समाचारं

झेङ्गझौ जिआली उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं करोति: कारप्रतिस्थापनार्थं अधिकतमं अनुदानं १६,००० युआन् अस्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, झेङ्गझौ, १५ सितम्बर (लियू पेङ्ग तथा ली यिंग) हेनान् प्रान्तस्य राजधानी झेङ्गझौ नगरसर्वकारस्य सूचनाकार्यालयेन १५ दिनाङ्के सूचना दत्ता यत् उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं वर्धयितुं... नगरेण सम्प्रति वाहनस्य स्क्रैपिंग तथा नवीकरणं, वाहनप्रतिस्थापनं नवीकरणं च, गृहोपकरणस्य अनुदानं च इत्यादीनि कार्याणि आरब्धानि सन्ति । तेषु कारप्रतिस्थापनस्य नवीकरणस्य च दृष्ट्या कारक्रयणमूल्यानुसारं चरणबद्धरूपेण अनुदानं प्रदत्तं भविष्यति, अधिकतमं अनुदानमानकं १६,००० युआन् भविष्यति

चित्रे पत्रकारसम्मेलनस्य दृश्यं दृश्यते। xia qinghua द्वारा फोटो

प्रतिवेदनानुसारं वाहनस्य स्क्रैपिंगस्य नवीकरणस्य च दृष्ट्या झेङ्गझौ-नगरे राष्ट्रिय-एकीकृत-मानकानां अनुरूपं व्यक्तिगत-उपभोक्तृभ्यः राष्ट्रिय-तृतीय-उत्सर्जन-मानकैः न्यूनैः च 24-अप्रिल-तः 31 दिसम्बर-पर्यन्तं, अथवा 30-अप्रिल-2018-पर्यन्तं ईंधन-यात्रीवाहनानां स्क्रैप्-करणस्य आवश्यकता वर्तते . आवश्यकम् अस्ति"। युआन्।

कारप्रतिस्थापनस्य नवीकरणस्य च दृष्ट्या झेङ्गझौ-नगरे प्रान्तस्य एकीकृतमानकानां अनुरूपं व्यक्तिगत-उपभोक्तृभ्यः प्रान्तस्य अन्तः २५ जुलैतः ३१ दिसम्बरपर्यन्तं (परिवर्तनपञ्जीकरणं, स्क्रैपिंगं च विहाय) स्वनाम्ना गैर-सञ्चालितयात्रीकारानाम् स्थानान्तरणं करणीयम् इति अपेक्षा अस्ति , तथा च ये प्रान्ते नूतनानि गैर-व्यावसायिकयात्रीकाराः क्रियन्ते पञ्जीकरणं च कुर्वन्ति तेषां कृते "कुलमात्रानियन्त्रणं प्रथमं आगच्छन्तु प्रथमं सेवितं" इति सिद्धान्तानुसारं क्रयमूल्याधारितं अनुदानं प्रदत्तं भविष्यति, अधिकतमसहायतामानकं १६,००० भविष्यति युआन् ।

गृहउपकरणसहायतायाः दृष्ट्या झेङ्गझौनगरं एकीकृतराष्ट्रीयमानकानां अनुरूपं व्यक्तिगतग्राहकानाम् कृते रेफ्रिजरेटर् (फ्रीजरसहितं), वाशिंगमशीनानां (वाशिंग-शुष्कयन्त्राणां सहितं), टीवी-वातानुकूलकानाम् (गृहस्य अष्टवर्गाणां सहितं) अनुदानं प्रदास्यति गृहेषु केन्द्रीयवातानुकूलनसहितं उपकरणेषु “आवश्यकं पूरयन्तु” इति सिद्धान्तानुसारं अनुदानं प्राप्स्यति । तेषु स्तर 2 ऊर्जादक्षता अथवा जलदक्षता उत्पादानाम् अनुदानं अन्तिमविक्रयमूल्यस्य 15% भवति; प्रत्येकं उपभोक्ता प्रत्येकस्य प्रकारस्य एकं उत्पादं अनुदानं दातुं शक्नोति, प्रत्येकस्य उत्पादस्य अनुदानं 2,000 युआन् अधिकं न भवति।

प्रतिवेदने उक्तं यत् झेङ्गझौ-नगरेण (झेङ्गझौ-विमानस्थानकक्षेत्रं सहितम्) वर्तमानकाले २.२ अरब-युआन्-रूप्यकाणां राजकोषीय-निधिः सुरक्षितः अस्ति ensure "real money" "नीतिः कार्यान्वितं कृत्वा प्रारम्भिकं परिणामं प्राप्तव्यम्।"

“अग्रे चरणे वयं प्रान्तीय-नगरपालिका-जिल्ला-स्तरयोः सम्बद्धतायाः पालनम् करिष्यामः, नीतीनां समन्वयं कार्यान्वयनञ्च सुदृढं करिष्यामः, उद्योगसङ्घस्य, व्यापारिणां उद्यमानाञ्च इत्यादीनां समर्थनं करिष्यामः, अनुमतिं दातुं च विविधाः विशेषव्यापार-क्रियाकलापाः आयोजनं करिष्यामः | उपभोक्तृभ्यः नीतिलाभांशस्य उत्तमं आनन्दं प्राप्तुं "झेङ्गझौ नगर वाणिज्य ब्यूरो इत्यस्य द्वितीयस्तरीयः शोधकः ली यिंगचुन् तस्मिन् दिने पत्रकारसम्मेलने अवदत्। (उपरि)

[सम्पादकः ये पान] ।
प्रतिवेदन/प्रतिक्रिया