समाचारं

"चांग जिकोङ्ग असामान्यमृत्युघटना" इत्यस्मिन् नवीनतमाः विकासाः: ३ वकिलाः जनहितप्रतिनिधित्वस्य घोषणां कृतवन्तः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चाङ्ग जिकोङ्ग असामान्यमृत्युघटना" इत्यस्य प्रकरणे नूतना प्रगतिः अस्ति ।

१५ सितम्बर् दिनाङ्के बीजिंगजिंगझे फर्मस्य वकीलः गोङ्ग हुआ, बीजिंग स्ट्रैटेजी फर्मस्य वकीलः हू नान्, बीजिंग ज़ेहेङ्ग् फर्मस्य वकीलः जियाङ्ग चेङ्गहुआ च क्रमशः स्वस्य वीचैट् मोमेण्ट्स् इत्यत्र पोस्ट् कृतवन्तः यत् ते आधिकारिकतया आयोगं स्वीकृतवन्तः इति चाङ्ग जिकोङ्गस्य पत्नीतः कृत्वा प्रो बोनो एजेण्टरूपेण प्रकरणस्य प्रतिनिधित्वं कर्तुं निश्चयं कृतवान् ।

"श्वेत मृगसमाचारः" इति वृत्तान्तः यत् अस्मिन् वर्षे मार्चमासे हेनान्-नगरस्य एकः व्यापारी चाङ्ग जिकोङ्गः बीजिंग-नगरे निवसन् कार्यं च करोति स्म, सः "कानून-प्रवर्तनस्य प्रतिरोधस्य" शङ्केन बीजिंग-नगरे झेङ्गझौ-पुलिसैः प्रान्तेषु गृहीतः .सामान्यमृत्युः ।

वकीलः गोङ्ग हुआ इत्यनेन स्वमित्रमण्डले उक्तं यत् चाङ्ग जिकोङ्गस्य मृत्योः अनन्तरं तस्य पत्नी पुत्री च असहायौ भूत्वा उत्तरदिशि गत्वा सहायतां प्राप्तुं गतवन्तौ, यतः तस्याः पतिस्य मृत्युविषये सत्यं ज्ञातुं वकिलं नियोक्तुं साहाय्यं करिष्यति इति आशां कुर्वन्।

फाडु लॉ : भवन्तः किमर्थं चाङ्ग जिकोङ्गस्य परिवारस्य न्यासं स्वीकृत्य प्रकरणस्य प्रतिनिधित्वं निःशुल्कं कर्तुं निश्चयं कृतवन्तः?

गोङ्ग हुआ : चाङ्ग जिकोङ्गस्य परिवारेण प्रदत्ताः सामग्रीः तुल्यकालिकरूपेण वस्तुनिष्ठाः सन्ति, येन प्रतिबिम्बितम् अस्ति यत् प्रकरणस्य निबन्धनप्रक्रियायाः केचन विवरणाः संदिग्धाः सन्ति तथा च वस्तुनिष्ठतथ्यानि भ्रान्तिकाः सन्ति। मानवजीवनं दावपेक्षया अस्ति, न्यायस्य विषयः अस्ति, साहाय्यम् अपि अर्हति ।

फाडु कानूनः - सम्प्रति अयं प्रकरणः कस्मिन् स्तरे अस्ति ?

गोङ्ग हुआ - चाङ्ग जिकोङ्गः मृतः अस्ति, तस्य कानूनस्य प्रवर्तनं न कर्तुं शङ्कितः प्रकरणः नियमानुसारं त्यक्तव्यः।

फडु विधिः - अग्रिमः कार्ययोजना का अस्ति ?

गोङ्ग हुआ - अग्रिमे चरणे वयं अन्वेषणं प्रमाणसङ्ग्रहं च करिष्यामः, प्रकरणस्य तथ्यं पुनः स्थापयितुं परिश्रमं करिष्यामः, चाङ्ग जिकोङ्गस्य मृत्युविषये सत्यं च ज्ञास्यामः।

२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १४ दिनाङ्के बैलु-न्यूज-संस्थायाः दीर्घकालीन-अनुसन्धान-प्रतिवेदनं प्रकाशितम् "शङ्कितायाः शङ्कितायाः मृत्योः अनन्तरं ९ दिवसान् यावत् अपि उद्धारार्थं चिकित्सालयं प्रेषितः आसीत्: सः औषधं सेवितुं त्यक्तवान्, ततः सः अस्वस्थः अभवत्, तस्य शरीरे स्पष्टाः चोटाः च अभवन् ." प्रतिवेदनस्य प्रकाशनानन्तरं चाङ्ग जिकोङ्गस्य असामान्यमृत्युः व्यापकं ध्यानं आकर्षितवान्, एकदा च उष्णसन्धानसूचौ आसीत् ।

चाङ्ग जिकोङ्गस्य असामान्यमृत्युविषये बैलु न्यूज इत्यनेन अस्मिन् गहने अन्वेषणप्रतिवेदने अनेके प्रश्नाः उत्थापिताः तेषु त्रयः प्रश्नाः सर्वाधिकं चर्चां कृतवन्तः।

प्रश्नः १ : किं झेङ्गझौ-पुलिसः प्रान्तेषु संदिग्धान् बलात् दूरं कृत्वा अवैधरूपेण प्रकरणं नियन्त्रयति?

रिपोर्ट् दर्शयति यत् झाओ जुन्हुआ इत्यादयः त्रयः अन्वेषकाः ये चाङ्ग जिकोङ्गं बलात् नेतुम् बीजिंगनगरम् आगतवन्तः ते पुलिसवर्दीं न धारयन्ति स्म, आवश्यकतानुसारं समन वारण्ट् इत्यनेन प्रकरणं सम्पादयन्ति स्म स्वपरिवारस्य प्रबलानुरोधेन केवलं झाओ जुन्हुआ एव स्वस्य पुलिस-अधिकारिणः परिचयपत्रं दर्शितवान् ।

तदतिरिक्तं चाङ्ग जिकोङ्गस्य निरोधसूचनायां "अकालजन्म" इति शङ्का आसीत् । निरोधसूचनानुसारं चाङ्ग जिकोङ्गः २८ मार्च दिनाङ्के सायं ६ वादने पुलिसैः आपराधिकरूपेण निरुद्धः, झेङ्गझौ क्रमाङ्कस्य ३ निरोधकेन्द्रे च निरुद्धः।

परन्तु झेङ्गडा-अस्पतालेन जारीकृते "अस्पतालपूर्व-आपातकालीन-स्थिति-अभिलेखे" तस्याः रात्रौ ८:३२ वादने १२० जनाः केस-प्रबन्धन-केन्द्रे आगताः इति ज्ञातम्

अस्य अर्थः अस्ति यत् यदा शङ्कितः प्रकरणप्रबन्धनकेन्द्रे अद्यापि प्रश्नोत्तरं क्रियमाणः आसीत् तदा पुलिस-स्थानकं सार्धद्वयघण्टापूर्वं आपराधिकनिरोधप्रक्रियाः गतः, तत्सहकालं निरोधकेन्द्रे निरोधप्रक्रियाः अपि गतः

चाङ्ग जिकोङ्गस्य पत्नी रेन हैयुन् इत्यनेन आकस्मिकतया प्राप्ते कॉल् रिकार्डिङ्ग् इत्यनेन ज्ञातं यत् झेङ्गझौ नगरपालिकाजनसुरक्षाब्यूरो इत्यस्य टोङ्गटाई रोड् पुलिस स्टेशनस्य उपनिदेशकः झाओ जुन्हुआ इत्यनेन स्पष्टं कृतं यत् झेङ्गझौ पुलिस इत्यनेन दूरभाषेण वार्तालापं कुर्वन् कानूनप्रवर्तनस्य उल्लङ्घनस्य शङ्का वर्तते अन्यैः सह चाङ्ग जिकोङ्गस्य प्रकरणस्य विषये।

बैलु न्यूज इत्यनेन उजागरितस्य सामग्रीयाः भागः निम्नलिखितरूपेण अस्ति ।

झाओः - आम्, यदा अस्माकं पुलिसैः पूर्वं जनान् गृह्यते स्म तदा ते निश्चितरूपेण सम्मनं वा निरोधपत्रं वा प्राप्तुं न शक्नुवन्ति स्म यदि ते नियमानाम् उल्लङ्घनं कुर्वन्ति स्म।

झाओः - भवान् सम्यक् वदति।

झाओः - अस्माकं निरोधपत्रस्य अनुमोदनं भवितुं प्रवृत्तम् अस्ति, अस्माकं निश्चिन्ता अस्ति यत् सः न्यायालयात् न्यायाधीशः गाओ ज़िन्क्सिन् अत्र अस्ति।

झाओः - एतत् अतीव मूल्यवान् अस्ति, अहं केवलं सर्वहृदयेन एव कर्तुं शक्नोमि, परन्तु अधुना धनस्य विषयः अस्ति...

झाओः - सः रोगी इति निष्पन्नः ।

झाओः - १२० वादने स्थितः व्यक्तिः भवन्तं बसयाने आरुह्य पृष्टवान्... पश्चात्, अहं पुनः तत्र गत्वा तस्य कृते एकं नम्बरं पञ्जीकृतवान् अहं तस्मै १८,००० इत्येव अग्रिमम् अददात्, ततः परं मया तस्य विषये चिन्तनं न कर्तव्यम् आसीत् १८,००० धिक्, परन्तु अस्माकं हृदयं दयालुः अस्ति।

झाओः - इदं किमपि नास्ति इति उक्तवान् झाङ्ग जू केवलं मां पुनः आहूतवान् सः अवदत् यत् एतत् सर्वं केस प्रबन्धनस्य (केन्द्रस्य) दायित्वम् अस्ति तथा च सः स्नानगृहं गतः। अहं च डिस्पोजेबल चप्पलं धारयामि स्म, ये आर्द्रसमये स्खलिताः आसन्।

प्रश्नः २ : किं झेङ्गझौ-पुलिसः परिवारस्य पुनः पुनः निर्देशान् अनुसृत्य चाङ्ग जिकोङ्ग् इत्यस्मै समये एव औषधं दत्तवान् ?

मीडिया-समाचारानुसारं तस्याः पतिः चाङ्ग जिकोङ्गः त्वरितरूपेण आसीत् यदा सः झेङ्गझौ-पुलिसैः अपहृतः अभवत्, तदा सः "रिवारोक्साबन्" इति औषधं चूकितवान् । एकः नूतनः मौखिकः एंटीकोआगुलेण्ट् शिरा-घनास्त्रीकरणं, फुफ्फुस-एम्बोलिज्मं च निवारयितुं शक्नोति, येन प्रभावीरूपेण दक्षिण-अलिन्द-थ्रोम्बोसिसस्य व्यापकतां न्यूनीकरोति तथा च आघातस्य प्रणालीगत-एम्बोलिज्मस्य च जोखिमं न्यूनीकरोति

रेन् हैयुन् मीडियासञ्चारमाध्यमेभ्यः अवदत् यत् यदा अस्मिन् वर्षे फेब्रुवरीमासे तस्याः पतिः चाङ्ग जिकोङ्गः चिकित्सालयात् मुक्तः अभवत् तदा उपस्थितः वैद्यः ताम् अवदत् यत् प्रतिदिनं तस्य कृते "रिवारोक्साबन्" इत्येतत् अव्यवधानं सेवितुं स्मर्यताम्। वैद्यः "निर्वाह अभिलेखे" चिकित्सानिर्देशान् अपि विशेषतया अवलोकितवान् यत् "निर्वाहस्य अनन्तरं भवन्तः प्रतिदिनं एकवारं २० मिग्रा "रिवारोक्साबन्" इत्यस्य सेवनं कुर्वन्तु... तथा च फुफ्फुसस्य एम्बोलिज्मस्य निवारणाय औषधं नियमितरूपेण सेवितुं शक्नुवन्ति।

मात्रायाः विषये एकदा वैद्यः व्याख्यातवान् यत् सामान्यपरिस्थितौ दक्षिणअलिन्दस्य थ्रोम्बोसिस्-रोगिणां केवलं १० मिग्रा "रिवारोक्साबन्" इत्यस्य सेवनस्य आवश्यकता भवति, परन्तु प्रायः दक्षिणनिलयस्य थ्रोम्बस् विशालः भवति, अतः मात्रा द्विगुणा भवितुमर्हति, प्रतिदिनं च भवता समये एव औषधं सेवनीयम्, अन्यथा भवता तस्य सेवनं विरमति चेत् भवतः प्राणानां संकटः भविष्यति ।

अस्य कारणात् रेन् हैयुन् इत्यनेन बहुवारं पुलिसं चेतावनी दत्ता यत् तस्याः पतिः चाङ्ग जिकोङ्गः प्रतिदिनं प्रातः ७ वादने जीवनरक्षकौषधं सेवितुं प्रवृत्तः इति

परन्तु परदिने सायं यावत् झाओ जुन्हुआ इत्यनेन सूचितस्थाने औषधं वितरितुं निर्दिष्टे पुलिसाधिकारिणे समर्पयितुं च सूचितम्

प्रश्नः ३ : किं चाङ्ग जिकोङ्गः उद्धारार्थं चिकित्सालयं प्रेषणात् पूर्वं मृतः?

बैलु न्यूज इत्यनेन ज्ञापितं यत् मृतस्य चाङ्ग जिकोङ्गस्य आकस्मिकहृदयविरामस्य अनन्तरं १२० आपत्कालीनकर्मचारिभिः उद्धारयितुं न्यूनातिन्यूनं त्रयः १० निमेषाः अधिकं समयः अभवत्। झेङ्गडा-अस्पतालेन जारीकृतस्य "प्री-हस्पताल-आपातकालीन-स्थितेः अभिलेखस्य" अनुसारं प्रकरणं नियन्त्रयन्त्याः पुलिसैः आक्रोशितम् यत् संदिग्धः "२० निमेषान् यावत् मूर्च्छितः भूत्वा ५ निमेषान् यावत् दुर्गतिम् अवाप्तवान्" तथा च १२० जनान् आहूतवान् ।चिकित्साकर्मचारिणः १२० निर्देशं प्राप्य तत्र आगतः तस्याः रात्रौ २०:३२:५० वादने दृश्यम् २०: ३४:२६ रोगी सह मिलतु। बैलु न्यूज इत्यनेन उपग्रहमार्गेण झेङ्गडा-अस्पतालात् केस-प्रबन्धन-केन्द्रं यावत् वाहनं कृतम् यत्र चिकित्सा-अभिलेखे उक्तं तथैव सम्पूर्णयात्रायां ४ किलोमीटर्-अधिकं समयः अभवत्, प्रायः ८ निमेषाः च अभवन् एतेन ज्ञायते यत् चाङ्ग जिकोङ्ग् इत्यस्य उद्धारार्थं चिकित्साकर्मचारिणः घटनास्थले आगमनात् पूर्वं न्यूनातिन्यूनं ३० निमेषान् यावत् हृदयस्य स्थगितम् अभवत् ।

तदतिरिक्तं, झेङ्गडा-अस्पताले तया निर्गतस्य "अस्पतालपूर्व-आपातकालीन-स्थिति-अभिलेखे" स्पष्टतया उक्तं यत् रोगी "उद्धारात् पूर्वं मृतः", "श्वास-ध्वनिः अन्तर्धानं जातः" फुफ्फुसेषु, "हृदय-ध्वनयः अन्तर्धानं जातः, हृदयस्य शब्दाः अपि न श्रूयन्ते" इति हृदयं, "सर्वप्रयत्नानाम् अनन्तरं, उद्धारानन्तरं रोगी श्वसनं हृदयस्पन्दनं च न पुनः प्राप्तम्, ईसीजी-निरीक्षणस्य लीड्स् सीधारेखायां सन्ति, रक्तचापः च न मापितः.

अधुना बैलु न्यूज इत्यस्य प्रतिवेदनं विलोपितम् अस्ति, परन्तु तत्सम्बद्धानि पुनर्मुद्रणानि अद्यापि सन्ति ।