समाचारं

कदा ड्रोन्-प्रसवः सामान्यः भविष्यति ? एतासां तान्त्रिकसमस्यानां समाधानं करणीयम्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव वुहान क्षिङ्गाङ्गविमानस्थानकस्य व्यापकबन्धकक्षेत्रे डोङ्गक्सिहुपार्के हन्कोउ सीमाशुल्कद्वारा समीक्षां कृत्वा स्वच्छतां कृत्वा सीमापारं ई-वाणिज्यतः आयातितवस्तूनि वहन् ड्रोन् सुचारुतया उड्डीय केवलं २० किलोमीटर् मध्ये १३ किलोमीटर् दूरे उपभोक्तृभ्यः मालम् अयच्छत् निमेषाः ली महोदयायाः हस्ते। पूर्वसीमापार-ई-वाणिज्यवितरणप्रतिरूपे एषा प्रक्रिया प्रायः १ तः २ दिवसान् यावत् भवति स्म । मध्यचीने प्रथमवारं सीमापारं ई-वाणिज्यस्य आयातितवस्तूनाम् प्रत्यक्षं ड्रोन्-वितरणं प्राप्तम् अस्ति ।

यद्यपि एषा वार्ता ध्यानं जनयति स्म तथापि अनेकेषां जनानां प्रश्नः अपि अभवत् यत् मया कतिपयवर्षेभ्यः पूर्वं ड्रोन्-प्रसवस्य विषये श्रुतम् आसीत् यत् एतादृशं सुलभं द्रुतं च वितरण-प्रतिरूपं किमर्थं लोकप्रियं न जातम् ? कदा लोकप्रियं भविष्यति ?

वस्तुतः ड्रोन्-वितरणं न्यून-उच्चतायाः अर्थव्यवस्थायाः एकः प्रकारः इति अपि मन्यते, बहुवर्षेभ्यः अस्य लोकप्रियता न प्राप्ता, विविध-तकनीकी-कारकैः च सम्बद्धा अस्ति । यदि एताः तान्त्रिकसमस्याः समाधानं प्राप्नुवन्ति तर्हि वयं न्यून-उच्च-अर्थव्यवस्थायाः महता विकासस्य युगस्य आरम्भं कर्तुं शक्नुमः |

उड्डयनक्षमतां सुधारयितुम्।

न्यून-उच्चतायाः अर्थव्यवस्था "अग्रे नूतनः ऊर्जावाहन-उद्योगः" भविष्यति इति अपेक्षा अस्ति । यथा नवीन ऊर्जावाहनानां प्रारम्भिकपदे "परिधिचिन्ता" "नियन्त्रणस्य हानिचिन्ता" च भवति, तथैव न्यून-उच्चता-विमानानाम्, मुख्यतया विद्युत्-उच्च-उड्डयन-अवरोहण-विमानानाम् (evtol) तथा च ड्रोन्-यानानां अपि महत्त्वपूर्णः "वायुपरिधिः" भवति चिन्ता" तथा "वायुजनितपरिधिचिन्ता"। नियन्त्रणचिन्ताहानिः।” यतः विमानानाम् उड्डयनकाले गुरुत्वाकर्षणं अतितर्तुं आवश्यकं भवति, न केवलं भूमौ घर्षणं, नूतनशक्तिवाहनानां तुलने, तस्मात् विद्युत्-उपभोगः अधिकः भवति, बैटरी-आयुः, लघु-संरचनात्मक-सामग्रीणां च आवश्यकता अपि अधिका भवति न्यून-उच्चता-विमानानाम् लोकप्रियतायाः सङ्गमेन अधिक-ऊर्जा-घनत्वयुक्तानि उत्तम-लघु-समष्टि-संरचनानि, शक्ति-बैटरी च विकसितुं तात्कालिक-आवश्यकता वर्तते, येन तेषां भार-वाहन-क्षमता, युक्ति-क्षमता, सहनशक्तिः च सुधरति, तथा च बृहत्-परिमाणस्य परिचालन-आवश्यकतानां पूर्तयः भवति भविष्ये निम्न-उच्चता अर्थव्यवस्था।

बुद्धिमान् प्रबन्धनं नियन्त्रणं च सुदृढं कर्तव्यम्।

नागरिकविमानयानयात्रीविमानानाम् क्रूजिंग्-उच्चता प्रायः १०,००० मीटर् भवति यतोहि उच्चेषु वायुप्रवाहः स्थिरः भवति, उड्डयनं च सुचारु भवति न्यून-उच्चता-वातावरणे विशेषतः ६०० मीटर्-अधः क्षेत्रेषु यत्र वायुदिशायां वायुवेगः च बहुधा द्रुतगतिना परिवर्तनं भवति तत्र अल्पकालीन-अतिवृष्टिः, विद्युत्-चुम्बकीय-वातावरणं च इत्यादीनां प्रबल-संवहनी-वायुमण्डलस्य सामना अपि भवितुम् अर्हति of low-altitude flight is also more complex. तदतिरिक्तं न्यून-उच्च-विमानानाम् बृहत्-प्रमाणेन वृद्धिः नूतन-सुरक्षा-विषयान् अपि आनयिष्यति, यथा न्यून-उच्चता-विमान-सङ्घर्ष-दुर्घटना, उड्डयन-रहित-वायुक्षेत्रस्य परिसीमनं, प्रबन्धनं च, अपराध-करणाय विमानस्य उपयोगः च यदा वायुक्षेत्रस्य प्रबन्धनं कर्तुं शक्यते तदा एव तस्य उदारीकरणं कर्तुं शक्यते । एतादृशीनां समस्यानां समाधानार्थं एकतः विमानमार्गदर्शनं सुदृढं कर्तुं, बीमा-मध्यस्थतां च प्रवर्तयितुं, विधानं पर्यवेक्षणं च सुदृढं कर्तुं, अपरतः अस्माभिः न्यून-उच्चतायां बुद्धिमान् संजालस्य निर्माणमपि करणीयम्, बुद्धिमान् वायुक्षेत्र-प्रबन्धन-व्यवस्थां निर्मातव्यम्, स्मार्टनगरानां तथा न्यून-उच्चतायाः अर्थव्यवस्थायाः एकीकृतविकासं प्रवर्धयितुं, न्यून-उच्चतायाः वायुक्षेत्रस्य सुरक्षितं उपयोगं सुनिश्चितं कर्तुं च।

क्रॉस्-डोमेन् एकीकरणस्य वकालतम् कर्तव्यम्।

निम्न-उच्चतायां उड्डयन-प्रौद्योगिकी सर्वेषां वर्गानां सशक्तिकरणं कर्तुं शक्नोति: आधुनिक-कृषौ बोनय, उर्वरणं, छिद्रणं च कर्तुं ड्रोन्-इत्येतत् अस्ति, ऊर्जा-खनन-निर्माण-आदि-उद्योगेषु ड्रोन्-निरीक्षणं, पूर्व-चेतावनी च , सेवाउद्योगे ड्रोन्-निरीक्षणं सर्वेक्षणं च भवति, ड्रोन्-एक्सप्रेस्-वितरणम्, मानवयुक्त-दर्शनार्थं न्यून-उच्चता-विमानाः, भविष्यस्य नगरीय-यात्रा-दृश्यं परिवर्तयिष्यन्ति इति वायु-टैक्सी-वाहनानि च सन्ति विद्युत्करणस्य, डिजिटलीकरणस्य, संजालस्य, कृत्रिमबुद्धिप्रौद्योगिक्याः च व्यापकसमायोजनस्य अनुप्रयोगस्य च आधारेण न्यून-उच्चतायाः अर्थव्यवस्था न केवलं पारम्परिक-उद्योगानाम् परिचालन-दक्षतायां महत्त्वपूर्णं सुधारं कर्तुं शक्नोति, अपितु अनेकक्षेत्राणां कृते अभूतपूर्व-अनुप्रयोग-परिदृश्यानि अपि निर्मातुम् अर्हति, यत् जीवनस्य सर्वेषां वर्गानां परिवर्तनं उन्नयनं च प्रवर्तयन्।

वर्तमानस्थितिं दृष्ट्वा न्यून-उच्चता-अर्थव्यवस्था उच्च-प्रौद्योगिक्याः, उच्च-दक्षतायाः, उच्च-गुणवत्ता-विकास-लक्षणैः च उदयमान-उद्योगानाम् वैश्विक-तरङ्गस्य नेतृत्वं कुर्वती अस्ति, तथा च चीनस्य अर्थव्यवस्थायाः उच्च-गुणवत्ता-विकासस्य प्रवर्धने प्रमुखं बलं जातम् अस्ति तथा च आधुनिक औद्योगिकव्यवस्थायां सुधारं कुर्वन्। भविष्यं दृष्ट्वा अस्माभिः वायुक्षेत्रसंसाधनानाम्, आँकडाप्रबन्धनस्य अन्यतत्त्वानां च मूलभूतप्रणालीनिर्माणस्य सावधानीपूर्वकं योजनां समन्वयनं च करणीयम्, तथा च न्यून-उच्चतायाः वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनं अधिकं त्वरितं करणीयम्, "अल्प-उच्चतायाः विचारः" च साकारः करणीयः अर्थव्यवस्था" वैज्ञानिकं प्रौद्योगिकी च नवीनतासमर्थनं सुदृढं करणं, उद्योग-विश्वविद्यालय-संशोधनसहकार्यं प्रवर्धयितुं, अभिनवसेवामञ्चानां निर्माणं च इत्यादीनां उपायानां माध्यमेन। उड्डीय, उड्डीय” दृष्टिः।

(आर्थिक दैनिक) ९.

प्रतिवेदन/प्रतिक्रिया