समाचारं

सीमाशुल्कस्य निरीक्षणे विश्वमोटोक्रॉस् चॅम्पियनशिप् रेसिंग् काराः, रेसिंग् इञ्जिनाः, टायराः च शाङ्घाई-नगरं प्रविशन्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के चीनदेशस्य शाङ्घाई-नगरे २०२४ तमे वर्षे विश्वमोटोक्रॉस्-चैम्पियनशिप्-क्रीडायाः आरम्भः शाङ्घाई-नगरस्य फेङ्गक्सियान्-नगरे अभवत् । आयोजने भागं गृहीतवन्तः ७५ रेसिंगकाराः, ४७ रेसिंगइञ्जिनाः, १७७ टायराः च शङ्घाई सीमाशुल्कस्य सहायककम्पन्योः फेङ्गक्सियन सीमाशुल्कस्य पर्यवेक्षणेन शङ्घाई-अन्तर्राष्ट्रीय-क्रॉस्-कण्ट्री-सर्किट् (फेङ्गक्सियन-मण्डलम्) प्रति परिवहनं कृत्वा प्रतियोगितायां स्थापिताः
कैप्शन: फेङ्गक्सियन सीमाशुल्क-अधिकारिणः इवेण्ट्-सामग्रीणां निरीक्षणार्थं शङ्घाई-अन्तर्राष्ट्रीय-क्रॉस्-कण्ट्री-सर्किटं गतवन्तः । huang yao इत्यस्य छायाचित्रम् (अधः समानम्)
विश्वमोटोक्रॉस्-चैम्पियनशिपस्य उत्पत्तिः यूनाइटेड् किङ्ग्डम्-देशे अभवत्, विश्वस्य उच्चतम-स्तरीयः क्रॉस्-कण्ट्री-मोटरसाइकिल-स्पर्धा अस्ति । २०१९ तमे वर्षे प्रथमवारं विश्वमोटोक्रॉस्-चैम्पियनशिप् चीनदेशम् आगता । अस्मिन् वर्षे सितम्बर्-मासस्य १४ दिनाङ्कात् १६ दिनाङ्कपर्यन्तं चीनदेशस्य शाङ्घाई-नगरे विश्वमोटोक्रॉस्-चैम्पियनशिप्-क्रीडायाः आयोजनं शाङ्घाई-अन्तर्राष्ट्रीय-क्रॉस्-कण्ट्री-सर्किट्-इत्यत्र (फेङ्गक्सियन-मण्डले) अभवत्
"गत-तुर्की-दौडस्य घोर-प्रतियोगितायाः अनन्तरं रेसिंग-कारानाम्, तत्सम्बद्धानां च सामग्रीनां शीघ्रं शाङ्घाई-नगरं स्थानान्तरणस्य आवश्यकता आसीत् । बन्दरगाहे प्रवेशात् आरभ्य सुचारु-स्वागतं यावत् प्रत्येकेन सहभागि-दलेन उपयोगे स्थापितं, सम्पूर्णा प्रक्रिया कठिना आसीत् तथा च the tasks were heavy फेंगक्सियन रीतिरिवाज।
आयोजनस्य सुचारु प्रगतिः सुनिश्चित्य, fengxian सीमाशुल्कं "xian सीमाशुल्क तथा उद्यमाः हुई" सीमाशुल्क-उद्यम-विनिमय-मञ्चे अवलम्ब्य पूर्वमेव आयोजन-आयोजकैः, रसद-पक्षैः, सीमाशुल्क-घोषणा-कम्पनीभिः च सह संवादं कर्तुं समन्वयं च कृतवान् सामग्रीनां तथा विशेषाणां आवश्यकतानां वास्तविकप्रवेशः निर्गमनं च, अन्तर्राष्ट्रीयमार्गस्य विशेषताः, तथा च स्थलस्य सेटिंग् इत्यस्य विवरणं व्यक्तिगतं पर्यवेक्षणयोजनां अनुकूलितं कृत्वा नीतिमार्गदर्शनात् सुविधाजनकं सीमाशुल्कनिष्कासनपर्यन्तं आयोजनस्य सीमाशुल्कनिरीक्षणकार्यमार्गदर्शिकानां निर्माणं करणीयम्, आयातादिकं प्रमुखपदं सुचारुरूपेण करणीयम् सीमाशुल्कनिष्कासनं, निरीक्षणं, घटनासामग्रीणां पुनः निर्यातं च, "निरीक्षणं लम्बितम् मालम्" प्रतिरूपं परिवर्तयन्ति, "सक्रियवितरण" रणनीतिं च कार्यान्वन्ति येन "जनाः मालेन सह गच्छन्ति" तथा च "मालस्य आगमनमात्रेण निरीक्षणं भवति" इति सुनिश्चितं भवति "; तस्मिन् एव काले, आयोजनं मध्यशरदमहोत्सवस्य अवकाशस्य सङ्गमेन भवति। फेङ्गक्सियन सीमाशुल्केन आयोजनसामग्रीणां मात्रायाः आधारेण कार्यतीव्रतायाः मूल्याङ्कनं कृतम्, आपत्कालेषु परिभ्रमणस्य प्रतिक्रियायाश्च व्यापकरूपेण विचारः कृतः, विज्ञानस्य दक्षतायाश्च पालनम्, तथा च the-job , shift preparation work mode, कर्मचारीनिर्धारणं पदस्थापनं च सुनिश्चित्य चौबीसघटिका पर्यवेक्षणेन आयोजनस्य सम्पूर्णं प्रक्रियां सम्पूर्णं कुर्वन्तु।
"सीमाशुल्कस्य कुशलनिरीक्षणेन आयातनिर्यातवस्तूनाम् द्रुततरं सीमाशुल्कनिष्कासनं सम्भवति, येन सुनिश्चितं भवति यत् रेसिंगकाराः, स्पेयरपार्ट्स्, टायराः, इन्धनं च इत्यादीनां प्रमुखसामग्रीणां समये वितरणं भवति, येन सम्पूर्णस्य आयोजनस्य सुचारुरूपेण संचालनस्य ठोसप्रतिश्रुतिः प्राप्यते ." इवेण्ट् आयोजकः हेहुई समूहस्य मार्केट् विभागस्य प्रबन्धकः नी गुओयुन् अवदत्।
संवाददाता हुआंग याओ xinmin इवनिंग न्यूज संवाददाता गुओ जियानफेंग
प्रतिवेदन/प्रतिक्रिया