समाचारं

अमेरिकी-नौसेना विघटनकारी-प्रौद्योगिक्या स्वस्य बेडानां परिवर्तनं कर्तुं प्रयतते

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १५ सितम्बर् दिनाङ्के वृत्तान्तःअमेरिकी नौसेनासंस्थायाः समाचारजालस्थले ५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं विघटनकारीक्षमतानां अध्ययनं कुर्वतां विशेषज्ञसमूहेन चतुर्थे दिनाङ्के उक्तं यत् अमेरिकी नौसेना नूतनप्रणालीभिः नूतनप्रौद्योगिकीभिः च आनयितानि जोखिमानि स्वीकुर्वितुं इच्छुकः भवितुमर्हति यत् अप्रचलितरूपेण न गृहीतुं शक्नोति यथा रूसः कृष्णसागरे आसीत्।
नौसेनायाः नूतनस्य विघटनकारीक्षमताकार्यालयस्य (dco) कार्यकारीनिदेशकः माइकल स्टीवर्टः अवदत् यत् युक्रेनदेशस्य मानवरहितपृष्ठजहाजानां सफलप्रयोगस्य विषये क्रेमलिनस्य सम्मुखीभूता स्थितिः इत्यादिषु निकटकालीनविषयेषु केन्द्रितः अस्ति, "गतिः महत्त्वपूर्णा अस्ति।
प्रतिवेदनानुसारं स्टीवर्टः रक्षापत्रकारसम्मेलने अवदत् यत्, "विरोधिनां कृते विघटनकारीप्रौद्योगिकीभिः (विमानवाहकयुद्धसमूहाः अन्ये च गठनाः) कथं पूरकाः भवेयुः इति।
रूसीजनाः तत् कर्तुं असफलाः अभवन्, तेषां कृष्णसागरस्य बेडानां जहाजानां तृतीयभागः कीवस्य सशस्त्रैः मानवरहितपृष्ठव्यवस्थाभिः, क्षेपणास्त्रैः च नष्टः अभवत्
स्टीवर्टः अपि अवदत् यत् - "१९४५ तः यत् कार्यं कृतवान् तत् इदानीं कार्यं न कर्तुं शक्नोति" इति ।
नौसेनायाः मानवरहितकार्यदलस्य नेतृत्वं कुर्वन् स्टीवर्टः अवदत् यत् यदा बेडासेनापतयः सह मिलितुं गच्छति तदा तस्य दलं तान् पृच्छति यत् तेषां काः समस्याः समाधानं कर्तव्यम् इति।
अद्यैव कार्यदलस्य ५९ इत्यस्य कमानं त्यक्त्वा कर्णेलः कोलिन् कोरिडन् इत्ययं कथयति यत् वयं परम्परां बाधित्वा प्रौद्योगिकीम् आनयामः । सः अवदत् यत् कार्यदलः ५ बेडायाः परिचालनक्षेत्रस्य अन्तः समुद्रीयसञ्चालनैः सह मानवरहितप्रणालीनां कृत्रिमबुद्धेः च एकीकरणाय परीक्षणशय्या अस्ति।
अद्य स्टीवर्टस्य कार्यालये "अहं प्रत्येकं कतिपयेषु घण्टेषु सॉफ्टवेयर-अद्यतनं पश्यामि, कतिपयेषु दिनेषु हार्डवेयर-सुधारं च पश्यामि" इति सः अवदत्, यतः बहरीन-मुख्यालये उद्योगस्य अन्तःस्थजनाः अमेरिकी-नौसेना-सञ्चालकैः सह निकटतया कार्यं कुर्वन्ति
नौसेनायाः जहाजकार्यक्रमानाम् उपसहायकसचिवः डोरोथी एङ्गल्हाल्टर् मानवरहितव्यवस्थानां निरीक्षणं करोति । विमानसदृशस्य जटिलप्रणाल्याः कृते "सॉफ्टवेयरस्य परिवर्तनार्थं १८ तः १९ मासाः यावत् समयः भवितुं शक्नोति" इति सा अवदत्, परन्तु नौसेनायाः परम्परा ३० वर्षपुराणेषु मञ्चेषु कार्यं कर्तुं वर्तते
स्टीवर्ट् इत्यनेन अपि उक्तं यत् जोखिमं स्वीकृत्य, शीघ्रं समीक्षां कृत्वा, असफलतां स्वीकृत्य, उद्यमपुञ्जपतिवत् अग्रे गमनेन च संसाधनानाम् निवेशः कुत्र कर्तव्यः इति चिन्तनं नौसेनायाः अनुसरणीयाः दिशा अस्ति।
अस्मिन् नूतनविचारैः सह अपारम्परिक-उद्योग-साझेदारानाम् आनयनं वर्तमानसमस्यानां भविष्यत्-धमकीनां च नूतनानि समाधानं प्रदातुं च अन्तर्भवति ।
कोरिडन् इत्यनेन उक्तं यत् यदा सः कार्यदलस्य ५९ द्वितीयसेनापतित्वेन कार्यं स्वीकृतवान् तदा सः मनसि अवदत् यत् "अहम् एतत् नूतनं यूनिटं गोदामं प्रति नेष्यामि" इति । पश्चात् सः अपि अवदत् यत्, "वयं गम्भीरसमस्यायाः निवारणं कर्तुं गच्छामः" -- वायुतः निगरानीयतातः आरभ्य उपरितनं निरन्तरं समुद्रीयक्षेत्रजागरूकतापर्यन्तं -- किं कर्तुं शक्यते इति दर्शयितुं, एषः उपायः "वयं युद्धप्रयोगशाला इति वदामः" इति
स्टीवर्टः अवदत् यत्, "वर्षद्वयं वा त्रयः वा पूर्वं अहं कृत्रिमबुद्धिः महत्त्वपूर्णा इति वदामि स्म" परन्तु "कार्यदलेन ५९ अस्मान् कृत्रिमबुद्धेः वास्तविकतां दर्शितवती" इति न व्याख्यास्यति स्म, तस्याः सीमाः अपि सन्ति
अग्रे गत्वा कोरिडन् इत्यस्य मतं यत् सेनापतयः न केवलं सक्रियरूपेण अपितु भविष्यवाणीरूपेण अपि आँकडानां उपयोगं कर्तुं समर्थाः भविष्यन्ति। (वाङ्ग हैफाङ्ग इत्यनेन संकलितः) २.
प्रतिवेदन/प्रतिक्रिया