समाचारं

लघु-वीडियो-द्वारा उपभोक्तं “मानव-बैटरी” इति मा न्यूनीकुरुत

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः:समाजस्य पृष्ठभूमिध्वनिः जातः लघु-वीडियो भवतः समयं मस्तिष्कं च एतादृशेन प्रकारेण खादति यत् भवतः शरीरं कन्दुकरूपेण पतति, भवतः आत्मसंयमं लकवाग्रस्तं करोति, भवतः सर्वथा स्थगितुं असमर्थं भवति, तथा च... reducing you to उपरितनमनोरञ्जनेन उपभोक्तः "मानवबैटरी" । अन्वेषणस्य अन्वेषणस्य च "उपक्रमः" अतीव महत्त्वपूर्णः अस्ति । सूचनायाः अपि तथैव भवति । समीक्षात्मकचिन्तने गहनः उपक्रमः अन्तर्भवति ।

अहं कतिपयैः मित्रैः सह "सूचना-अतिभार-लक्षणम्" इति विषये गपशपं कुर्वन् आसीत् ।मया बहु दीर्घाः लेखाः सङ्गृहीताः परन्तु विरले एव पठन्ति यदा अहं लिङ्कं अनुसृत्य अन्यसूचनाः प्रति कूर्दितुं सुलभं भवति यदा अहं किमपि कर्तुं मम दूरभाषं गृह्णामि तदा अहं शीघ्रमेव सूचनाभिः आकृष्टः भवति तथा च अन्ततः विस्मरामि यत् अहं शयनाद् गमनात् पूर्वं भिडियो पश्यामि। दत्तांशसञ्चयः अस्माकं मस्तिष्कं संसाधितुं शक्नोति इति सूचनां दूरं अतिक्रमति, येन वयं विविधानां उत्तेजकसूचनानाम् अन्वेषणार्थं निरन्तरं ध्यानं स्थानान्तरयामः, अस्माकं चिन्तनक्षमतां गम्भीररूपेण क्षतिं कुर्वन्ति, अस्माकं धैर्यस्य दीर्घकालीनस्य च समर्थनं कुर्वन्तं "गहनं ध्यानं" हरन्ति च ध्यानम् ।वयं सूचनादिग्गजाः स्मः, परन्तु वयं ज्ञानवामनाः भवेम!

किञ्चित्कालपूर्वं परिसरस्य एकः मीडिया मम साक्षात्कारं कृत्वा महाविद्यालयस्य नवीनशिक्षकाणां कृते किञ्चित् सल्लाहं दातुं पृष्टवान् यत् अहं विशेषतया एकं बिन्दुम् उक्तवान्।भवन्तः दुष्टाभ्यासाः भवतः समयं खादितुम् न शक्नुवन्ति, तथा च भवन्तः पूर्वदशवर्षस्य कठिन अध्ययनस्य "मनःशान्तिपुरस्कारः" इति भवतः नवीनवर्षस्य "स्वतन्त्रविश्रामं" इति न मन्यन्ते अन्ते भवतः बहुमूल्यः समयः "कचरा" भवति कालः।" कक्षायाः समये स्वस्य सेलफोनं वा सङ्गणकं वा न चालू कुर्वन्तु, शिक्षकेन सह अधिकं नेत्रसम्पर्कं कुर्वन्तु, शयनागमनात् पूर्वं वा प्रातः जागरणसमये वा स्वस्य सेलफोनं न पश्यन्तु, तथा च सर्वदा पुस्तकं स्वस्य समीपे एव स्थापयन्तु यत्... पठने एकाग्रतां आत्म-अनुशासनं च संवर्धयन्तु।पुस्तकालयं गत्वा उपविश्य शास्त्रीयग्रन्थान् पठन्तु यदि भवन्तः कतिपयान् दिनानि यावत् अन्तर्जालद्वारा न गच्छन्ति तर्हि भवन्तः समयस्य पृष्ठतः सन्ति इति मा अनुभवन्तु। एतादृशं आत्म-अनुशासनं विना भवतः ज्ञान-अन्वेषणस्य उपक्रमस्य अभावः भवति, तथा च भवतः दुर्बलतां पूरयति इति भवतः मोबाईल-फोने सूचनानां अनन्त-प्रवाहेन भवतः आधिपत्यं सहजतया भविष्यति, भवतः मस्तिष्कं भवन्तं "सुखदं" कर्तुं प्रलोभयति यत्र त्वं स्वसमयं हत्वा शून्यतां त्यक्त्वा न शक्नोषि।

प्रौद्योगिक्याः जनानां मस्तिष्कं वशीकृतम् अस्ति, आत्म-अनुशासनं च नोबेल्-पुरस्कारविजेता मो यान् इत्यस्य इव प्रबलम् अस्ति, परन्तु ते प्रायः एल्गोरिदम्-जादूना पराजिताः भवन्ति सः एकस्मिन् साक्षात्कारे प्रतिबिम्बितवान्प्रत्येकं लघु-वीडियो-दर्शनं समाप्तं कृत्वा अहं स्वस्य आलोचनां करोमि यत् अधिकांश-सामग्रीषु अहं किमर्थम् अपरं घण्टां व्यतीतवान् यस्य गभीरता नास्ति? पुस्तकानि उद्घाटयितुं उपक्रमः करणं अस्मान् वेगस्य प्रतिरोधं कर्तुं चिन्तानिवारणं च कर्तुं प्रभावी उपायः अस्ति।

चिन्ताविषये वदन् अहं चिन्तयामि यत् दर्शनशास्त्रस्य प्राध्यापकः लियू किङ्ग् इत्यनेन साक्षात्कारे उक्तं यत् "एकान्तः भवितुं सूचनायाः आकर्षणं च युवानां अस्तित्वचिन्ता अस्ति अद्यत्वे बहवः युवानः चिन्तावेदनाबिन्दवः स्पृशति : युवानः being alone इत्येतत् रोचन्ते, परन्तु तत्सह सूचनां प्राप्तुं उत्सुकाः, भवन्तः बहिः भविष्यन्ति इति चिन्तां च कुर्वन्ति, एतत् अस्तित्वचिन्तायाः लक्षणम् अस्ति। सूचनाकोकाः भ्रान्तयुगे जनानां कृते मिथ्यासमाधानं ददति। एतत् अल्गोरिदम् इत्यनेन कारणं भवति,भवद्भ्यः रोचमानानि समानानि वस्तूनि पोषयति, क्रमेण अधः स्खलति च, जनानां कृते निश्चितं स्थिरतां ददाति, परन्तु एतत् जगतः आदिवासीकरणस्य व्ययेन आगच्छति अस्माभिः सजातीयसूचनायाः, मनोरञ्जनस्य मृगयायाश्च आकर्षणात् बहिः कूर्दितव्यं, अन्वेषणस्य अन्वेषणस्य च उपक्रमः करणीयः, एकान्तस्य कोकूनात् बहिः च गन्तव्यम्, तदा एव वयं नूतनं ज्ञानं प्राप्तुं शक्नुमः |.

आम्, एषा "उपक्रमः" अतीव महत्त्वपूर्णा, विद्वान्अवसादः "उपक्रमस्य हानिः" इति परिभाषितः यदा उपक्रमस्य हानिः भवति तदा भावनायां "विविधाः आगच्छन्तीः अशक्ततायाः भावाः" प्रधानाः भवन्ति । सूचनायाः अपि तथैव भवति । समीक्षात्मकचिन्तने गहनः उपक्रमः अन्तर्भवति ।

आम्, अस्माकं ध्यानं सूचनानां जलप्लावनेन उपभोज्यते। डेविड् वेनबर्ग् इत्यनेन "ज्ञानस्य सीमा" इत्यस्मिन् एकस्य भयानकस्य आकृतेः उल्लेखः कृतः : शोधकर्तारः अवदन् यत् २००८ तमे वर्षे एव अमेरिकनजनाः ३.६ जेट्टाबाइट् सूचनानां सेवनं कृतवन्तः कति जेट्टाबाइट् सन्ति ? सप्तबाइट्-शक्तिं यावत् उन्नतं सहस्रं तुल्यः । सप्तमशक्तिं प्रति सहस्रं किम् ? तत् २१ बाइट्-शक्तेः १०, यत् एक-अर्ब-गीगाबाइट्-गुणितं १,०००-इत्यनेन भवति । "युद्धं शान्तिश्च" इत्यस्य इलेक्ट्रॉनिकसंस्करणं किण्डल् इत्यत्र २mb स्थानं गृह्णाति, एकः जेट्टाबाइट् च "युद्धं शान्तिश्च" इत्यस्य ५ × "१४ तमे शक्तिं प्रति १०" इत्यस्य बराबरम् अस्ति ——2008 तमे वर्षे अपि एतादृशी स्थितिः आसीत्।चीनदेशे यत्र सूचनाप्रौद्योगिकी अत्यन्तं विकसिता अस्ति तथा च स्वमाध्यमाः अत्यन्तं सक्रियः अस्ति, तत्र एषा संख्या अधिका अविश्वसनीयः भवितुम् अर्हति। "zettabytes" इति अवगत्य प्रतिदिनं प्रत्येकेन व्यक्तिना उपभोक्तानां सूचनानां औसतमात्रायाः गणनां कृत्वा भवान् ज्ञास्यति यत् अस्माकं बहुमूल्यः समयः कुत्र गच्छति। भवतः मोबाईलफोनस्य बैटरी, जीवनस्य बैटरी च प्रतिदिनं बहुधा एवं उपभोगः भवति।

भवन्तः सूचनां उपभोगयन्ति।सूचनायाः ज्ञानस्य च बृहत्तमः अन्तरः अस्ति यत् ज्ञानं भवतः पोषणं करोति, भवतः धनिकतरं च करोति, यदा तु सूचना भवतः समयं, ध्यानं च अन्ते अन्यैः संगृहीतयातायातरूपेण परिणमति स्थूलतायाः विषये, तथा च नीरसतां मारयितुं अतीव सरलं मनोरञ्जनं, परन्तु तदनन्तरं तदपि नीरसम् अस्ति।ज्ञानस्य प्राप्तिः भवतः क्षितिजं विस्तृतं कर्तुं शक्नोति तथा च भवतः उत्पादनस्य समर्थनं कर्तुं शक्नोति, यदा तु अत्यन्तं समरूपाः विखण्डिताः च सूचनाविधयः जनाः स्वतन्त्रनिर्णयस्य क्षमतां नष्टं कुर्वन्ति ज्ञानं किम् ? ज्ञानं स्वयं सूचनायाः निष्कर्षणं, परीक्षणं, छाननं च अस्ति एषा सूचनां घटयित्वा ज्ञानं प्राप्नोति तथा च अस्माकं स्मृतिः व्यर्थसूचनाभिः कब्जां कर्तुं न शक्नोति।

१९३४ तमे वर्षे कविः एलियट् "द रॉक्" इति काव्ये आत्मायाः त्रयः प्रश्नाः पृष्टवान् यत् अस्माकं अस्तित्वे अस्माभिः नष्टं जीवनं कुत्र अस्ति ? ज्ञाने अस्माभिः नष्टा प्रज्ञा कुतः। सूचनायां वयं यत् ज्ञानं नष्टं कुर्मः तत् कुत्र अस्ति ? ——विशेषतः अन्तिमः प्रश्नः, यः सूचनायाः अतिभारस्य कोकले फसितानां आधुनिकजनानाम् दुर्बलतायाः उपरि प्रत्यक्षतया आक्रमणं करोति, कथं वयं जनान् सूचनायाः, सूचनाकचरायाः, विश्लेषणपक्षाघातस्य च समुद्रात् उद्धारयितुं शक्नुमः, अस्तित्वचिन्तायां च मुक्तिं प्राप्नुमः of information obesity but ज्ञान दारिद्र्यस्य।

प्रथमं, अस्माभिः धक्कायमानः, पोषितः, कटनीयः च अभ्यस्तस्य स्थाने सक्रियरूपेण अन्वेषणं कर्तव्यम् ।एकं व्याख्यानं स्मरामि आदानप्रदानसत्रे एकः छात्रः एतादृशं प्रश्नं पृष्टवान् यत् अद्यत्वे बहवः सामाजिकमञ्चाः अतिमनोरञ्जनप्रधानाः सन्ति, प्रसिद्धानां विषये गपशपैः परिपूर्णाः च सन्ति अयं श्वापदं चालयति, यत् एकः हस्तं धारयति, अयं भवति an affair, that one is in love एतादृशस्य सूचनावातावरणस्य सम्मुखे किं कर्तव्यम्? अहं तां त्रीणि प्रश्नानि पृष्टवान् - प्रथमं मम सामाजिकमाध्यमस्य मुखपृष्ठे एतादृशी सूचना किमर्थं दुर्लभतया पश्यामि? द्वितीयं, वस्तुतः अन्तर्जालस्य बहु सूचना अस्ति, यत्र बहु ​​गम्भीराः वार्ता: व्यावसायिकसामग्री च सन्ति, किं भवन्तः भोजनं प्राप्तुं प्रतीक्षां न कृत्वा तत् प्राप्तुं उपक्रमं कर्तुं प्रयतन्ते? तृतीयम्, भवान् न केवलं सूचनाग्राहकः अस्ति, अपितु सामग्रीनिर्माता अपि अस्ति यत् भवान् आलोचयति यत् दुष्टसूचनावातावरणं परिवर्तयितुं भवान् कति गम्भीराः टिप्पण्याः लिखितवन्तः?

शास्त्रीयपुस्तकानि न केवलं सामग्रीं प्रदास्यन्ति, अपितु "अग्रे झुकाव" मुद्रां (पोषितुं प्रतीक्षमाणाः पश्चात् शयनस्य अपेक्षया), पुस्तकालये अन्वेषणस्य अन्वेषणस्य च उपक्रमं कृत्वा, प्रथमश्रेणीयाः लेखकानां प्रथमश्रेणीयाः ज्ञानस्य च आविष्कारं च प्रोत्साहयन्ति

द्वितीयं, नूतनज्ञानं प्राप्तुं मनोरञ्जनयन्त्राश्रयात् मुक्तिं कृत्वा नीरससहिष्णुतां सुधारयितुम् आवश्यकम्।मया पूर्वस्मिन् लेखे उक्तं यत् उपभोक्तृ-मनोरञ्जन-प्रधान-वातावरणे निवसन्ती पीढी "उत्कृष्टतायाः" कारणेन दूषिता अस्ति, नीरसतां सहितुं, बोरात् शिक्षितुं च क्षमता च अधिकाधिकं नष्टा अस्ति |. जनाः विनोदपूर्णहास्यं, हास्यं, सुवर्णवाक्यं, हास्यं, सजीवता, भारपूर्णं इन्द्रिय-उत्तेजनं च बहु रोचन्ते, तेषां शिक्षण-इन्द्रियाणि मन्दं जातम्, ततः परं गहन-शिक्षण-क्षेत्रे प्रवेशं कर्तुं न शक्नुवन्ति नीरसः दहलीजः । समाजस्य पृष्ठभूमिध्वनिः जातः लघु-वीडियो भवतः समयं मस्तिष्कं च एतादृशेन प्रकारेण खादति यत् भवतः शरीरं कन्दुकरूपेण पतति, भवतः आत्मसंयमं च लकवाग्रस्तं करोति, येन भवतः सर्वथा स्थगितुं असमर्थता भवति। दृढः आत्म-अनुशासनः तान् "सस्तेषु सुखानाम्" प्रतिरोधस्य क्षमता अस्ति ।

एकदा म्याक्लुहानः भविष्यवाणीं कृतवान् यत् यत्र यत्र उपकरणानि व्यक्तिस्य क्षमतां विस्तारयन्ति तत्र तत्र व्यक्तिस्य ते पक्षाः अनिवार्यतया सुन्नाः भविष्यन्ति——एतत् लज्जाजनकं वास्तविकता अस्ति यत् माध्यमाः मानवस्य अङ्गानाम् विस्तारं कुर्वन्ति, यत् एकप्रकारस्य "अङ्गच्छेदनम्" अपि अस्ति ।कथ्यते यत् लण्डन्-नगरस्य टैक्सी-वाहनेषु जहाजे जीपीएस-स्थाननिर्धारण-प्रणाल्याः उपयोगः करणीयः वा इति विषये विवादः आसीत्, ततः परं प्रयोगः कृतः, ततः ज्ञातं यत् लण्डन्-नगरस्य कृते स्थानिकस्मृतौ तीव्रः क्षयः अभवत् शिक्षणस्य ज्ञानस्य च अन्वेषणस्य विषये अपि तथैव मनोरञ्जन-सूचना-यन्त्राणां व्यसनस्य मध्ये ज्ञान-अन्वेषणस्य अङ्गं क्रमेण क्षीणं भवति ।

तृतीयम्, उच्चगुणवत्तायुक्तव्यावसायिकसामग्रीनिर्मातृभिः ज्ञानपारिस्थितिकीशास्त्रेण च सह सम्बद्धाः भवन्तु।क्रॉमवेल् अवदत् यत् मनुष्यः यत् न जानाति तस्मात् अधिकं ऊर्ध्वं कदापि न आरोहयितुं न शक्नोति। अस्मिन् सूचना-संतृप्त-माध्यम-वातावरणे उच्चगुणवत्ता-युक्ता सामग्री अद्यापि दुर्लभा अस्ति किमर्थं केचन कोणाः दुर्लभाः भवन्ति परन्तु बहवः दृश्यन्ते ? एकस्मात् माध्यमात् ज्ञानस्य एषा घोषणा अतीव संक्रामकम् अस्ति : ये प्रथमं पर्वतं प्रविशन्ति ते अधिकान् जनान् पर्वतप्रवेशं कुर्वन्ति ये परम्परां "पुनरुत्थानं" कुर्वन्ति ते अधिकान् जनान् परम्परां "पुनः परिचिनोति" ये प्रथमं दूरं प्राप्नुवन्ति जनानां, अधिकान् जनान् दूरस्य विषये "जिज्ञासुः" भवति । जगत् एतावत् विशालं वर्तते, ये प्रथमं तत् आविष्करोति ते अधिकान् जनान् तत् द्रष्टुं साहाय्यं कर्तुं शक्नुवन्ति। ज्ञानस्य उत्पादनं प्रसारणं च “अग्रगामिनः” “अनुयायिनां” च मध्ये अनन्तः अग्रे-पश्चात् प्रवाहः अस्ति ।

मनुष्याः इलेक्ट्रॉनिकमाध्यमेन उपभोक्ताः "मानवबैटरी" न सन्ति, अपितु विचारस्य ईखः, सक्रियरूपेण तत् अन्वेष्य जीवनस्य शक्तिना सूर्यप्रकाशं वर्षा च अवशोषयति