केवलं आभासीशस्त्रमञ्चवस्तूनाम् युद्धाय नियन्त्रयितुं शक्नुवन्ति, अपितु आभासीवस्तूनि तदनुरूपभौतिकवस्तूनाम् निर्देशान् प्रविष्टुं शक्नुवन्ति, भौतिकवस्तूनि च परिणामं निर्धारयितुं परस्परं युद्धं कुर्वन्ति "अनन्तम्" इति चलच्चित्रे खलनायकः अङ्गुलीय-अग्र-स्पर्श-नियन्त्रकस्य माध्यमेन होलोग्राफिक-त्रि-आयामी-डिजिटल-प्रतिबिम्बे आभासी-ड्रोन्-समूहं नियोजयति, शरीरस्य इशाराभिः विविधानि क्रियाणि कर्तुं आभासी-ड्रोन्-समूहं नियन्त्रयति, आभासी-ड्रोन्-समूहः च तत्सम्बद्धस्य वास्तविकतायाः नक्शाङ्कनं करोति .
युआन् युद्धे कथं उन्नतिः भवति
उच्च-आयामी-शक्तिः निम्न-आयामी-शक्तिं नियन्त्रयति, नूतन-प्रकारस्य शक्तिः च पारम्परिक-शक्तिं विध्वंसयति । वायुक्षेत्रेण चिह्नितं त्रिविमयुद्धं मुख्यबलरूपेण पदातिसहितं समतलयुद्धं पराजयितुं शक्नोति यत् विद्युत्चुम्बकीयबलानाम् नियन्त्रणशक्तियुक्तः पक्षः अन्तरिक्षे उपक्रमं कृत्वा दलं युद्धक्षेत्रं एकदिशारूपेण कर्तुं शक्नोति तथा पारदर्शी। सहस्रवर्षेभ्यः मानवयुद्ध-इतिहासस्य ज्ञातं यत् नूतनं युद्धक्षेत्रं उद्घाटयितुं यः दलः अग्रणीः भवति सः प्रायः आयामतां प्रक्षेपयितुं शक्नोति तथा च डोमेन-कमीकरणं उच्चतर-आयामात् प्रहारं कर्तुं शक्नोति यदा मानवीयं स्थूल-विश्व-युद्धक्षेत्रं प्रायः क्षीणं भवति तदा आभासी-वास्तविकता-प्रौद्योगिक्या प्रतिनिधित्वं कृतं आभासी-युद्धक्षेत्रं समीचीनसमये उद्भवति आभासी-युद्धक्षेत्रं भौतिक-युद्धक्षेत्रं च पृथक्करणात् सहसंबन्धपर्यन्तं एकीकरणं सहजीवनं च विकसितं भवति, क्रमेण मेटा-प्रवर्तनं करोति - युद्धस्य विकासः प्रगच्छति।
वियुग्मित विखंडन। अन्तर्जालः, अन्तर्जालः, मस्तिष्कस्य अन्तर्जालः च सर्वेषां वस्तूनाम् बुद्धिमान् परस्परसंयोजनं प्रवर्धयन्ति, मेटावारः विकसितः भविष्यति, सॉफ्टवेयर-सदृशे एकीकृत-युद्ध-व्यवस्थायां परिकल्पितः च भविष्यति, यथार्थ-युद्धक्षेत्रस्य वास्तविकतायाः आभासी-वास्तविकता-पर्यन्तं परिवर्तनं साक्षात्करोति, तथा च हार्डवेयर-सॉफ्टवेयरयोः वियुग्मनं सॉफ्टवेयर-निर्धारितं युद्धविधिं च उद्घाटयति । मेटा-युद्धस्य निर्माणं कुर्वन्तः विविधाः तत्त्वानि वास्तविकजगति भौतिकरूपेण परिनियोजितुं शक्यन्ते, अथवा आभासीजालवातावरणे सॉफ्टवेयरेन वा कार्यक्रमैः पूर्वनिर्धारितुं शक्यन्ते, तथा च बहुविधगुणैः जनानां नियन्त्रणं कर्तुं शक्यते यथा स्वरनियन्त्रणं, दृश्यनियन्त्रणं, स्पर्शनियन्त्रणम् , अथवा मस्तिष्कनियन्त्रणविधिः जालयुक्तशस्त्रमञ्चं अन्तरक्रियाशीलरूपेण नियन्त्रयितुं।
बुद्धिमान् विकासः । मानवबुद्धिः, यन्त्रबुद्धिः, जैविकबुद्धिः, जालसशक्तिकरणं तथा आभासी-वास्तविकसशक्तिकरणस्य जैविकसंयोजनं संयुक्तरूपेण मेटा-युद्धस्य मान्यतां, निर्णयं, निर्णयं, प्रतिक्रियां, उन्नयनं च साकारं करोति। यथा यथा यन्त्रे सर्वाणि वस्तूनि अधिकाधिकं मानवसदृशानि भवन्ति तथा तथा मेटायुद्धस्य जैविकलक्षणं अधिकं स्पष्टं भवति युद्धं क्रमेण बुद्धिमान् जीवानां मध्ये क्रीडासङ्घर्षः भवति, मानवशरीरस्य मेरिडियनजालवत् प्रकटितः भवति "मेटा-शस्त्राणि" यथा बुद्धिमान् मस्तिष्कसदृशाः शरीराणि, न्यूरॉन्-हत्याशृङ्खलाः, रिफ्लेक्स-दक्षता-चापाः च युद्ध-प्रभावशीलतायाः मूलभूतघटकाः अभवन् number of machine bionic bodies and a large number of digital clones प्रतिद्वन्द्वस्य "मेटा-सेना" इत्यनेन सह युद्धं मेटा-युद्धस्य मुख्यं रूपं भविष्यति अस्मिन् युद्धरूपे आत्म-विकासस्य आन्तरिकं चालकशक्तिः अपि भवति तथा च अनेकानि अत्यन्तं व्युत्पन्नं कर्तुं शक्नुवन्ति विध्वंसकारी नवीनशैल्याः नूतनाः क्रीडाविधयः च।
दर्पणयुद्धम् । अस्मिन् स्तरे वास्तविकजगति युद्धस्य आभासीजगति युद्धस्य च सीमाः धुन्धलाः अदृश्याः च भवन्ति, यथा दर्पणप्रतिकृतिः, यत् मेटा-युद्धस्य उन्नतविकासात्मकः चरणः अस्ति "एण्डर्स् गेम" इति चलच्चित्रे विश्वस्य देशाः व्यावसायिकप्रशिक्षणार्थं अत्यन्तं प्रतिभाशालिनः जनान् चयनं कुर्वन्ति यदा नायकः तस्य दलं च भूलवशं मन्यन्ते यत् ते "युद्धक्रीडां क्रीडन्ति" तदा "खेलस्य" युद्धदृश्यानि वास्तविकरूपेण समन्वयिताः भवन्ति जगत् प्रकटयति, तथा च "क्रीडा" वास्तविकजगति विदेशीयजातीनां निराकरणेन पृथिव्यां मनुष्याणां रक्षणेन च शान्तिपूर्वकं समाप्तं भवति। तदतिरिक्तं मेटा-युद्धस्य उन्नतिः शास्त्रीययुद्धसिद्धान्तान् अपि परिवर्तयितुं शक्नोति, यथा युद्धस्य "हिंसकं" प्रतिपादनं, यत् आभासीजगति "दर्पणं" भवितुं शक्नोति, युद्धस्य "अहिंसकं" लक्षणं च भवितुम् अर्हति एतस्य साक्षात्कारस्य पद्धतिः अस्ति यत् युद्धबलद्वयस्य व्यापकराष्ट्रीयबलस्य च वास्तविकतायाः वास्तविकतायाः नक्शाङ्कनं करणीयम्, तथा च सर्वेषां पक्षैः अनुसृतानां मेटा-युद्धनियमानाम् उपयोगेन "रक्तहीन" पद्धत्या आधारेण दर्पण-कटौतीः करणीयाः, दर्पणस्य उपयोगः च अनुनयम् विजयं च प्रवर्धयितुं युद्धस्य परिणामं निर्धारयितुं कटौतीः प्रतिद्वन्द्वस्य इच्छायाः उद्देश्यं वास्तविकजगति बृहत्-परिमाणस्य युद्धस्य प्रकोपं परिहरितुं भवति एतेन ताम्बूल-प्रसारणस्य कौशलस्य उपयोगः सम्भवः भविष्यति सेना, मायासंरचनानि नियोजयन्, "किमपि" युद्धं कृत्वा, युद्धं विना विजयं प्राप्तुं च ।
(स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्)
प्रतिवेदन/प्रतिक्रिया