समाचारं

यदि कार-उपभोगः विकट-स्थित्याः बहिः गन्तुं इच्छति तर्हि केवलं मूल्य-युद्धेषु अवलम्बितुं न शक्नोति |

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयसांख्यिकीयसंस्थायाः १४ सितम्बर् दिनाङ्के प्रकाशिता वार्ता मिश्रिता आसीत् ।
अगस्तमासे उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः ३,८७२.६ अरब युआन् आसीत्, यत् वर्षे वर्षे २.१% वृद्धिः अभवत् । तेषु वाहनव्यतिरिक्तस्य उपभोक्तृवस्तूनाम् खुदराविक्रयः ३,४७८.३ अरब युआन् अभवत्, यत् ३.३% वृद्धिः अभवत् । जनवरीतः अगस्तमासपर्यन्तं उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः ३१,२४५.२ अरब युआन् अभवत्, यत् वर्षे वर्षे ३.४% वृद्धिः अभवत् । तेषु वाहनव्यतिरिक्तस्य उपभोक्तृवस्तूनाम् खुदराविक्रयः २८,१७७.२ अरब युआन् अभवत्, यत् ३.९% वृद्धिः अभवत् । तेषु वाहनस्य उपभोगः ३.०६८ अरब युआन् आसीत्, २.४% न्यूनः ।
वाहनस्य उपभोगस्य न्यूनता केषाञ्चन ताराकारकम्पनीनां विक्रयस्य निरन्तरवृद्धेः विपरीतम् अस्ति । पारम्परिककारनिर्मातृणां दृष्ट्या अगस्तमासे byd इत्यनेन प्रायः ३७३,१०० नवीन ऊर्जावाहनानि विक्रीताः, अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं सञ्चितविक्रयः प्रायः २,३२८,४०० वाहनानां वृद्धिः अभवत् २९.९२% । अस्मिन् वर्षे प्रथमाष्टमासेषु byd इत्यनेन पूर्णवर्षस्य विक्रयलक्ष्यस्य ६४% भागः प्राप्तः । अस्मिन् वर्षे अगस्तमासे जीली होल्डिङ्ग् ग्रुप् इत्यस्य कुलविक्रयमात्रा २७१,९०० वाहनानि आसीत्, यत् वर्षे वर्षे १४.९% वृद्धिः अभवत् । तेषु नूतन ऊर्जावाहनानां विक्रयमात्रा १२७,१०० यूनिट् आसीत्, वर्षे वर्षे ५१.७% वृद्धिः, नूतन ऊर्जावाहनानां प्रवेशदरः ४६.८% यावत् अभवत् अस्मिन् वर्षे प्रथमाष्टमासेषु जीली होल्डिङ्ग् ग्रुप् इत्यस्य सञ्चितविक्रयमात्रा २.०११४ मिलियनवाहनानि आसीत्, यत् वर्षे वर्षे २१.६% वृद्धिः अभवत् । तेषु नूतनानां ऊर्जावाहनानां सञ्चितविक्रयः ८२३,७०० यूनिट् आसीत्, यत् वर्षे वर्षे ४८.५% वृद्धिः अभवत् ।
नूतनबलानाम् दृष्ट्या अगस्तमासे ली ऑटो इत्यनेन ४८,१२२ नवीनकाराः वितरिताः, येन वर्षे वर्षे ३७.८% वृद्धिः अभवत् । जनवरीतः अगस्तमासपर्यन्तं कुलम् २८८,१०३ वाहनानि प्रदत्तानि । अगस्तमासे xiaomi su7 इत्यस्य वितरणस्य मात्रा १०,००० यूनिट् अतिक्रान्तवती, तथा च एतत् त्रयः मासाः यावत् क्रमशः १०,००० यूनिट् इत्यस्य वितरणस्य लक्ष्यं प्राप्तवान् अस्ति अगस्तमासे साइरसस्य नवीन ऊर्जावाहनानां विक्रयः ३६,१८१ यूनिट् यावत् अभवत्, अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं वर्षे वर्षे ४७९.५५% वृद्धिः, थैलिस् नवीन ऊर्जावाहनानां सञ्चितविक्रयः २७९,३०६ यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ३८१.७५% । लीपमोटरस्य वितरणस्य मात्रा ३०,३०५ यूनिट् यावत् अभवत्, येन अभिलेखः उच्चतमः अभवत्, यत्र वर्षे वर्षे ११३% अधिका वृद्धिः अभवत्, मासस्य मासस्य ३७% अधिका वृद्धिः च अभवत्
यात्रीकारसङ्घस्य आँकडानुसारं अगस्तमासे संकीर्णरूपेण परिभाषितयात्रीवाहनानां राष्ट्रव्यापी खुदराविक्रयः १.९०५ मिलियनं यूनिट्, वर्षे वर्षे १.०% न्यूनता, मासे मासे १०.८% वृद्धिः च आसीत् अस्मिन् वर्षे अद्यावधि खुदराविक्रयः १३.४७२ मिलियन यूनिट् आसीत्, यत् वर्षे वर्षे १.९% वृद्धिः अभवत् । एतेन आगतः निष्कर्षः अस्ति यत् कारविक्रयः वर्धते, परन्तु उपभोगः न्यूनः भवति । मूल्यस्य आदानप्रदानस्य निगमरणनीतिः मूलतः पुष्टिः कर्तुं शक्यते। यतः उपभोगः न्यूनीकृतः अस्ति, अतः तस्य अर्थः अस्ति यत् कम्पनीनां कृते धनं प्राप्तुं अधिकं कठिनं भवति, तथा च अनुसंधानविकासस्य, निर्माणव्ययस्य च निवेशस्य परिशोधनं अधिकं कठिनम् अस्ति अस्मिन् समये कम्पनीयाः अग्रे व्यवहार्यतायाः परीक्षणं भविष्यति। तस्मिन् एव काले नूतनानां ऊर्जास्रोतानां विक्रयः निरन्तरं वर्धमानः अस्ति, परन्तु ते महतीं मूलभूतहानिभ्यः न मुक्ताः, अद्यापि ते भागं ग्रहीतुं रक्ताधानस्य उपरि अवलम्बन्ते शाओमी इत्यनेन अगस्तमासे प्रथमवारं स्वस्य वाहनव्यापारस्य त्रैमासिकपरिणामाः प्रकटिताः, ततः "xiaomi इत्यनेन कारविक्रयणं कृत्वा ६०,००० युआन् अधिकं हानिः" इति विषयः उष्णसन्धानविषयः अभवत् लेई जुन् एकस्मिन् पोस्ट् मध्ये प्रतिक्रियाम् अददात् यत् - कारस्य निर्माणं अतीव कठिनम् अस्ति तथा च अद्यापि निवेशकाले एव अस्ति इति आशासे।
यदि पारम्परिककम्पनयः नूतन ऊर्जावाहनानां उत्पादकतायां बहु धनं न अर्जयन्ति तर्हि तस्य अर्थः अस्ति यत् पारम्परिकतैलवाहनानि अद्यापि लाभस्य स्रोतः सन्ति यतोहि प्रौद्योगिकी परिपक्वा अस्ति तथा च व्ययः परिशोधितः अस्ति। नूतन ऊर्जायाः विकासाय समर्थनार्थं तैलवाहनानां उपयोगः महत्त्वपूर्णः मार्गः अस्ति । यथा - जीली इत्यस्य एतत् । परन्तु यदा तैलवाहनानां मूल्यमपि न्यूनं भवति तदा कम्पनयः उभयतः जोखिमे भवन्ति । यदि तैलवाहनानि जीवितुं न शक्नुवन्ति तर्हि ट्राम-वाहनानां भविष्यं प्राप्तुं अधिकं कठिनं भविष्यति । एकदा ट्राम-यानानां क्षयः जातः चेत्, ब्राण्डस्य स्वरः तत्क्षणमेव नूतनैः बलैः अपहृतः भविष्यति । एषा कतिपयानां बृहत् आन्तरिकराज्यस्वामित्वयुक्तानां उद्यमानाम् दुविधा अस्ति ।
यद्यपि बीजिंग-वाहनप्रदर्शनस्य अनन्तरं प्रायः सर्वे पारम्परिकाः कार-कम्पनी-प्रमुखाः लाइव-प्रसारणं कुर्वन्ति स्म, मालम् अपि आनयन्ति स्म । परन्तु भव्यरूपेण उपस्थितेः, जयजयकारस्य, अधीनस्थानां समर्थनस्य च अनन्तरं आधिकारिणां व्यक्तिगतं आकर्षणं तुल्यकालिकरूपेण सीमितं भवति । तेषु अधिकांशः केवलं उद्योगस्य अन्तः एव प्रसिद्धः भवितुम् अर्हति, मूलतः च वृत्तं त्यक्त्वा पारं कर्तुं वा असमर्थः भवति । अतः केषाञ्चन मुख्याधिकारिणां कृते दोषं मा ददातु यत् तेषां खातानां दुर्बलता अस्ति, यतः ते जानन्ति यत् कम्पनीयाः समस्या तेषां लोकप्रियतायाः विषये सर्वथा नास्ति । उपभोक्तारः कियत् अपि भावुकाः आवेगपूर्णाः च सन्ति चेदपि ते अधिकं सावधानाः भवन्ति यदि तेषां वास्तवमेव बिलम् दातव्यं भवति। गृहे पारिस्थितिकीतन्त्रं विन्यस्य वैकल्पिकं उत्पादं निर्माय जनाः क्रेतुं शक्नुवन्ति इति दशवर्षाधिकं विना लाइवप्रसारणं वायुतले दुर्गं स्यात् इति मा चिन्तयन्तु। वाहन-उद्यमाः सर्वदा जनसमूहेन सह साक्षात्कारं कर्तुं अवमाननाम् अनुभवन्ति स्म, परन्तु अधुना तेषां मिलनं कर्तव्यं भवति, तथा च तत्र सम्यक्-अनुचितं च न भवितुम् अर्हति, केवलं गौरवपूर्णं प्रतिबिम्बं एव भवितुम् अर्हति यत् ते अद्यापि अतीव पारम्परिकाः सन्ति, कुर्वन्ति च | अन्तर्जालवृत्तस्य न भवन्ति।
पुरातनशक्तयः नवीनशक्तयः वा यथापि भवतु, वर्तमानसामान्यचुनौत्यं आर्थिकवातावरणे जनानां कठिन उपभोगव्यवहारे एव वर्तते। यदि कश्चन वाहन-उत्पादः मध्यमवर्गस्य अधः च जीवनसमस्यानां समाधानं यथार्थतया कर्तुं न शक्नोति तर्हि मूलतः विपण्यं नास्ति । अनेकविज्ञापनेषु काल्पनिकजीवनदृश्यानि, मत्स्यपालनं, शिविरं, गोल्फक्रीडा, शॉपिङ्गं वा बालकान् पारिवारिकयात्रायां नेतुम् वा, उपभोक्तृन् प्रेरयितुं न शक्नुवन्ति, परन्तु ते प्रथमस्थाने आदर्शविकासकानाम्, तेषां आधिपत्यानां च भ्रमम् अकुर्वन् स्यात् राजस्वं न वर्धयित्वा राजस्वं वर्धयितुं परिस्थितेः सम्मुखे राष्ट्रिय-उत्पादानाम् विकासः कर्तव्यः यत् एतेन एव उद्यमाः एकरूपीकरणस्य मूल्ययुद्धस्य च स्थाने सद्-चक्रं आरभ्य दलदलात् शीघ्रं बहिः गन्तुं शक्नुवन्ति |.
पाठ |.यांगचेंग इवनिंग न्यूज टिप्पणीकार क्यूई याओकी
प्रतिवेदन/प्रतिक्रिया